2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमस्थानीयसमये सायंकाले इरान्-देशेन लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाह-आदिनां वधस्य प्रतिक्रियारूपेण इजरायल्-देशं प्रति बहूनां बैलिस्टिक-क्षेपणानां प्रक्षेपणं कृतम् आक्रमणस्य दस्तावेजीकरणाय पत्रकाराः उपस्थिताः आसन्। इजरायलसेना द्वितीयदिने एकस्य वायुस्थानकस्य क्षतिग्रस्तम् इति पुष्टिं कृतवती ।
इजरायलपक्षे प्रथमतः दक्षिणलेबनानदेशे हिजबुल-लक्ष्याणां विरुद्धं इजरायल-सेनायाः "सीमितं, आंशिकं, लक्ष्यं च स्थलप्रहारं" अद्यापि निरन्तरं वर्तते, द्वितीयदिनाङ्के दक्षिण-लेबनान-देशे द्वयोः पक्षयोः घोर-अग्नि-आदान-प्रदानं कृतम् द्वितीयदिनाङ्के विलम्बेन लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे विस्फोटाः श्रूयन्ते स्म इजरायलसेना पश्चात् बेरूतनगरे अभियानं प्रारभते इति पुष्टिं कृतवती।
तदतिरिक्तं इजरायलसेना द्वितीयदिने लेबनान-सीरिया-गाजा-देशेषु बहुविधं आक्रमणं कृतवती, यत्र बहुसंख्याकाः जनाः मृताः ।
इरान्-देशस्य विशालः क्षेपणास्त्र-आक्रमणः इजरायल-वायुस्थानकं, मोसाद्-मुख्यालयं च आहतवान्
इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन प्रथमदिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं इराणस्य क्षेपणास्त्रैः सैन्यरणनीतिककेन्द्रं इजरायले इजरायलस्य वायुसेनायाः रडारस्य च आधारः च प्रहारः कृतः। केचन अमेरिकनमाध्यमाः केषाञ्चन भिडियोविश्लेषणानाम् आधारेण इजरायलस्य गुप्तचरसंस्थायाः मोसाड् इत्यस्य मुख्यालयस्य वायुसेनास्थानकस्य च उपरि आक्रमणं कृतम् इति दावान् कृतवन्तः । इजरायलसेना द्वितीये दिनाङ्के पुष्टिं कृतवती यत् क्षेपणास्त्राक्रमणे वायुसेनायाः क्षतिः अभवत्, परन्तु किमपि क्षतिं न घोषितवती।
आक्रमणानन्तरं इजरायल्-देशः प्रतिकारं कर्तुं प्रतिज्ञां कृतवान्
अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये विलम्बेन इजरायल-प्रधानमन्त्री नेतन्याहू इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-प्रक्षेपणानन्तरं प्रथमवारं घोषितवान् यत्, "इराण-देशेन अद्य रात्रौ महती त्रुटिः कृता, तस्य मूल्यं च दास्यति" इति
अक्टोबर्-मासस्य द्वितीये दिने इजरायल-देशस्य एकः अनामिकः अधिकारी मीडिया-सञ्चारमाध्यमेषु प्रकटितवान् यत् आगामिषु कतिपयेषु दिनेषु इजरायल्-देशः इरान्-विरुद्धं बृहत्-प्रतिकार-कार्याणि करिष्यति इति। इजरायलस्य बहवः अधिकारिणः अवदन् यत् इराणस्य तैलसुविधाः वायुरक्षाव्यवस्थाः च इजरायलस्य आक्रमणानां लक्ष्यं भवितुम् अर्हन्ति, तथा च इजरायलस्य प्रतिक्रिया युद्धविमानं प्रेषयितुं वा गुप्तकार्यक्रमं कर्तुं वा भवितुम् अर्हति।
इराणस्य राष्ट्रपतिः कतारदेशं गत्वा पुनः एकवारं बोधयति यत् यदि इरान् प्रतिकारं करोति तर्हि तस्य प्रतिक्रिया अधिका भविष्यति
अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये ईरानीराष्ट्रपतिः पेजिजियान् कतारदेशं गत्वा कतारस्य अमीरेण (राष्ट्रप्रमुखेन) तमीम इत्यनेन सह वार्तालापं कृतवान् ।
