समाचारं

"डबल स्पीड्" इत्यनेन विडियो द्रष्टुं भवतः मस्तिष्कं क्षतिं जनयति स्यात्! विशेषतः एतादृशाः जनाः→

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रह्! अस्य लेखस्य अधः स्क्रॉल कर्तुं पूर्वं भवन्तः अत्र स्थगित्वा चिन्तयितुं शक्नुवन्ति यत् भवन्तः प्रायः एतादृशान् लेखाः कियत् शीघ्रं पठन्ति? किं मुख्यविषयेषु शीघ्रदृष्टिः, उत वाक्य-वाक्य-पाठः ?

स्टीवः पॉडकास्ट्-प्रेमी अस्ति तथापि यथा यथा पॉडकास्ट्-सङ्ख्या वर्धते तथा तथा सः क्रमेण पश्यति यत् सः तान् श्रोतुं न शक्नोति! अन्यः पोड्कास्ट्-कट्टरपंथी राचेल् केनी इत्ययं तस्य प्रेरणाम् अयच्छत् ।

राचेल् केनी अधिकानि पोड्कास्ट् श्रोतुं 2x, 3x वेगेन श्रोतुं आरब्धा । एवं गणना कृता, प्रतिदिनं ५ घण्टाः श्रवणं १५ घण्टानां सामग्रीं श्रवणस्य बराबरम् अस्ति, तथा च भवान् प्रतिदिनं २० तः ४० पर्यन्तं पोड्कास्ट्-प्रकरणं श्रोतुं शक्नोति...

स्टीवः अपि पोड्कास्ट्-श्रवणं शीघ्रं कर्तुं प्रयत्नम् आरब्धवान् । इदं साधु भवति, यथा यथा भवतः मस्तिष्कं द्रुतवार्ताश्रवणस्य अभ्यस्तं भवति तथा तथा त्वरितानि पोड्कास्ट्-आदयः सुलभाः भवन्ति । वस्तुतः वयं पाठं बहु शीघ्रं संसाधितुं शक्नुमः, अस्माकं पठनवेगः २५० तः ७०० शब्दान् यावत् प्राप्तुं शक्नोति । शोधं दर्शयति यत् सामान्यः व्यक्तिः त्वरितश्रव्ये प्रतिनिमेषं ३०० शब्दान् अवगन्तुं शक्नोति ।

यदा सामान्यः अमेरिकन-आङ्ग्लभाषी वदति तदा वक्तुं वेगः प्रायः ११० तः १५० शब्दाः भवति । अतः तर्कसंगतं यत् पोड्कास्ट्-श्रवणस्य त्वरितीकरणे कोऽपि समस्या नास्ति ।

स्टीवः शीघ्रमेव पॉडकास्ट्-श्रवणस्य गतिं दुगुणं कृतवान् शीघ्रमेव अभ्यस्तः भूत्वा सः गतिं ३ गुणान् यावत् वर्धयितुं निश्चयं कृतवान् फलतः सर्वं भ्रान्तिकं भवितुं आरब्धवान्... स्टीवः अवाप्तवान् यत् सः इच्छति यत् इदं भवतः पूर्णं ध्यानं गृह्णाति पोड्कास्ट् मध्ये किं उक्तं स्मर्तुं। यद्यपि अहं शब्दान् अवगन्तुं शक्नोमि तथापि सम्पूर्णं वाक्यं अवगन्तुं दुष्करम् अस्ति । केवलं २० निमेषान् यावत् ३x वेगेन श्रुत्वा सः इव अनुभूतवान् यत् तस्य मस्तिष्कं "प्रकाशं" कर्तुं न शक्यते... शिरोवेदना तस्य नेत्रे निमीलितुं प्रेरितवान्...

अहं न जानामि यत् भवान् एवं अनुभवति वा, परन्तु इदानीं अन्तर्जालस्य एतावता उत्तमसामग्री अस्ति यत् भवान् २४ घण्टाः समाप्तुं न शक्नोति! अतः अन्तिमेषु वर्षेषु अधिकाधिकाः जनाः श्रव्यदृश्यसामग्रीणां "त्वरणं" कर्तुं आरब्धवन्तः । वीडियो तथा ऑडियो वेबसाइट् 1.25x, 1.5x, 1.75x तथा 2x दर्शनविकल्पान् ददति, अपि च विविधाः "त्रिनिमेषात्मकं चलच्चित्रदर्शनं" अन्यसामग्री च ऑनलाइन अस्ति... rightspeed इति एप्पल् कार्यक्रमान् श्रवणस्य 10x गतिविकल्पान् अपि प्रदाति।

