2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बुधवासरे, अक्टोबर् २ दिनाङ्के विद्युत्वाहनविशालकायेन टेस्ला इत्यनेन अस्य वर्षस्य तृतीयत्रिमासे स्वस्य वितरणस्य उत्पादनस्य च आँकडानां घोषणा कृता यद्यपि अस्य वर्षस्य प्रथमा त्रैमासिकः अस्ति यत् टेस्ला इत्यनेन वाहनविक्रयवृद्धिः प्राप्ता, तथापि तस्य त्रैमासिकवितरणस्य मात्रा अद्यापि न्यूनीभूता , सत्रस्य आरम्भे ६.४% न्यूनता अभवत् ।
अग्रिमः बृहत् आयोजनः आगामिसप्ताहस्य उच्च-प्रोफाइल-टेस्ला "रोबोटाक्सी"-कार्यक्रमः अस्ति, यस्मिन् समर्पितं रोबोटैक्सी-प्रोटोटाइपं प्रदर्शयिष्यति तथा च नूतन-एआइ-सञ्चालित-स्व-चालन-प्रौद्योगिक्याः विषये कम्पनीयाः दावं प्रकाशयिष्यति।
तथ्याङ्कानि दर्शयन्ति यत् टेस्ला-क्लबः तृतीयत्रिमासे ४६२,८९० वाहनानि वितरितवान्, यत् ४६३,८९७ वाहनानां विपण्य-अनुमानात् न्यूनं जातम्, परन्तु तस्य वाहन-उत्पादनं ४६९,७९६ वाहनानां कृते अभवत्, यत् ४६५,८२८ वाहनानां विपण्य-अनुमानात् अधिकम् आसीत्
गतवर्षे अस्मिन् एव काले ४३५,०५९ वाहनानां वितरणं, उत्पादनं ४३०,४८८ वाहनानां च अभवत् । २०२४ तमे वर्षे द्वितीयत्रिमासे ४४३,९५६ वाहनानां वितरणं ४१०,८३१ वाहनानां उत्पादनं च अभवत् । अन्येषु शब्देषु, टेस्ला-संस्थायाः तृतीयत्रिमासे वितरणमात्रायां वर्षे वर्षे ६.४%, मासे ४.३% च वृद्धिः अभवत्, यदा तु उत्पादनं वर्षे वर्षे ९.१%, मासे १४.४% च वर्धितम्
तेषु अस्मिन् वर्षे तृतीयत्रिमासे मॉडल् ३ तथा वाई इत्येतयोः वितरणस्य मात्रा ४३९,९७५ यूनिट् आसीत्, यत् मॉडल् ३ तथा वाई इत्येतयोः उत्पादनं ४४३,६६८ यूनिट् इत्यस्मात् अधिकं आसीत् ४३४,०५१ यूनिट् इत्यस्य मार्केट् अनुमानम् ।
एतेन ज्ञायते यत् टेस्ला-संस्थायाः प्रायः सर्वं विक्रयणं लघु-निम्न-मूल्यक-मॉडेल् ३, मॉडल् वाई-इत्येतयोः भवति, यदा तु केवलं २२,९१५ अधिकमूल्यानां मॉडल्-मॉडेल्-एक्स्, एस, नूतन-विद्युत्-पिकअप-साइबर-ट्रक-इत्येतयोः विक्रीतम्
टेस्ला-संस्थायाः वितरणं तस्य विक्रयस्य निकटतमं मेलनं भवति, येन वालस्ट्रीट्-नगरस्य निकटतया प्रेक्षितेषु मेट्रिकेषु अन्यतमम् अस्ति । केचन विश्लेषकाः अवदन् यत् यद्यपि टेस्ला इत्यनेन तृतीयत्रिमासे अस्य वर्षस्य प्रथमत्रिमासे वर्षे वर्षे विक्रयवृद्धिः प्राप्ता, प्रथमत्रिमासिकद्वये क्षयः विपर्ययः कृतः तथापि निवेशकानां सन्तुष्ट्यर्थं पर्याप्तं नास्ति।
एकतः अस्य अर्थः अस्ति यत् गतवर्षस्य 18.1 मिलियनवाहनानां वितरणस्तरं प्राप्तुं चतुर्थे त्रैमासिके ५१६,३४४ वाहनवितरणस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तव्यम्। केचन सामाजिकमाध्यमजालकाराः अवदन् यत् अस्मिन् वर्षे प्रथमत्रित्रिमासे टेस्ला-संस्थायाः विक्रयः वर्षे वर्षे २.३% न्यूनः अभवत् ।
