समाचारं

झूझौ, हुनान : कृषकान् गृहक्रयणार्थं नगरेषु गन्तुं प्रोत्साहयन्तु मूलग्रामीणसामूहिकसङ्गठनानां सदस्यानां अधिकाराः हिताः च गृहपञ्जीकरणस्य स्थानान्तरणानन्तरं अपरिवर्तिताः भविष्यन्ति।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के हुनान्-प्रान्तस्य झूझौ-नगरस्य जनसर्वकारस्य कार्यालयेन "अचल-सम्पत्-बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं दश-उपायाः" ("नव-दश-उपायाः" इति उच्यन्ते) जारीकृताः, ये आगमिष्यन्ति अक्टोबर् १ दिनाङ्कात् प्रवर्तते।

तेषु "नवदशलेखाः" आवासऋणनीतिं स्पष्टतया अनुकूलयन्ति । विद्यमान बंधकव्याजदराणां न्यूनीकरणम् इत्यादीनां राष्ट्रियएकीकृतनीतीनां व्यापकरूपेण कार्यान्वयनम्। यदा कश्चन गृहः (ऋणग्राहकः, पतिपत्नी, नाबालिगसन्ततिः च सहितम्) वाणिज्यिकगृहक्रयणार्थं ऋणार्थम् आवेदनं करोति तथा च यस्मिन् काउण्टी (नगरं, मण्डले) यत्र नूतनं वाणिज्यिकगृहं क्रेतव्यं तत्र गृहं नास्ति तदा आवासऋणनीतिः प्रथमगृहत्वेन व्यवहारः भविष्यति। येषां गृहेषु गृहाणि सन्ति परन्तु तेषां गृहक्रयणऋणं परिशोधितं भवति, तेषां जीवनस्य स्थितिसुधारार्थं वाणिज्यिकगृहक्रयणार्थं अन्यऋणार्थम् आवेदनं कुर्वन्ति, तेषां कृते प्रथमा गृहऋणनीतिः कार्यान्विता भविष्यति। प्रथमद्वितीयगृहयोः कृते वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमः पूर्वभुक्ति-अनुपातः समानरूपेण १५% भवति ।

झुझौ, हुनान के हवाई दृश्य। दृश्य चीन डेटा मानचित्र

नवीनव्यापारिकगृहक्रयणसमूहक्रयणस्य समर्थनं कुर्वन्तु। अचलसम्पत्विकासकम्पनीभ्यः जनानां विभिन्नसमूहानां आधारेण विविधाः प्राधान्यगृहक्रयणकार्यक्रमाः कर्तुं प्रोत्साहयन्तु। औद्योगिकनिकुञ्जेषु, वैज्ञानिकसंशोधनसंस्थासु, महाविद्यालयेषु विश्वविद्यालयेषु च, उद्यमषु संस्थासु च वाणिज्यिकगृहक्रयणस्य सामूहिकसमूहक्रयणं कर्तुं अचलसम्पत्कम्पनीनां समर्थनं कुर्वन्तु।ये समूहक्रयणशर्ताः पूरयन्ति तथा च एकस्मिन् समये १० वा अधिकानि नूतनानि वाणिज्यिकगृहाणि क्रियन्ते तेषां कृते समूहक्रयणस्य ऑनलाइनहस्ताक्षरमूल्यकमीकरणं घोषितमूल्यस्य २०% अन्तः नियन्त्रितं भविष्यति। १०० वा अधिकानां नूतनानां वाणिज्यिक-आवास-एककानां एकवारं समूहक्रयणानां कृते क्रेतुः विक्रेतुः च मध्ये वार्तायां व्यवहारमूल्यं निर्धारयितुं शक्यते