पेजेश्चियान् वार्तायां पत्रकारसम्मेलने अवदत् यत् इरान् क्षेत्रीयशान्तिं शान्तिं च पश्यति, युद्धं न इच्छति। परन्तु गाजा-पट्टिकायाः विरुद्धं इजरायलस्य सैन्यकार्यक्रमाः, इरान्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-नेतृणां हनियेह-इत्यस्य उपरि आक्रमणानि, लेबनान-देशे सैन्य-प्रहाराः च इराणस्य प्रतिक्रियां दातुं बाध्यं कृतवन्तः यदि इजरायल् इरान् विरुद्धं प्रतिकारात्मकं आक्रमणं करोति तर्हि इरान् अधिकं प्रबलतया प्रतिक्रियां दास्यति।
ततः पूर्वं पेजेश्चियान् इत्यनेन सर्वकारीयमन्त्रिमण्डलस्य सत्रे उक्तं यत् अमेरिकादेशैः यूरोपीयदेशैः च "इजरायलं अधिकं सहजं भवितुं दत्तव्यम्" यदि इजरायल् आक्रमणानि हत्याकाण्डानि च निरन्तरं कुर्वन् अस्ति तर्हि इराणस्य प्रतिक्रिया अधिका भविष्यति। तदतिरिक्तं पेजेश्चियान् इजरायलस्य "आयरन डोम्" रक्षाव्यवस्थायाः विषये अपि टिप्पणीं कृतवान् सः अवदत् यत् इजरायलस्य तथाकथितः "आयरन डोम्" रक्षाव्यवस्था काचस्य अपेक्षया अधिका नाजुकः अस्ति।
इजरायलस्य भूसैनिकैः सह गोलीकाण्डस्य आदानप्रदानं लेबनानदेशस्य हिजबुलपक्षः कथयति
इजरायलपक्षे इजरायलसेना प्रथमे दिनाङ्के दक्षिणलेबनानदेशे भूसैन्यकार्यक्रमस्य आरम्भस्य घोषणां कृत्वा इजरायलस्य रक्षासेना द्वितीयदिने लेबनानदेशे इजरायलस्य भूसैन्यकार्यक्रमस्य एकं भिडियो प्रकाशितवती यत् इजरायलस्य पैराट्रूपर्-कमाण्डो-सैनिकाः केचन मारितवन्तः इति लेबनानदेशे जनाः हिज्बुल-सङ्घस्य उग्रवादिनः, तेषां शिबिराणि च नष्टवन्तः ।
लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् द्वितीयस्य प्रातःकाले दक्षिण-लेबनान-देशे इजरायलस्य भू-सेनाभिः सह तस्य सशस्त्र-कर्मचारिणः गोलीकाण्डस्य आदान-प्रदानं कृतवन्तः। इजरायलसेना प्रथमदिने हिजबुलस्य लक्ष्येषु भूप्रहारस्य घोषणां कृत्वा अग्नियुद्धं जातम् इति हिजबुल-सङ्घः प्रथमवारं पुष्टिं कृतवान्
लेबनानदेशस्य हिजबुल-सङ्घः कथयति यत् एतेन बहवः इजरायल-सैनिकाः मारिताः, क्षतिग्रस्ताः च अभवन्
इजरायलसेना ८ इजरायलसैनिकानाम् मृत्योः पुष्टिं कृतवती
द्वितीये दिने लेबनानदेशस्य हिजबुल-सङ्घः बहुवारं वार्ताम् अप्रकाशितवान् यत् दक्षिण-लेबनान-देशे इजरायल-सैनिकानाम् उपरि आक्रमणं कर्तुं विशेषरूपेण निर्मित-बम्ब-प्रयोगः कृतः, उत्तर-इजरायल-देशस्य अमिआड्-सैन्य-केन्द्रे आक्रमणं कर्तुं च रॉकेट्-प्रयोगः कृतः
तस्मिन् दिने पश्चात् इजरायलसेना दक्षिणलेबनानदेशे इजरायलस्य भूसैन्यकार्यक्रमस्य समये अष्टौ इजरायलसैनिकाः मृताः इति पुष्टिं कृतवती ।
द्वितीयदिनाङ्कस्य सायं इजरायल-रक्षासेनायाः कथनमस्ति यत्, विगतकेषु घण्टेषु लेबनान-देशस्य दिशि प्रहारितानां प्रायः १०० रॉकेट्-आकारानाम् निरीक्षणं कृतम् उत्तरइजरायलस्य पश्चिमगलील-अविविम्-क्षेत्रेषु वायुरक्षासायरन-ध्वनिः अभवत् । इजरायलसैन्येन उक्तं यत् रॉकेट् सर्वे मुक्तक्षेत्रेषु पतिताः, तत्र क्षतिः वा सम्पत्तिक्षतिः वा इति सूचनाः न प्राप्ताः।
लेबनान-देशः, गाजा-देशः, सीरिया-देशः इत्यादीनि बहवः स्थानानि इजरायल-वायु-आक्रमणैः अद्यापि पीडिताः सन्ति
