विडियो : इजरायल्-देशे इरान्-देशेन विशालः क्षेपणास्त्र-आक्रमणः कृतः, तस्य मूल्यं इरान्-देशः दास्यति इति प्रधानमन्त्री अवदत्
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी समाचार(news network): इराणस्य इस्लामिकक्रान्तिकारिगार्डकोर् इत्यनेन प्रथमदिनाङ्कस्य सायंकाले घोषितं यत् इजरायल्-देशस्य उपरि आक्रमणानां श्रृङ्खलायाः प्रतिक्रियारूपेण इजरायल्-देशस्य सैन्य-सुरक्षा-लक्ष्येषु २०० क्षेपणानि प्रक्षेपयिष्यति |.
इराणस्य राष्ट्रपतिः पेझिजियान् प्रथमे दिनाङ्के अवदत् यत् तस्मिन् दिने इराणस्य क्षेपणास्त्र-आक्रमणं इजरायलस्य “आक्रामकतायाः” निर्णायकप्रतिक्रिया अस्ति । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन तस्मिन् एव दिने उक्तं यत् इजरायलस्य उपरि आक्रमणं अधिकं तीव्रं भविष्यति।
इजरायल-रक्षासेना प्रथमदिनाङ्कस्य सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् इरान्-देशेन १८० तः अधिकाः बैलिस्टिक-क्षेपणास्त्राः प्रक्षेपिताः, येषु अधिकांशः अवरुद्धः, अल्पसंख्या च मध्य-दक्षिण-इजरायल-देशयोः प्रहारः अभवत् इजरायलपक्षे मृत्योः सूचनाः न प्राप्ताः।
इजरायलस्य प्रधानमन्त्री नेतन्याहू प्रथमदिनाङ्के सायंकाले अवदत् यत् इरान्-देशेन महती त्रुटिः कृता, तस्य मूल्यं दास्यति इति। अमेरिकादेशेन उक्तं यत् अमेरिकादेशस्य राष्ट्रपतिना अमेरिकीसैन्यस्य आदेशः दत्तः यत् ते इराणस्य क्षेपणानि अवरुद्ध्य इजरायलस्य सहायतां कुर्वन्तु।
इजरायलसैन्येन उक्तं यत् पुनः एकवारं बेरूतदेशे "सटीकप्रहारः" कृतः, लेबनानदेशस्य हिजबुलसशस्त्रसेना च इजरायलस्य भूसैनिकैः सह गोलीकाण्डस्य आदानप्रदानं कृतवन्तः इति।
इजरायल-रक्षा-सेना अपि प्रथमे दिनाङ्के अवदत् यत् इजरायल-सेना पुनः एकवारं लेबनान-राजधानी-बेरुट्-नगरे "सटीक-प्रहाराः" कृतवती, दक्षिण-लेबनान-देशे च "लक्षितानि" भू-कार्यक्रमाः निरन्तरं कुर्वन्ति
लेबनानस्य हिजबुल-सङ्घः द्वितीयदिने अवदत् यत् तस्मिन् दिने प्रातःकाले दक्षिण-लेबनान-देशे इजरायल-भू-सैनिकैः सह हिजबुल-उग्रवादिनः गोलीकाण्डस्य आदान-प्रदानं कृतवन्तः ।
लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन द्वितीयदिनाङ्कस्य प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायलेन लेबनानदेशे विगत २४ घण्टेषु अनेकस्थानेषु आक्रमणं कृतम्, यस्य परिणामेण कुलम् ५५ जनाः मृताः १५६ जनाः च घातिताः।