2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमदिने यदा चीनीजनाः राष्ट्रियदिवसम् आचरन्ति स्म तदा रात्रौ विलम्बेन इरान् इजरायल्-देशे बृहत्-प्रमाणेन बैलिस्टिक-क्षेपणास्त्र-आक्रमणं कृतवान् । अस्मिन् समये क्षेपणास्त्र-आक्रमणं एप्रिल-मासस्य अपेक्षया अपि अधिकं उच्चैः आसीत् "पूर्ण-क्षेपणास्त्र-पङ्क्तिः" इति प्रवेश-दक्षता अत्यन्तं उच्चा आसीत्, यत् अमेरिकी-इजरायल-सैनिकयोः रक्षायाः त्रीणि स्तराः प्रत्यक्षतया भग्नवती
(इजरायल-देशे वायु-रक्षा-सायरन-ध्वनिः)
अस्य ईरानी-क्षेपणास्त्र-आक्रमणात् पूर्वं अमेरिका-देशः गुप्तचर-सूचनाः प्राप्तवान् आसीत्, अपि च मीडिया-सञ्चारमाध्यमेभ्यः तत् प्रकटितवान् यत् इरान्-देशः इजरायल्-देशस्य त्रीणि वायुस्थानकानि, इजरायल्-गुप्तचर-संस्थायाः मोसाड्-इत्यस्य मुख्यालयं च आक्रमयिष्यति इति तदपि इराणस्य "क्षेपणास्त्रवृष्टिः" इजरायलसैन्यं आश्चर्यचकितं कृतवती ।
आईडीएफ-प्रवक्ता हगारी इत्यनेन आक्रमणानन्तरं दावितं यत् इरान्-देशः इजरायल्-देशं प्रति "१८० तः अधिकानि" बैलिस्टिक-क्षेपणास्त्राणि प्रक्षेपितवती, "येषु अधिकांशं इजरायल्-अमेरिका-देशयोः नेतृत्वे रक्षासङ्घटनेन अवरुद्धम्" इति तथा च "इजरायलस्य हानिः महत्त्वपूर्णा नास्ति" इति अद्यावधि केवलं कतिपये सैनिकाः एव मारिताः।
(इजरायल-देशे इराणी-देशस्य क्षेपणास्त्र-आक्रमणानां भिडियाः अन्तर्जाल-माध्यमेषु सर्वत्र पूर्वमेव सन्ति)
स्पष्टतया इजरायलीयाः मृषा वदन्ति स्म। अधुना अन्तर्जालस्य स्मार्टफोनस्य च युगम् अस्ति प्रायः आक्रमणस्य समये एव अन्तर्जालस्य उपरि मोबाईल-फोनेन गृहीताः लाइव-वीडियो-सङ्ख्याः प्रादुर्भूताः आकाशं आच्छादयति।
विश्वस्य सर्वेभ्यः नेटिजनाः लाइव-वीडियो-नक्शेषु आधारितं विश्लेषणं सांख्यिकी च कृतवन्तः वर्तमानाः अधिकविश्वसनीयनिष्कर्षाः निम्नलिखितरूपेण सन्ति ।
(इजरायलस्य नेवाटिम् वायुसेनास्थानके सर्वाधिकं क्षेपणास्त्राणि अभवन्)
भूमौ प्रहारं कृत्वा विस्फोटं कृत्वा क्षेपणास्त्रशिराणां ज्वालानां आधारेण प्राप्तानां आँकडानां अनुसारं इरान्-देशेन प्रायः १०० तः अधिकाः बैलिस्टिक-क्षेपणास्त्राः प्रक्षेपिताः इजरायल्-देशेन "१८० तः अधिकाः क्षेपणास्त्राः" प्राप्ताः, विदेशीय-चीन-माध्यमेषु "प्रायः २०० क्षेपणास्त्राः" इति बहूनां सङ्ख्यां ज्ञापितवन्तः इति कारणं सम्भवतः अस्ति यत् क्षेपणास्त्रं अन्ते प्रोपेलरात् पृथक् अभवत्, इजरायल-रडारः च एतान् पृथक्कृतान् प्रोपेलरान् पृथक् इति मन्यते स्म the number युद्धशिराणां एवं द्विगुणितम् अभवत् ।
वायुतले विस्फोटानां ज्वालानां च आधारेण इजरायल्-अमेरिका-देशयोः क्षेपणास्त्र-अवरोध-व्यवस्थाः अधिकांशं क्षेपणास्त्र-अवरोधनं कर्तुं असफलाः अभवन्, न्यूनातिन्यूनं पञ्चाशत् वा षष्टिः वा क्षेपणास्त्राः भू-लक्ष्यं प्रहारितवन्तः, यस्य अर्थः अस्ति यत् केवलं प्रायः विंशति-त्रिंशत् क्षेपणास्त्राणि अवरुद्धानि केचन क्षेपणास्त्राः अपि भवितुम् अर्हन्ति ये दोषकारणात् अन्तमार्गे न प्रविष्टाः ।