तस्मिन् एव काले इजरायलसेना द्वितीयदिने प्यालेस्टिनी-गाजा-पट्टिकायां, सीरिया-देशे च वायुप्रहारं निरन्तरं कृतवती, येन बहवः जनाः मृताः गाजा-पट्टिकायाः खान-यूनिस्-नगरस्य पूर्वभागे बहवः स्थानानि, नुसायराट्-शरणार्थीशिबिरं, गाजा-नगरे विस्थापितानां जनानां आश्रयद्वयं च सर्वाणि इजरायल-वायु-आक्रमणैः आहताः द्वितीयदिनस्य अपराह्णपर्यन्तं तस्मिन् दिने गाजापट्टे इजरायलसेनायाः आक्रमणेन ८९ जनाः मृताः आसन् ।
इजरायलसेना एकं वक्तव्यं प्रकाशितवती यत् इजरायलवायुसेना उत्तरगाजापट्टिकायां द्वयोः विद्यालययोः प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) कमाण्ड-नियन्त्रण-केन्द्रेषु "सटीक-आक्रमणानि" कृतवती।
तदतिरिक्तं सिरियादेशस्य दमिश्कनगरे अपि द्वितीयदिनाङ्के अपराह्णे इजरायलसेनायाः आक्रमणं कृतम् यत् सीरियादेशस्य सैन्यदलेन द्वितीयदिने एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य क्षेपणास्त्रेण स्थानीयनिवासभवने आक्रमणं कृत्वा त्रयः नागरिकाः मृताः, अन्ये त्रयः अपि घातिताः।
तृतीयदिनस्य प्रातःकाले लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन प्रकाशितसूचनानुसारं इजरायल्-देशेन लेबनानदेशस्य बहुषु प्रान्तेषु विगत-२४ घण्टेषु विमान-आक्रमणं कृतम्, यस्य परिणामेण ४६ जनाः मृताः ८५ जनाः च घातिताः।
लेबनान-इजरायल-देशयोः स्थितिः सहसा वर्धिता, सुरक्षापरिषदः आपत्कालीनसमागमं कृतवती
अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् मध्यपूर्वस्य स्थितिविषये आपत्समागमं कृतवती । संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन उक्तं यत् मध्यपूर्वस्य स्थितिः दुर्गतातः दुर्गतिपर्यन्तं परिवर्तते, मध्यपूर्वस्य जनान् अगाधं प्रति धक्कायमानं हिंसायाः हिंसायाः विरुद्धं हिंसायाः घातकं चक्रं स्थगयितुं समयः अस्ति। अक्टोबर्-मासस्य प्रथमे दिने इजरायल्-देशे इरान्-देशस्य क्षेपणास्त्र-आक्रमणस्य अपि गुटेरेस्-इत्यनेन दृढतया निन्दा कृता ।
गुटेरेस् इत्यनेन उक्तं यत् गाजापट्ट्यां तत्क्षणमेव युद्धविरामं कार्यान्वितुं, निरोधितानां निराकरणेन मुक्तिं कर्तुं, गाजापट्ट्यां प्यालेस्टिनीजनानाम् प्रभावी मानवीयसहायतां दातुं, "द्वराज्यसमाधानस्य" दिशि कार्यं कर्तुं च समयः अस्ति। लेबनानदेशे द्वन्द्वस्य समाप्तिः अपि समयः अस्ति । लेबनानदेशे आपत्कालीनमानवतावादीसहायतां दातुं संयुक्तराष्ट्रसङ्घः सर्वप्रयत्नः कृतवान् ।
इजरायलस्य 'अस्वागत' संयुक्तराष्ट्रसङ्घस्य महासचिवः
अनेकदेशानां प्रतिनिधिभिः प्रबलविरोधः कृतः
तदतिरिक्तं द्वितीयदिने इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन स्वस्य सामाजिकमाध्यमलेखे उक्तं यत् सः संयुक्तराष्ट्रसङ्घस्य महासचिवं गुटेरेस् इत्येतम् इजरायले अवांछितव्यक्तिसूचौ योजयित्वा इजरायल्-प्रवेशं प्रतिबन्धितवान् इति
इजरायलस्य अस्य क्रूरस्य कदमस्य प्रतिक्रियारूपेण सीसीटीवी-सञ्चारकर्तृभिः संयुक्तराष्ट्रसङ्घस्य अनेकेभ्यः प्रतिनिधिभ्यः अनन्यतया साक्षात्कारः कृतः ।
संयुक्तराष्ट्रसङ्घस्य रूसस्य स्थायीप्रतिनिधिः नेबेन्जिया स्वभाषणे अवदत् यत्, "इजरायलस्य एतत् कर्तुं केवलं अश्रुतम्। एतत् न केवलं संयुक्तराष्ट्रसङ्घस्य मुखस्य थप्पड़ः, अपितु अस्माकं सर्वेषां कृते अपि।
स्रोतः सीसीटीवी न्यूज