अतः द्विगुणवेगेन पोड्कास्ट्-श्रवणेन वा विडियो-दर्शनेन वा अस्माकं किं प्रभावः भविष्यति? अस्मिन् विषये अद्यापि बहु विवादः अस्ति । केचन जनाः मन्यन्ते यत् वेगं करणं कुशलं, लाभप्रदमपि च अस्ति । २०२१ तमे वर्षे कृते अध्ययने ज्ञातं यत् यदि मञ्चे स्थितः शिक्षकः व्याख्यानस्य विडियो रिकार्ड् कर्तुं पीपीटी इत्यस्य उपयोगं करोति तर्हि ८५% छात्राः प्लेबैक् इत्यस्य गतिं कर्तुं आशां कुर्वन्ति, यत् अधिकं "उपयोगी" भविष्यति तथा च तेषां अधिकं एकाग्रतां प्राप्तुं विशिष्टं उपयोगी च प्राप्तुं शक्नोति सूचना शीघ्रतरम्।

"स्कैनिंग्" इति गति-पठन-प्रविधिः इव पोड्कास्ट्-श्रवणं, भिडियो-दर्शनं च शीघ्रं करणं, महत्त्वपूर्णसूचनाः सक्रियरूपेण अन्वेष्टुं उपयोगी साधनं भवितुम् अर्हति

वस्तुतः एतत् द्रुतश्रवणकार्यं मूलतः दृष्टिदोषाणां कृते एव निर्मितम् आसीत् । यतः ते प्रायः स्क्रीनरीडर-पाठ-भाषण-इत्यादिषु सहायक-कार्येषु अधिकं अवलम्बन्ते, ते अतीव द्रुत-भाषण-वेगेषु अनुकूलतां प्राप्तुं शक्नुवन्ति तथा च पोड्कास्ट्-श्रवणस्य वेगं ५ तः ६ गुणान् यावत् अभ्यस्तं भवति तावत्कालं यावत् वर्धयितुं अपि शक्नुवन्ति इदम्‌।

परन्तु केचन जनाः सूचितवन्तः यत् अन्तर्जालस्य सामग्रीं द्रुततरवेगेन ब्राउज् कृत्वा केचन नकारात्मकाः प्रभावाः भविष्यन्ति ।

अमेरिकनमनोवैज्ञानिकसङ्घस्य अध्ययनेन ज्ञातं यत् यदा व्याख्यानानि 3x वेगेन क्रीडन्ति तदा छात्राणां अवगमनं बहुधा न्यूनीभवति। अपि च, यद्यपि त्वरणेन समयस्य रक्षणं भवति तथा च नीरससामग्रीकारणात् छात्राणां चूकं न भवति तथापि छात्राणां शिक्षणविषये विश्वासं, रुचिं च प्रभावितं कर्तुं शक्नोति।

तदतिरिक्तं स्पेनदेशस्य मनोवैज्ञानिकः डिएगो रेडोलार् इत्यनेन उक्तं यत् अनेके बिन्दवः सन्ति येषु ध्यानं दातव्यम् । प्रथमं यदि भवान् शीघ्रं सामग्रीं द्रष्टुं अभ्यस्तः अस्ति तर्हि भवतः मस्तिष्कं एतादृशं उत्तेजनं प्राप्तुं अभ्यस्तं भविष्यति, येन भवतः ध्यानं कठिनं भविष्यति, अथवा भवतः ध्यानस्य अवधिः लघुः भविष्यति, अधीरः भविष्यति तदतिरिक्तं द्रुतगतिना उत्तेजनेन भवन्तः आवश्यकविवरणानां अवहेलनां कर्तुं शक्नुवन्ति, येन भवतः मस्तिष्कस्य सामग्रीं गभीरतया संसाधितुं केवलं "गुल्प् डाउन" कर्तुं कठिनं भवति

मनोवैज्ञानिकाः लिखितवन्तः यत्, "२५ वर्षाणां पूर्वं विकासशीलमस्तिष्के एतत् जोखिमपूर्णम् अस्ति ।