(इजरायलस्य टेल् नोव वायुसेनास्थानकं अपि अनेकैः क्षेपणास्त्रैः आहतः, ज्वालाः च विस्फोटितम्)
इराणस्य लक्ष्याणि खलु यथा पूर्वं ज्ञापितानि सन्ति, यत्र तेल अवीवस्य समीपे मोसाद्-सुविधाः, नेवातिम-वायुसेनास्थानकं, तेल-नव-वायुसेनास्थानकं इत्यादयः सन्ति ।
तेषु नेवाटिम् वायुसेनास्थानकं यत्र एफ-३५ युद्धविमानानि स्थितानि सन्ति, तत्र न्यूनातिन्यूनं ३० अधिकानि प्रहाराः अभवन्, अन्येषु सुविधासु न्यूनातिन्यूनं कतिपयानि प्रहाराः अपि अभवन् be that the missiles malfunctioned इदमपि सम्भवति यत् पतन् प्रणोदनखण्डः आवासीयक्षेत्रे आघातं कृतवान्।
अस्य आक्रमणस्य प्रभावस्य विषये इरान्-देशेन "२० तः अधिकानि एफ-३५-युद्धविमानानि नष्टानि" इति वार्ता प्रकाशिता तथापि इजरायल्-देशः सर्वाणि एफ-३५-युद्धविमानानि "अक्षुण्णानि" इति अङ्गीकृतवान् । परन्तु इजरायल-अधिकारिणः एतां वार्ताम् अवरुद्धुं आरब्धवन्तः यत् यः कोऽपि आक्रमितसैन्यसुविधानां छायाचित्रं वा भिडियो वा अन्तर्जालद्वारा अपलोड् करोति सः गृहीतः भविष्यति इति।
पाश्चात्यमाध्यमानां वाणिज्यिकप्रतिबिम्बनउपग्रहकम्पनीनां च मौनबोधः आसीत्, आक्रमणानन्तरं गृहीतानाम् इजरायलसैन्यसुविधानां उपग्रहचित्रं तत्क्षणं न प्रकाशितम्
(इजरायलवायुसेनायाः एफ-३५ युद्धविमानाः नेवाटिम् वायुसेनास्थानके नियोजिताः)
अतः इजरायलस्य यथार्थहानिः आगामिषु कतिपयेषु दिनेषु इजरायल-वायुसेनायाः एफ-३५-युद्धविमानानाम् अन्येषां युद्धविमानानां च प्रेषणस्य उपरि निर्भरं भविष्यति, किं सः लेबनान-देशे स्वस्य वायु-आक्रमणस्य तीव्रताम् अवलम्बयितुं शक्नोति वा, अद्यापि कर्तुं शक्नोति वा इति इरान्देशे वायुप्रहाराः।
इजरायल-अमेरिका-देशयोः क्षेपणास्त्ररक्षाव्यवस्थाः अस्मिन् समये दुर्बलं प्रदर्शनं कृतवन्तः । एप्रिलमासस्य समयस्य तुलने इराणदेशेन सस्तानि दीर्घदूरगामिनी आत्मघाती-ड्रोन्-क्रूज-क्षेपणास्त्राणि न प्रक्षेपितानि एतयोः शस्त्रयोः अवरोधः सुलभतरः अस्ति यतः तेन ९९% अवरोधन-दरः घोषयितुं समर्थौ अभवताम् अवरुद्धुं असमर्थाः आसन् ।
ईरानी क्रान्तिरक्षकदलेन स्पष्टतया स्वगृहकार्यं कृत्वा चयनात्मकरूपेण बैलिस्टिकक्षेपणास्त्रस्य उपयोगः कृतः यस्य प्रवेशस्य अधिका सम्भावना अस्ति। इरान्-देशेन प्रक्षेपितानां मध्यम-परिधि-बैलिस्टिक-क्षेपणास्त्रानाम् कृते विस्फोटिता "आयरन-डोम्"-वायु-रक्षा-व्यवस्था व्यर्था अस्ति यतोहि ते केवलं ध्वनि-वेगस्य एक-द्विगुण-अन्त-वेगेन रॉकेट्-तोप-गोलैः सह व्यवहारं कर्तुं शक्नुवन्ति
(फतह ठोस बैलिस्टिक क्षेपणास्त्रस्य पतनस्य अनन्तरं प्रणोदनपदस्य भग्नावशेषः)
अस्मिन् समये मुख्याः अवरोधकाः इजरायल्-देशेन नियोजिताः "पैट्रियट्" पीएसी-३ वायुरक्षा-प्रणाली, "डेविड्स् स्लिंग्" मध्यम-परिधि-वायु-रक्षा-प्रणाली, "एरो-२/३" क्षेपणास्त्र-अवरोध-प्रणाली, तथैव अमेरिका-देशः च सन्ति समीपस्थजलयोः नौकायानम् ।
