2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [china news service] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
मध्यपूर्वे तनावाः वर्धन्ते!
द्वितीयदिनाङ्के विलम्बेन लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे विस्फोटाः श्रूयन्ते स्म इजरायलसेना पश्चात् बेरूतनगरे अभियानं प्रारभते इति पुष्टिं कृतवती। तदतिरिक्तं इजरायलसेना द्वितीयदिने लेबनान-सीरिया-गाजा-देशेषु बहुविधं आक्रमणं कृतवती, यत्र बहुसंख्याकाः जनाः मृताः । तस्मिन् एव काले इजरायल्-देशस्य यमन-देशस्य हुथी-सशस्त्रसेनानां च इराकी-सैनिकसमूहानां च मध्ये संघर्षाः अपि निरन्तरं प्रचलन्ति ।
इजरायलसैन्यः लेबनानदेशे नूतनं वायुप्रहारं प्रारभते
अक्टोबर् ३ दिनाङ्कस्य प्रातःकाले स्थानीयसमये ।इजरायलसेना लेबनानदेशस्य बेरुट्-नगरस्य दक्षिण-उपनगरेषु नूतन-परिक्रमेण वायु-आक्रमणानि प्रारभते. इजरायल रक्षासेनायाः प्रवक्ता अविचे अद्रै इत्यनेन ५ निमेषेषु एव स्वस्य सामाजिकखाते त्रीणि वाराः पोस्ट् कृत्वा लेबनानराजधानी बेरूतस्य दक्षिण उपनगरेषु निर्दिष्टक्षेत्रेषु निवासिनः पृष्टाः यत्...तत्क्षणं निष्कासनं कुर्वन्तु. एतेषां क्षेत्राणां समीपे हिज्बुल-सङ्घस्य सुविधासु इजरायल-सैन्यः आक्रमणं करिष्यति इति वक्तव्ये उक्तम् ।
परन्तु अविचे अदेलै इत्यनेन निष्कासनस्य आदेशः निर्गन्तुं पूर्वं इजरायलसेना पूर्वमेव आसीत्बेरूतस्य दक्षिण उपनगरे, लेबनानदेशस्य बेरूतस्य केन्द्रे च वायुप्रहाराः आरब्धाः ।तथा क्षतिं जनयति स्म । लेबनान-राजधानी-बेरुत-नगरस्य केन्द्रे बशौरा-क्षेत्रे स्थितस्य भवनस्य उपरि आक्रमणं कृतम् । लेबनानदेशस्य स्वास्थ्यमन्त्रालयस्य अनुसारं वर्तमानविमानप्रहाराः५ जनाः मृताः, ८ जनाः घातिताः च अभवन्。