समाचारं

"सर्वयुद्धं प्रारभ्यते", इजरायलस्य ८ सैनिकाः मारिताः, १८ वर्षेषु प्रथमवारं बेरूतस्य केन्द्रे आक्रमणं कृतम्...

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/कियान्, पर्यवेक्षकजालम्] मध्यपूर्वस्य स्थितिः अद्यतने तनावपूर्णा अभवत्, इरान्-इजरायलयोः सम्बन्धः निरन्तरं तनावपूर्णः अस्ति लेबनान-इजरायलयोः स्थितिः अनिश्चितः अभवत्

अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये इजरायल्-देशः लेबनान-देशे सैन्य-कार्यक्रमं निरन्तरं कृतवान्, लेबनान-देशस्य दक्षिणसीमाक्षेत्रे हिज्बुल-सङ्घस्य सह गोलीकाण्डं च कृतवान् । इजरायल-रक्षासेना प्रथमवारं पुष्टिं कृतवती यत् अस्य अभियानस्य परिणामेण अष्टानां अभिजातसैनिकानाम् मृत्युः अभवत् । हिज्बुल-सङ्घः इजरायल्-देशस्य त्रीणि मर्कावा-टङ्कानि अपि नष्टवान् इति अवदत् । रायटर् इत्यनेन दर्शितं यत् लेबनान-इजरायल-देशयोः सीमापार-आक्रमणात् परं लेबनान-मोर्चायां इजरायल-सेनायाः एषा सर्वाधिकं हानिः अस्ति, यत् प्रायः एकवर्षं यावत् अभवत्

द्वितीयदिनाङ्के विलम्बेन रात्रौ आरभ्य तृतीयदिनाङ्के प्रातःकाले यावत् इजरायलसेना लेबनानराजधानी बेरूत-नगरस्य केन्द्रे स्थितेषु हिज्बुल-सङ्घस्य बहुषु दुर्गेषु वायुप्रहारं कृतवती सीएनएन-संस्थायाः कथनमस्ति यत् अद्यतन-सङ्घर्षेषु बेरुत-नगरस्य मध्यभागे प्रथमवारं आक्रमणं जातम् ।

हिजबुल-सङ्घस्य घातपातेन? ८ इजरायलसैनिकाः मृताः

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं इजरायल् रक्षासेना द्वितीयदिने ज्ञापितवान् यत् द्वयोः घटनायोः कुलम् अष्टौ सैनिकाः मृताः।

तस्मिन् एव दिने दक्षिणलेबनानदेशस्य एकस्मिन् ग्रामे इजरायलसेना हिजबुल-सङ्घस्य सह बन्दुकयुद्धं कृतवती, षट् कमाण्डो-जनाः मृताः, एकः अधिकारी चत्वारः सैनिकाः च गम्भीररूपेण घातिताः क्षतिग्रस्तानां निष्कासनकाले हिज्बुल-सङ्घटनेन मोर्टार-प्रहारः कृतः, येन अधिकाः सैनिकाः घातिताः । अन्यस्मिन् प्रसङ्गे टोहीसेनायाः सदस्यद्वयं मृतं, अन्यः सैनिकः गम्भीररूपेण घातितः च । तदतिरिक्तं तृतीयप्रसङ्गे एकः युद्धचिकित्सकः गम्भीररूपेण घातितः अभवत् ।