समाचारं

फेडः अग्रतां गृह्णाति! वैश्विकव्याजदरकटनस्य गतिः महतीं त्वरिततां प्राप्तुं आरब्धा अस्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, अक्टूबर 3 (सम्पादक xiaoxiang)नवीनतमाः उद्योगस्य आँकडानि दर्शयन्ति यत् फेडरल् रिजर्वस्य नेतृत्वे विकसित अर्थव्यवस्थानां केन्द्रीयबैङ्काः सितम्बरमासे कोविड्-१९ महामारीयाः आरम्भात् बृहत्तमं व्याजदरे कटौतीं कार्यान्वितवन्तः।

सितम्बरमासे व्याजदरसभाः आयोजिताः जी-१० केन्द्रीयबैङ्काः पञ्चभिः तस्मिन् मासे स्वस्य बेन्चमार्कव्याजदराणि न्यूनीकृतानि - तेषु फेडरल् रिजर्व् इत्यनेन वर्तमानं शिथिलीकरणचक्रं कट्टरपंथी ५० आधारबिन्दुव्याजदरे कटौतीं कृत्वा आरब्धम्, यदा तु रिक्सबैङ्कः, स्विसराष्ट्रीयबैङ्कः , and bank of canada यूरोपीय-केन्द्रीयबैङ्कः यूरोपीय-केन्द्रीयबैङ्कः च तस्मिन् मासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृतवन्तौ ।

एतत् यतः उन्नत-अर्थव्यवस्थानां केन्द्रीयबैङ्कैः व्यापक-अशान्ति-स्थितीनां अर्थव्यवस्थानां समर्थनार्थं २०२० तमस्य वर्षस्य मार्च-मासे कुलम् ६१५ आधार-बिन्दुभिः व्याजदरेषु कटौती कृताजी-१० केन्द्रीयबैङ्कैः एकस्मिन् मासे कृता बृहत्तमा शिथिलीकरणकार्याणि।अनेकविकसित-अर्थव्यवस्थानां केन्द्रीयबैङ्काः व्याजदरकटनचक्रे प्रविष्टाः भवन्ति, अधुना जनाः मूलव्याजदरकटनचक्रस्य गभीरतायां दीर्घतायां च अधिकाधिकं ध्यानं ददति

"फेड्-संस्थायाः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा तेषां सन्देशः अतीव महत्त्वपूर्णः अस्ति - एतेन ज्ञायते यत् ते सतर्काः सन्ति, ते जानन्ति यत् किं प्रचलति, ते कार्यवृद्धिं मन्दतां पश्यन्ति, ते निद्रां न प्राप्नुवन्ति" इति मुजिनिच् एण्ड् को। पब्लिक इत्यनेन उक्तं यत् वैश्विकसहप्रमुखः मार्केट् इत्यस्य तत्जाना ग्रेल् कास्त्रो।

परन्तु कास्त्रो इत्यस्य मतं यत् यावत् बाह्यः आघातः न भवति तावत् एतत् उथलं शिथिलीकरणचक्रं भवितुम् अर्हति, यस्य अर्थः अस्ति यत् अमेरिकीव्याजदराणि अन्ते ३-३.५% परिमितं तिष्ठन्ति, यूरोपीयमध्यबैङ्कस्य व्याजदराणि च २-२.२५% परितः भविष्यन्ति

वस्तुतः फेडस्य सेप्टेम्बरमासस्य बिन्दुप्लॉट् अपि दर्शयति यत् फेड-अधिकारिणां मध्ये मध्यमपूर्वसूचना अस्ति यत् दीर्घकालीनव्याजदराणि २.९% भविष्यन्ति, यस्य अर्थः भवितुम् अर्हति यत् अति-निम्नव्याजदराणां युगः सदायै गतः इति।

फेडरल् रिजर्वस्य अध्यक्षः पावेल् सेप्टेम्बरमासस्य व्याजदरसभायाः अनन्तरं उक्तवान् यत् सस्तेन धनस्य युगं न प्रत्यागमिष्यति। "अन्तर्ज्ञानेन अधिकांशजना: वदिष्यन्ति यत् वयं सम्भवतः तस्मिन् (अति-निम्नव्याजदरेण) युगे पुनः न गमिष्यामः, यत्र ऋणात्मकदरेण सार्वभौमस्य दीर्घकालीनस्य च बन्धनस्य खरब-डॉलर्-रूप्यकाणां व्यापारः आसीत् । मम व्यक्तिगत-भावना एव अस्ति we there’s no going back to that” इति पावेल् तदा अवदत् ।

