2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के सिन्हुआ-समाचार-संस्थायाः प्रतिवेदनानुसारं अमेरिकी-राष्ट्रपतिः बाइडेन्-इत्यनेन द्वितीयदिनाङ्के उक्तं यत्, इजरायल्-देशे इराणस्य क्षेपणास्त्र-आक्रमणस्य प्रतिकारस्य भागत्वेन इराणस्य परमाणु-सुविधासु इजरायल्-प्रहारस्य समर्थनं अमेरिका-देशः न करोति
बाइडेन् (वीडियो स्क्रीनशॉट्) २.
इजरायल्-देशः के के प्रतिकारात्मकाः उपायाः करिष्यन्ति इति विषये अमेरिका-देशः इजरायल्-देशेन सह संवादं करिष्यति इति बाइडेन् मीडिया-माध्यमेभ्यः अवदत् । बाइडेन् इत्यनेन अपि उक्तं यत् इजरायल्-देशे इरान्-देशस्य आक्रमणम् "अतिशयम्" अस्ति, सप्त-देशानां समूहः इरान्-देशे प्रतिबन्धं करिष्यति इति ।
सीसीटीवी न्यूज इत्यस्य पूर्वसमाचारानुसारं इराणीमाध्यमेन द्वितीयदिनाङ्के उक्तं यत् इजरायल्-देशे इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणे इराणी-क्षेपणास्त्रैः इजरायल्-वायु-अड्डे प्रहारः कृतः, एफ-३५-युद्धविमानस्य द्वौ स्क्वाड्रनौ नष्टौ च। इजरायलसैन्येन उक्तं यत् इजरायलस्य वायुसेनायाः आक्रमणे लघुहानिः अभवत् । तदतिरिक्तं इजरायलसेना द्वितीयदिने लेबनान-सीरिया-गाजा-देशेषु बहुविधं आक्रमणं कृतवती, यत्र बहुसंख्याकाः जनाः मृताः ।
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये इजरायल-देशस्य एकः अनामिकः अधिकारी मीडिया-सञ्चारमाध्यमेषु प्रकटितवान् यत् इजरायल् आगामिषु कतिपयेषु दिनेषु इरान्-विरुद्धं प्रमुखाणि प्रतिकारात्मकानि कार्याणि करिष्यति इति। इजरायलस्य बहवः अधिकारिणः अवदन् यत् इराणस्य तैलसुविधाः वायुरक्षाव्यवस्थाः च इजरायलस्य आक्रमणानां लक्ष्यं भवितुम् अर्हन्ति, तथा च इजरायलस्य प्रतिक्रिया युद्धविमानं प्रेषयितुं वा गुप्तकार्यक्रमं कर्तुं वा भवितुम् अर्हति।
पूर्वं इरान्-देशः चेतवति स्म यत् यदि इजरायल्-देशः बलेन प्रतिकारं करोति तर्हि इरान्-देशः अन्यं आक्रमणं करिष्यति इति । अस्मिन् विषये इजरायल-अधिकारिणः अवदन् यत् यदि एतत् भवति तर्हि इराणस्य परमाणु-सुविधासु आक्रमणं सहितं सर्वे विकल्पाः मेजस्य उपरि भविष्यन्ति।
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य द्वितीये दिने इरान्-देशेन इजरायल-वायु-आक्रमणे मृतस्य लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाहस्य शोकार्थं राजधानी-तेहरान-नगरे सार्वजनिकसभा कृता इराणीजनाः अवदन् यत् इजरायल्-देशः मध्यपूर्वे अपराधं कृतवान्, अस्मिन् क्षेत्रे निरन्तरं तनावस्य मुख्यकारणानि अमेरिका-इजरायल-देशौ स्तः सभायां भागं गृहीतवन्तः ईरानीजनाः अवदन् यत् मध्यपूर्वे युद्धापराधानां श्रृङ्खलां कर्तुं अमेरिकादेशः इजरायलस्य पूर्णतया समर्थनं करोति।
जिमु न्यूज इत्यनेन सिन्हुआ न्यूज एजेन्सी तथा सीसीटीवी न्यूज इत्येतयोः संयोजनं कृतम् अस्ति
(स्रोतः जिमु न्यूज)