वाणिज्यिक आवासस्य डिस्टॉकिंग् त्वरितम्। नगरीयराज्यस्वामित्वयुक्तानां उद्यमानाम् अन्येषां च विपण्यसंस्थानां समर्थनं कृत्वा विद्यमानस्य आवासस्य समुचितमात्रायाः अधिग्रहणं सार्वजनिककिरायावासस्य तथा किफायती आवासस्य रूपेण।. ये स्वामिनः नवनिर्मितं वाणिज्यिकं आवासीयं च अपार्टमेण्टं वा सेवायुक्तं अपार्टमेण्टं वा क्रियन्ते, तान् निवासीरूपेण उपयुञ्जते, ते क्षेत्रे निवासिनः कृते यथा नामाङ्कनव्यवहारं प्राप्नुवन्ति तथा भोक्तुं शक्नुवन्ति, यत् "एकं गृहं, एकं मीटर्" इत्यस्य स्थापनायाः शर्ताः निर्माणमानकानि च पूरयति मीटरस्य लाभं भोक्तुं अचलसम्पत् प्रमाणपत्रं अन्यदस्तावेजं च जलस्य, विद्युत्स्य, गैसस्य च मूल्यमानकाः क्षेत्रीयनिवासस्थानानां कृते समानाः सन्ति।

“श्वेतसूची” वित्तपोषणस्य कार्यान्वयनम् वर्धयन्तु। "श्वेतसूची" परियोजनानां कृते ऋणस्य आपूर्तिं वर्धयन्तु, तथा च सुनिश्चितं कुर्वन्तु यत् "5+5" आवश्यकतां पूरयन्तः अनुरूपाः अचलसम्पत् परियोजनाः "उन्नताः" सन्ति अथवा ऋणस्य नवीकरणं, पुनर्भुक्तिव्यवस्थानां समायोजनं इत्यादिषु "ऋणं ऋणं दातव्यम्" इति सुनिश्चितं भवति । दोषपूर्णानां अचलसंपत्तिपरियोजनानां कृते, यस्मिन् काउण्टी अथवा नगरस्य जनसर्वकारः अचलसम्पत्विकासकम्पनीनां, न्यायालयानाम्, प्रायोजकबैङ्कानां, तत्सम्बद्धानां च यूनिट्-संस्थानां आयोजने अग्रणीः भविष्यति, येन एकैकं क्रमेण व्यवस्थित्यै, मरम्मतं च करणीयम्, मिलितुं प्रयतते "श्वेतसूची" इति शर्ताः । "श्वेतसूची" परियोजनानां वित्तपोषणानुरोधानाम् कृते सर्वाणि वित्तीयसंस्थानि शीघ्रं ऋणं स्वीकुर्वितुं, अनुमोदयितुं, निर्गन्तुं च हरितानुमोदनमार्गं उद्घाटयितव्याः।

कृषकान् नगरेषु गृहक्रयणार्थं प्रोत्साहयन्तु। ग्रामीणगृहपञ्जीकरणयुक्ताः निवासिनः ये गृहं क्रेतुं नगरं गच्छन्ति, ते स्वेच्छया स्वगृहपञ्जीकरणस्य स्थानान्तरणानन्तरं प्रासंगिकनीतिनानुसारं स्वसन्ततिनां नामाङ्कनस्य प्रक्रियां गन्तुं शक्नुवन्ति मूलग्रामीणसामूहिकसङ्गठनम् (भूमिसन्धिकरणप्रबन्धाधिकारः, गृहस्थयोग्यताअधिकारः, सामूहिकआयवितरणस्य अधिकारः च सहितम्) अपरिवर्तितं वर्तते येषां बालकानां गृहं क्रेतुं नगरं गत्वा स्वगृहपञ्जीकरणस्य स्थानान्तरणं कृत्वा सन्तानाः सन्ति ते समानरूपेण अधिकारान् भोक्तुं शक्नुवन्ति तथा च नीतेः अनुरूपं ग्रामीणसामूहिकआर्थिकसङ्गठनस्य मूलसदस्यानां हितं।