उदयमानविपण्यकेन्द्रीयबैङ्कानां विषये वर्तमानस्थितिः तु अत्यन्तं रोचकः अस्ति ।

मीडियाद्वारा गणितानां विकासशीलानाम् अर्थव्यवस्थानां १८ तुल्यकालिकप्रमुखानाम् केन्द्रीयबैङ्कानां मध्ये १३ सितम्बरमासे व्याजदरसभाः अभवन्, येषु सप्त व्याजदरेषु कटौतीं कृतवन्तः, चत्वारः स्थगिताः, द्वे च व्याजदराणि वर्धितवन्तः

इन्डोनेशिया, मेक्सिको, दक्षिण आफ्रिका, चेकगणराज्य, हङ्गरी, चिली, कोलम्बिया इत्यादीनां सप्त उदयमानाः केन्द्रीयबैङ्काः तस्मिन् मासे व्याजदरेषु कटौतीं कृतवन्तः, यत्र कुलदरेण न्यूनीकरणस्य दरः २०० आधारबिन्दुपर्यन्तं प्राप्तः

परन्तु द्वौ कम्पनी अपि अस्ति येषु व्याजदराणि वर्धितानि सन्ति। रूसस्य केन्द्रीयबैङ्कस्य अतिरिक्तं, यः रूबलविनिमयदरस्य दबावस्य सामना कर्तुं संघर्षं कुर्वन् अस्ति, व्याजदराणि १०० आधारबिन्दुभिः वर्धयति, ब्राजीलस्य केन्द्रीयबैङ्कस्य एतत् कदमः विशेषतया दृष्टिगोचरः भवितुम् अर्हति यतोहि सः प्रथमेषु केन्द्रीयबैङ्केषु अन्यतमः आसीत् यः आरम्भं कृतवान् एकं दर-कटन-चक्रम् । परन्तु अधुना तस्य शिथिलनीतिः अस्थायिनी इति भासते ब्राजीलस्य केन्द्रीयबैङ्केन गतमासे २५ आधारबिन्दुभिः स्वस्य बेन्चमार्कऋणदरे वृद्धिः कृता, यत् वर्षद्वयेन प्रथमवारं व्याजदराणि वर्धितानि।

स्पष्टतया यद्यपि अधिकांशः उदयमानाः अर्थव्यवस्थाः सम्प्रति शिथिलीकरणचक्रे सन्ति तथापि फेडस्य तीक्ष्णव्याजदरे कटौतीः प्रत्येकं अर्थव्यवस्थायाः युक्त्या समानं स्थानं न दास्यति।

बीएनपी परिबास् इत्यस्य मध्य-यूरोपस्य, मध्यपूर्वस्य, आफ्रिका-देशस्य च ऋण-पूञ्जी-बाजारस्य प्रमुखः एलेक्सिस् टैफिन् डी तिल्केस् इत्ययं कथयति यत्, "उदयमान-बाजारेषु केन्द्रीय-बैङ्कानां स्वमुद्राणां, पूंजी-प्रवाहस्य च रक्षणं कर्तव्यम् अस्ति । अन्तिमं कार्यं यत् ते कर्तुम् इच्छन्ति तत् बहिर्वाहः च स्वमुद्राः दबावे स्थापयन्ति स्म” इति ।

परन्तु समग्रतया वर्षे उदयमान अर्थव्यवस्थासु व्याजदरेषु कटौतीयाः गतिः निःसंदेहं त्वरयति। अस्मिन् वर्षे आरम्भात् उपरि उल्लिखितानां १८ उदयमानानाम् अर्थव्यवस्थानां व्याजदरेषु कुलम् ३६ गुणा कटौती कृता अस्ति, यत्र कुलशिथिलीकरणपरिधिः १५२५ आधारबिन्दुपर्यन्तं प्राप्तवान्, यत् गतवर्षे ९४५ आधारबिन्दुभ्यः अतिक्रान्तम् अस्ति २०२४ तमे वर्षे एतावता तेषां संयुक्तव्याजदरवृद्धिः ११०० आधारबिन्दुः अभवत् ।

(वित्तीय एसोसिएटेड प्रेस xiaoxiang)