2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा लेबनान-इजरायल-सङ्घर्षः वर्धते, तथैव रक्षणार्थं... लेबनानचीनदेशस्य नागरिकानां व्यक्तिगतसम्पत्तिः सुरक्षिता अस्ति, चीनसर्वकारेण विदेशेषु चीनदेशीयानां निष्कासनस्य द्वौ समूहौ आयोजितौ ।
लेबनानदेशे ६९ चीनीयनागरिकाणां ११ विदेशीयपरिवारस्य सदस्यानां च प्रथमः समूहः नौकायानेन साइप्रस्-देशं प्रति गतवान्, द्वितीयः समूहः लेबनानदेशे १४६ चीनीयनागरिकाणां ५ विदेशीयपरिवारस्य सदस्यानां च चार्टर्ड्-विमानयानेन बीजिंग-नगरं प्रत्यागतवान् चीन-सहायता प्राप्ता लेबनान-राष्ट्रीय-उच्च-संगीत-संरक्षण-प्रकल्पस्य निर्माणं निष्कासनार्थं अस्थायी-समागमस्थानरूपेण कृतम् । अपूर्णसांख्यिकीयानाम् अनुसारं लेबनानदेशे २०० तः अधिकाः चीनदेशस्य नागरिकाः सन्ति, येषु १५० तः अधिकाः परियोजनाकर्मचारिणः सन्ति ।
▲अक्टोबर्-मासस्य प्रथमे दिने साइप्रस्-देशस्य लिमासोल्-बन्दरे लेबनान-देशात् निष्कासिताः चीनदेशीयाः प्रवासिनः तेषां विदेशीयपरिवारस्य सदस्याः च जहाजेन बन्दरगाहं प्रविष्टवन्तः
साइप्रस्देशे स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातःकाले देशस्य लिमासोल्-बन्दरगाहस्य प्रतीक्षालयस्य उत्तरदिशि लम्बमानः चीनदेशस्य ध्वजः विशेषतया दृष्टिगोचरः आसीत्
चीनसर्वकारस्य एकीकृतव्यवस्थायाः अन्तर्गतं लेबनानदेशात् निष्कासितानां चीनीयनागरिकाणां विदेशीयपरिवारस्य सदस्यानां च प्रथमः समूहः ३० सितम्बर् दिनाङ्के अर्धरात्रे चीनमहासागरनौकायानसमूहस्य "न्यू ज़ियामेन्" इति जहाजे आरुह्य प्रायः १३ घण्टानां नौकायानस्य अनन्तरं अन्ततः ते सुरक्षितरूपेण अन्तः आगतवन्तः लिमासोल। यदा ते अवरुह्य परिचितं पञ्चतारकं रक्तध्वजं दृष्टवन्तः तदा तेषां उत्साहः स्पर्शयोग्यः आसीत् ।