2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकीमाध्यमानां समाचारानुसारं अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये गतमासस्य अन्ते अमेरिकादेशस्य अनेकभागेषु तूफानरूपेण आहता हेलेन इत्यस्याः उत्तरकैरोलिना, दक्षिणकैरोलिना, जॉर्जिया इत्यादिषु राज्येषु न्यूनातिन्यूनं १९१ जनाः मृताः।विगत ५० वर्षेषु महाद्वीपीय अमेरिकादेशे द्वितीयः घातकः तूफानः。
अद्यापि शतशः मार्गाः निरुद्धाः सन्ति, अतः आपदाक्षेत्रे सामानस्य परिवहनं बाधितम् अस्ति । उत्तरकैरोलिनादेशे जलप्लावनस्य कारणेन एकः विशालः चिकित्सासामग्रीकारखानः बन्दः अभवत्, येन आपूर्तिशृङ्खलाः बाधिताः । u.s.power tracking इति जालपुटस्य आँकडानुसारंद्वितीयस्थानीयसमयस्य सायं यावत् अमेरिकादेशे अनेकस्थानेषु १० लक्षाधिकाः उपयोक्तारः अद्यापि विद्युत्रहिताः आसन् ।。
"हेलेनी" अस्मिन् वर्षे अटलाण्टिक-तूफान-ऋतौ अष्टमः नामाङ्कितः तूफानः अस्ति यथा २२५ किलोमीटर् प्रतिघण्टा तदनन्तरं "हेलेनी" "जॉर्जिया, दक्षिणकैरोलिना, उत्तरकैरोलिना, टेनेसी इत्यादिषु अनेकेषु स्थानेषु गता ।
©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।