समाचारं

नूतना पीढी "नौकाः" अवलोक्य भविष्ये सशक्तस्य देशस्य, दृढसेनायाः च बीजानि रोपयति।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्व मीडिया रिपोर्टर सन झाओहुई ली जिओझे वांग चुन्यान

"जहाजं" किङ्ग्डाओ इति दृष्ट्वा लोकप्रियता निरन्तरं तापयति । चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणां उत्सवस्य अवसरे किङ्ग्डाओ-नगरे उत्तरे नाट्यगृहे नौसैनिकपोतानां उद्घाटनकार्यक्रमः आयोजितः विगतदिनद्वये किङ्ग्डाओ-बन्दरगाहं ३, ओलम्पिक-नौकायान-केन्द्रं च गत्वा जहाजानां दर्शनार्थं नागरिकानां पर्यटकानां च अनन्तधारा अस्ति एतेषु "सैन्यप्रशंसकानां" समूहेषु एताः नूतनाः पीढयः अपि "मुख्यबलाः" सन्ति ये जहाजान् पश्यन्ति । यदा ते युद्धपोतानां विषये, सैनिकत्वस्य स्वप्नानां विषये च कथयन्ति स्म तदा ते प्रत्यक्षतया वक्तुं आरब्धवन्तः...

"the ship" इति चलच्चित्रं द्रष्टुं त्रीणि पीढयः जनाः आगताः, प्रत्येकं दृष्ट्वा तेषां भावनाः भिन्नाः भवन्ति ।

अनेकबालानां कृते सैन्यं आकर्षकं क्षेत्रम् अस्ति । एकस्य पक्षस्य रक्षणार्थं सैन्यवेषधारणं एतेषां जनानां हृदयेषु गभीरं निहितं बीजं जातम्, क्रमेण मूलं कृत्वा वर्धमानं अङ्कुरयति जहाजस्य मुक्तदिने बहवः मातापितरः स्वसन्ततिभिः सह भ्रमणार्थम् आगच्छन्ति स्म, लघुसैनिकाः इव राष्ट्रध्वजं उच्चैः धारयित्वा नमस्कारार्थं ध्यानं दत्तवन्तः ।

ताङ्गशान-जहाजे त्रयः अत्यन्तं समानाः मुखाः क्रमेण बन्दुकस्य पिपासा सह छायाचित्रं गृहीतवन्तः । ते पितामहः सु बाओहुआन्, पिता सु शुगाङ्गः, ११ वर्षीयः सु तियानहाओ च सन्ति । तेषां त्रीणि पीढयः शिबेई-मण्डलात् प्रातःकाले आगताः यतः तेषां पितामहः सैनिकः आसीत्, पिता पुत्रयोः सैन्यं रोचते स्म, ते प्रायः कदापि एतानि कार्याणि न त्यक्तवन्तः