समाचारं

लेबनानदेशे सर्वाङ्गयुद्धं निवारयितुं संयुक्तराष्ट्रसङ्घस्य प्रमुखः आह्वानं करोति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्रसङ्घः, २ अक्टोबर् (रिपोर्टरः पान युन्झाओ) संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः मध्यपूर्वस्य स्थितिविषये द्वितीयदिने आपत्कालीनसमागमं कृतवती। संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन उक्तं यत् लेबनानदेशस्य स्थितिः चिन्ताजनकः अस्ति तथा च पूर्णपरिमाणस्य युद्धस्य प्रारम्भं परिहरितुं सर्वथा आवश्यकम् अन्यथा तस्य दूरगामी विनाशकारी च परिणामः भविष्यति।
गुटेरेस् इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर्-मासात् आरभ्य लेबनान-इजरायल-सीमायां "नीलरेखा"-क्षेत्रे आदान-प्रदानस्य व्याप्तिः, गभीरता, तीव्रता च विस्तारिता अस्ति। सप्ताहपूर्वं सुरक्षापरिषदं सूचनां दत्तवान् ततः परं लेबनानदेशस्य स्थितिः अधिका अभवत्। लेबनानदेशस्य हिजबुल-सङ्घः अन्ये च अराजकीयसशस्त्रसमूहाः इजरायल-रक्षासेनाभिः सह प्रायः प्रतिदिनं गोलीकाण्डस्य आदान-प्रदानं कुर्वन्ति, येन सुरक्षापरिषदः १७०१-संकल्पस्य उल्लङ्घनं बहुवारं भवति
गुटेरेस् इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर्-मासात् आरभ्य लेबनान-इजरायल-सङ्घर्षेण लेबनान-देशे १७०० तः अधिकाः जनाः मृताः, ३४६,००० तः अधिकाः जनाः विस्थापिताः इति पुष्टिः कृता, प्रायः १२८,००० जनाः च सीरिया-देशं पारं कृतवन्तः इजरायल्-देशे लेबनान-देशस्य हिज्बुल-सङ्घस्य इजरायल्-देशे आक्रमणेषु ४९ जनाः मृताः, ६०,००० तः अधिकाः जनाः विस्थापिताः च ।
गुटेरेस् इत्यनेन प्रथमदिनाङ्के इजरायल्-देशे इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणस्य "दृढ-निन्दा" प्रकटिता । सः अवदत् यत् एतेषां आक्रमणानां कारणात् प्यालेस्टिनी-जनानाम् कार्यस्य साहाय्यार्थं, तेषां दुःखस्य निवारणाय वा किमपि न कृतम्।
गुटेरेस् इत्यनेन बोधितं यत् अद्यतनविकासाः दर्शयन्ति यत् लेबनानदेशे शत्रुतां विरामयितुं, सुरक्षापरिषदः १५५९, १७०१ च प्रस्तावान् पूर्णतया कार्यान्वितुं ठोसकार्याणि कर्तुं, स्थायिशान्तिं प्राप्तुं कूटनीतिकप्रयत्नानाम् मार्गं प्रशस्तं कर्तुं च समयः अस्ति सः गाजापट्टे तत्कालं युद्धविरामं, सर्वेषां निरोधितानां तत्कालं निःशर्तं च मुक्तिं, गाजापट्ट्यां प्यालेस्टिनीजनानाम् प्रभावी मानवीयसहायतां प्रदातुं, "द्विराज्यसमाधानस्य" "अपरिवर्तनीयम्" उन्नतिं च आह्वयति स्म (उपरि)
प्रतिवेदन/प्रतिक्रिया