समाचारं

मीडिया कथयति यत् ईरानी-क्षेपणास्त्र-आक्रमणेन इजरायल्-देशस्य एफ-३५-युद्धविमानानाम् द्वौ स्क्वाड्रनौ नष्टौ

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन इजरायल्-देशस्य उपरि आक्रमणानां श्रृङ्खलायाः प्रतिक्रियारूपेण इजरायल्-देशस्य सैन्य-सुरक्षा-लक्ष्येषु २०० क्षेपणास्त्राणि प्रक्षेपणं करिष्यामि इति अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं घोषितम्

इराणस्य मीडिया-माध्यमेन द्वितीयदिनाङ्के उक्तं यत् इराणस्य इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणे इराणस्य क्षेपणास्त्रं इजरायल-वायुस्थानकं आहतम्।इजरायलस्य एफ-३५ युद्धविमानस्य द्वौ स्क्वाड्रनौ नष्टौ. इजरायलसैन्येन उक्तं यत् इजरायलस्य वायुस्थानकं आक्रमणे संलग्नम् अस्ति ।किञ्चित् हानिः

इस्लामिकगणराज्यस्य ईरानस्य रेडियो-दूरदर्शनस्य द्वितीयदिनाङ्कस्य प्रतिवेदनानुसारं ईरानीसशस्त्रसेनायाः मुख्याधिकारी बघेरी इत्यनेन तस्मिन् दिने इजरायल्-देशे क्षेपणास्त्र-आक्रमणस्य मुख्यलक्ष्याणि प्रकटितानि, येषु इजरायल-देशस्य प्रमुखाः त्रयः वायु-अड्डाः इजरायल्-आधाराः सन्ति गुप्तचर-गुप्तसेवा (मोसाद्) तथा च सामरिक-रडार-टङ्क-सङ्घटन-केन्द्राणि, सैनिकवाहनानि इत्यादयः । ईरानी-माध्यमानां समाचारानुसारं दक्षिण-इजरायल-देशस्य नेगेव-मरुभूमिः अस्ति ।नेवतीं वायु आधारःप्रथमे दिनाङ्के इराणी-क्षेपणास्त्रेण आहतः।इजरायलस्य एफ-३५ युद्धविमानस्य द्वौ स्क्वाड्रनौ पूर्णतया नष्टौ अभवताम् ।

इजरायलस्य संचारमाध्यमेन इजरायलस्य वायुसेनास्थानकस्य उपरि आक्रमणं कृतम् किन्तु तस्य क्षतिः अल्पा एव इति उक्तम्

तस्मिन् एव दिने इजरायलस्य बहुविधमाध्यमानां समाचारैः पुष्टिः कृता यत् इजरायलस्य वायुसेनास्थानकस्य उपरि ईरानीक्षेपणास्त्रेण आक्रमणं जातम्, येन केषाञ्चन भवनानां, युद्धविमानानाम् अनुरक्षणकार्यशालानां च क्षतिः अभवत्

परन्तु इजरायलस्य सैन्यस्रोतस्य उद्धृत्य प्रतिवेदने उक्तं यत्, अड्डे युद्धविमानानि, ड्रोन्, गोलाबारूदः, प्रमुखाः आधारभूतसंरचना च क्षतिग्रस्ताः न सन्ति इजरायल रक्षासेनाः मन्यन्ते यत् आधारे ईरानी-क्षेपणास्त्र-आक्रमणं "अप्रभावी" अस्ति, तस्य कोऽपि प्रभावः नास्ति on the israeli air force. इजरायलस्य मीडिया-समाचारपत्रेषु यस्य आधारस्य उपरि आक्रमणं जातम् तस्य विशिष्टं नाम स्थानं च न उक्तम् ।