यदि भवान् सऊदी अरब-जॉर्डन-देशयोः नियोजितानां "देशभक्त" तथा "thaad" वायु-क्षेपणास्त्र-रक्षा-प्रणालीनां समावेशं करोति तर्हि अमेरिकी-इजरायलयोः रक्षा-व्यवस्थायाः अन्तः त्रीणि स्तराः, बहिः च त्रीणि स्तराः सन्ति इति वक्तुं शक्यते तथापि तत् अद्यापि " इत्यनेन प्रविष्टम् आसीत् क्षेपणास्त्रस्य वर्षा" इति ।
एतानि वायुरक्षा-क्षेपणास्त्र-रक्षा-प्रणाल्यानि एकदा पाश्चात्य-माध्यमेन "कलाकृतयः" इति प्रचारितानि आसन् तथापि यदा ते इराणस्य क्षेपणास्त्र-अभियानस्य सम्मुखीभवन्ति स्म, यत् सर्वोत्तमरूपेण क्षेत्रीयशक्तिः इति मन्यते स्म शताधिकमध्यमदूरस्य बैलिस्टिकक्षेपणानां संतृप्ति-आक्रमणस्य सम्मुखे एतेषां प्रणालीनां अवरोधसंभावना केवलं प्रायः २०%-३०% एव भवति, यत् वास्तवतः करुणतया न्यूनम् अस्ति
(अस्मिन् समये अमेरिकी-क्षेपणास्त्र-रक्षा-व्यवस्थायाः प्रदर्शनं दुर्बलम् अभवत् । ताइवान-देशस्य अधिकारिणः शीतं अनुभवन्ति वा?)
एतादृशस्य परिणामस्य सम्मुखे अहं चिन्तयामि यत् पूर्व एशियायां ताइवान-अधिकारिणः शीतं अनुभविष्यन्ति वा इति। यतः तेषां "देशभक्त" वायुरक्षाप्रणालीनां श्रृङ्खला तथा स्वस्य विकसित "तिआङ्गोङ्ग" वायुरक्षाक्षेपणास्त्रश्रृङ्खला अमेरिकी-इजरायल-रक्षाप्रणालीभ्यः अपेक्षया कोऽपि लाभः नास्ति, तेषां रक्षागहनता च अतल्लीनतरं भवति, तेषां पूर्वचेतावनीसमयः च अल्पः भवति यदि बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणस्य सम्मुखीभवति तर्हि प्रदर्शनं निश्चितरूपेण दुर्बलतरं भविष्यति ।
किं जनमुक्तिसेनायाः बलं ईरानीक्रान्तिकारिदलस्य बलेन सह तुलनीयम् ? जनमुक्तिसेनायाः ताइवानद्वीपं आच्छादयन्त्यः अग्निशक्तिः न्यूनातिन्यूनं दर्जनशः गुणा अस्ति यत् ते तत् निवारयितुं शक्नुवन्ति वा? इजरायल्-देशे इरान्-देशस्य आक्रमणेन सर्वं डींगं विदारितम् ।
इजरायल्-देशे इराणस्य बृहत्-प्रमाणेन मध्यम-परिधि-बैलिस्टिक-क्षेपणास्त्र-आक्रमणं १९९० तमे वर्षे प्रथम-खाड़ी-युद्धस्य अनन्तरं बृहत्तमं बैलिस्टिक-क्षेपणास्त्र-आक्रमणं भवितुम् अर्हति । बलिष्ठतरः रूसः अपि प्रायः युक्रेनदेशस्य विरुद्धं बृहत्रूपेण वायुप्रहारेषु विविधशस्त्राणां उपयोगं करोति, यथा आत्मघाती ड्रोन्, क्रूज् क्षेपणास्त्राः इत्यादयः ।सामान्यतया बैलिस्टिकक्षेपणानां उपयोगः बहुसंख्येन न भवति
(इजरायल-वायुसेनायाः क्षतिस्य प्रमाणं सर्वाधिकं ध्यानं प्राप्तम् अस्ति)
तत् सहितुं असमर्थः इरान्-देशः कार्यवाहीम् अकरोत्, अधुना कन्दुकं इजरायल-पक्षं प्रति पादं पातितम् अस्ति । इजरायलस्य कृते इरान् विरुद्धं प्रतिकारं न कर्तुं असम्भवं यदि प्रतिशोधः अतीव तीव्रः भवति तथा च इरान् बृहत्प्रमाणेन युद्धे भागं गृह्णाति तर्हि तत् एव अमेरिका द्रष्टुम् इच्छति। आगामिदिनानि मध्यपूर्वस्य स्थितिदिशि कुञ्जी भविष्यन्ति।