डिएगो रेडोलरः अपि अवदत् यत् "प्रत्येकस्य विडियो अथवा श्रव्यसञ्चिकायाः ​​स्वकीया विशिष्टा जटिलता भवति। सांस्कृतिककार्यस्य उल्लेखं न कुर्वन्तु, यथा चलच्चित्रं, ये मौनेन परिपूर्णाः सन्ति। एषा सामग्री मस्तिष्के अमिग्डालाद्वारा संसाधिता भवति, यदि च वयं गतिं कुर्मः तर्हि they इदं कठिनं ज्ञातुं शक्यते” इति ।

अङ्कीयसङ्गीतसंस्कृतौ ध्यानं दत्तवन्तः विद्वांसः आविष्कृतवन्तः यत् जनाः सङ्गीतं शीघ्रं अपि शृण्वन्ति! केषाञ्चन गीतानां स्पीड्-अप अथवा रीमिक्स्ड् वर्जन्स् टिक्टोक् इत्यत्र लोकप्रियाः अभवन् । अतः २०२२ तमे वर्षे सामाजिकमाध्यमेषु लोकप्रियः संगीतकारः समर वाकरः स्वतः एव स्वस्य एल्बमस्य त्वरितं रीमिक्ससंस्करणं प्रकाशितवान्, प्रशंसकैः निर्मितस्य raye इत्यस्य एकलस्य "escapism" इत्यस्य त्वरितसंस्करणं वस्तुतः गीतस्य मूलसंस्करणात् उत्तमं आसीत् रक्तस्य !

अन्यः संचारविद्वान् अवदत् यत् यदि भवान् पोड्कास्ट्-श्रवणं सामग्रीं च द्रष्टुं त्वरितवान् तर्हि भवान् खलु समयस्य रक्षणं करिष्यति, परन्तु ततः परं किम्? भवन्तः रक्षितस्य समयस्य उपयोगं लघु-वीडियो-दर्शनार्थं कर्तुं शक्नुवन्ति...

सूचनाविस्फोटस्य युगे अस्माकं कृते सामग्रीषु “अलग्नाः” भूत्वा ज्ञानस्य प्रचण्डमात्रायाः अभिभूताः भवितुं सुलभम् अस्ति । परन्तु वस्तुतः अस्माकं कृते विशेषतः किशोरवयस्कानाम् कृते येषां मस्तिष्कं अद्यापि विकासपदे एव अस्ति, "त्वरणम्" एकः व्यवहारः अस्ति यस्य सतर्कता आवश्यकी अस्ति यत् तस्य ध्यानस्य, स्मृतिस्य वा समीक्षात्मककौशलस्य, तथा च संज्ञानात्मकस्य उपरि नकारात्मकः प्रभावः भवितुं शक्नोति , भावनात्मकसामाजिकविकासक्षमतानां सर्वेषां प्रभावः भवति।

अतः प्रचण्डसूचनाप्रवाहे अधिकमूल्यं उच्चगुणवत्तायुक्तं च सामग्रीं छानयितुं अधिकं कार्यकुशलं भवति 1x वेगेन ध्यानपूर्वकं धीरेण च श्रवणेन सामग्रीं अधिकतया अवगन्तुं शक्यते।

सन्दर्भाः

[1]https://onezero.medium.com/मया-3x-समये-पॉडकास्ट्-श्रवणस्य-प्रयासः कृतः, मम-मस्तिष्कं-d8823edecb7c-भङ्गः-कृतः

[2]https://www.buzzfeednews.com/article/doree/सुपर-वेगेन-पॉडकास्ट्-शृण्वन्ति-जनाः-मिलन्ति

[3]https://english.elpais.com/technology/2024-03-17/डबल-गति-सन्देश-वीडियो-एकः-समय-बचकः-यत्-अस्माकं-स्मृतिं-प्रभावितुं-शक्नोति.html

[4]https://www.bbc.com/समाचार/लेख/cqv5x2qe8q6o

[5]https://www.forbes.com.mx/forbes-life/salud-que-son-los-speed-watchers/

[6]https://www.uoc.edu/es/news/2023/288-speedwatching-afecta-atencion-y-aprendizaje

[7]https://edition.cnn.com/2022/06/09/us/podfasters-श्रव्य-त्वरित-गति-cec/index.html

[8]https://www.jstor.org/stable/26926423

[9]https://www.ncbi.nlm.nih.gov/pmc/articles/pmc2649675/

(चीनदेशे विज्ञानस्य लोकप्रियता विज्ञानं गृहं आनयति)

प्रतिवेदन/प्रतिक्रिया