2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना मध्यपूर्वे द्वन्द्वानां तीव्रतायां प्रतिक्रियारूपेण बहवः पक्षाः उक्तवन्तः यत् अमेरिकादेशस्य नेतृत्वे पाश्चात्त्यदेशाः स्वसंलग्नतायाः पलायनं कर्तुं न शक्ष्यन्ति इति
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये इराणस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी इत्यनेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा प्रथमं सार्वजनिकभाषणं कृतम् यत् अमेरिका-देशः, केचन यूरोपीय-देशाः च क्षेत्रीय-अशान्ति-स्रोतः सन्ति इति
इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी : अस्माकं क्षेत्रे समस्यानां मूलं ये एतान् द्वन्द्वान्, युद्धान्, वैरभावान्, तनावान् च जनयन्ति ये वदन्ति यत् ते अस्मिन् क्षेत्रे शान्तिं स्थिरतां च प्राप्तुम् इच्छन्ति केचन यूरोपीयदेशाः .
खामेनी स्वभाषणे अवदत् यत् मध्यपूर्वे युद्धस्य समाप्त्यर्थं एकमात्रं मार्गं अमेरिकादेशेन दुष्टं कार्यं त्यक्तव्यम् इति। प्रादेशिकदेशेषु स्वस्य सम्यक् प्रबन्धनस्य क्षमता वर्तते, शान्तिपूर्णं सहजीवनमपि प्राप्तुं शक्यते इति सः बोधितवान् ।
मध्यपूर्वे द्वन्द्वानां तीव्रतायां रूसीविदेशमन्त्रालयस्य प्रवक्ता जखारोवा अपि द्वितीयदिने नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् स्थितिः क्षीणतायाः उत्तरदायित्वस्य बृहत् भागः अमेरिकादेशे अस्ति मध्यपूर्वं चिह्नितं यत् अमेरिकादेशस्य मध्यपूर्वनीतिः “पूर्णतया असफलः” अस्ति । मध्यपूर्वे द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः रूसदेशः आह्वानं करोति यत् ते स्थितिः अधिकं क्षीणं न भवेत् इति निवारयितुं संयमं कुर्वन्तु तथा च क्षेत्रस्य "युद्धस्य अगाधं स्खलितुं" परिहारं कुर्वन्तु।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा - अस्माकं मतं यत् सम्पूर्णे ऐतिहासिकसन्दर्भे न केवलं प्रमुखं उत्तरदायित्वं अमेरिकादेशः वहति, अपितु वर्तमानस्थितेः क्षयस्य कृते अपि विशेषतया उत्तरदायी अस्ति।
मध्यपूर्वविषयेषु केचन विद्वांसः अवदन् यत् मध्यपूर्वस्य हालस्य स्थितिः क्षीणतां प्राप्नोति यत् अमेरिका-देशस्य पाश्चात्यदेशानां च तथाकथितं "मध्यस्थता" पूर्णतया असफलता इति प्रतिबिम्बयति
केम्ब्रिजविश्वविद्यालयस्य मध्यपूर्वविद्वान् फरमानः फर्मानी : मम विचारेण पाश्चात्यदेशेषु सम्पूर्णा मध्यस्थताप्रक्रिया पूर्णतया असफलतारूपेण द्रष्टुं शक्यते। अमेरिका, फ्रान्स, यूनाइटेड् किङ्ग्डम्, अधिकांशः यूरोपीयदेशाः मूलतः इजरायल्-देशस्य समर्थनं कुर्वन्ति । तदपि ते इजरायलस्य समर्थनं कुर्वन्ति ।
स्रोतः - जनदैनिकः