तस्मिन् एव काले टेस्ला-संस्थायाः मूल्य-कटाह-प्रचार-वृद्ध्या तृतीय-त्रिमासे विक्रय-विपर्ययः प्राप्तः, यत् तस्य उद्योगस्य अग्रणी-लाभ-मार्जिनस्य पश्चात्तापं करिष्यति यदा तृतीय-त्रिमासिक-प्रतिवेदनं २३ अक्टोबर्-दिनाङ्के प्रकाशितं भविष्यति विश्लेषकाः पूर्वं अनुमानितवन्तः यत् तृतीयत्रिमासे टेस्ला इत्यस्य औसतकारविक्रयमूल्यं ४२,५०० अमेरिकीडॉलर् भविष्यति, यत् चतुर्वर्षेषु न्यूनतमं मूल्यम् अस्ति ।
केचन विश्लेषकाः अवदन् यत् अमेरिका-चीन-देशयोः अन्येभ्यः कार-कम्पनीभ्यः तीव्र-प्रतिस्पर्धा, तथैव यूरोप-देशे अपर्याप्त-सहायतायाः कारणेन तृतीयत्रिमासे टेस्ला-संस्थायाः वितरण-मात्रायां न्यूनता अभवत्, यदा तु चीन-देशस्य विद्युत्-वाहन-क्रयणार्थं अनुदान-वृद्ध्या क टेस्ला इत्यस्य विक्रये नकारात्मकः प्रभावः।
jato dynamics इति प्रतिवेदनेन ज्ञायते यत् अस्मिन् वर्षे जुलैमासे bmw इत्यनेन प्रथमवारं यूरोपीयशुद्धबैटरीविद्युत्वाहनविपण्यस्य नेतृत्वं कृतम्, टेस्ला इत्यस्य विपण्यभागस्य क्षयः निरन्तरं कृतः तस्मिन् एव काले टेस्ला केवलं शुद्धविद्युत्वाहनानि एव उत्पादयति, संकरवाहनानि निर्मायन्ते ये पारम्परिकाः दिग्गजाः सन्ति, तेषां सह स्पर्धां कर्तुं कठिनं भवितुम् अर्हति ।
दलाली वेडबुश इत्यस्य सुप्रसिद्धः प्रौद्योगिकी-स्टॉक-विश्लेषकः दान-इव्स्-इत्यनेन सः आशावादीरूपेण वदति स्म यत् तृतीयत्रिमासे वितरणस्य स्थितिः "उत्तमः अस्ति तथापि समीचीनदिशि एकं कदमम्" अस्ति यतः निवेशकाः आशां कुर्वन्ति स्म यत् स्थितिः उत्तमः भविष्यति, अतः स्टॉकमूल्यं दबावेन अस्ति:
"समग्रतया वर्षस्य प्रथमार्धे एषः महत्त्वपूर्णः सुधारः अस्ति, अस्माकं विश्वासः अस्ति यत् पूर्णवर्षस्य कृते १८ लक्षं वाहनविक्रयणं प्राप्तुं प्रमुखं महत्त्वपूर्णं च लक्ष्यं वर्तते। चीनदेशे विपण्यमागधा निरन्तरं तापयति, यूरोपदेशः च निरन्तरं मन्दः भवति आर्थिकदबावस्य कारणेन अधः, अमेरिका स्थिरं भवति” इति ।
परन्तु बीएनपी परिबास् सिक्योरिटीज इत्यनेन चेतावनी दत्ता यत् टेस्ला इत्यस्य कृते विपण्यस्य दीर्घकालीनाः अपेक्षाः किञ्चित् अत्यधिकाः सन्ति, तथा च २०२६ तथा २०२७ तमस्य वर्षस्य कृते कम्पनीयाः विक्रयस्य अपेक्षाः "अद्यापि क्रमशः विपण्यस्य अपेक्षायाः अपेक्षया १०% तः १५% यावत् न्यूनाः सन्ति" इति टेस्ला-कार्यकारीभिः अपि बहुवारं चेतावनी दत्ता यत् २०२४ तमे वर्षे वितरणवृद्धिः गतवर्षस्य अपेक्षया न्यूनः भविष्यति ।