2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा अमेरिकीसैन्यं दक्षिणचीनसागरे स्वस्य सैन्यसन्निधिं विस्तारयितुं प्रयतते तदा चीनदेशस्य, रूसस्य च जहाजाः पूर्वमेव अमेरिकादेशस्य द्वारे गस्तं कुर्वन्ति संयुक्तराज्यसंस्था ।
अधुना एव अमेरिका, जापान, आस्ट्रेलिया, फिलिपिन्स् इत्यादयः देशाः दक्षिणचीनसागरे संयुक्तसमुद्रीसहकार्यकार्यक्रमस्य घोषणां कृतवन्तः । किं अमेरिका, फिलिपिन्स् इत्यादिभिः देशैः क्रियमाणाः अभ्यासाः केवलं निकटमैत्रीप्रदर्शनार्थम् एव सन्ति? केचन विशेषज्ञाः सूचितवन्तः यत् दक्षिणचीनसागरे एतेषां क्षेत्रातिरिक्तसैन्यबलानाम् एकत्रीकरणेन वस्तुतः आसियानदेशेषु दक्षिणचीनसागरस्य समीपस्थेषु देशेषु च बहु तनावः आगतवान्।
(अमेरिका, फिलिपिन्स् इत्यादयः देशाः दक्षिणचीनसागरे संयुक्तसैन्यअभ्यासं कुर्वन्ति)
मा विस्मरन्तु, दक्षिणचीनसागरे अमेरिका-जापान-फिलिपीन्स-देशयोः अद्यतन-संघ-सञ्चालनं केवलं “स्नायु-फ्लेक्सिंग्”-विषये एव न भवति । अमेरिका, जापान, भारत, आस्ट्रेलिया च "चतुष्पक्षीयतन्त्रम्" शिखरसम्मेलने उक्तवन्तः यत् ते समुद्रीयसुरक्षायां सहकार्यस्य विस्तारं करिष्यन्ति इति । फिलिपिन्स्-देशस्य रक्षामन्त्री अपि प्रकटितवान् यत् अमेरिकीसैन्यं फिलिपिन्स्-देशे "टाइफन्"-स्थल-आधारित-क्षेपणास्त्र-प्रणालीं नियोजयिष्यति, येन निःसंदेहं अस्मिन् क्षेत्रे तस्य सैन्य-उपस्थितिः सुदृढा भविष्यति |.
तथापि चीनदेशः अपि शाकाहारी नास्ति । बहुकालपूर्वं चीनीयतटरक्षकजहाजौ मेइशान्, ज़िउशान् च रूसीगस्त्यजहाजद्वयेन च निर्मितं सुपरफॉर्मेशनं प्रथमवारं संयुक्तगस्त्यकार्यं कर्तुं उत्तरप्रशान्तसागरस्य उच्चसमुद्रेषु गतः अमेरिकादेशस्य द्वारे अयं संयुक्तगस्त्यः न केवलं चीनस्य रूसस्य च कानूनप्रवर्तनक्षमतायाः प्रमुखपरीक्षा अस्ति, अपितु समुद्रीयसुरक्षां मत्स्यनिर्माणव्यवस्थां च निर्वाहयितुम् तेषां दृढनिश्चयं विश्वस्य समक्षं प्रदर्शयति।