2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
wechat सार्वजनिकखाते "ji'an organization wechat" इत्यस्य अनुसारं, ३० सितम्बर् दिनाङ्के jiangxi प्रान्ते ji'an नगरपालिकादलसमितेः संगठनविभागेन कार्यकर्तानां कृते नियुक्तिपूर्वघोषणा जारीकृता। तेषु जिझोउमण्डलस्य चाङ्गटाङ्गनगरस्य वर्तमानपक्षसमितेः सचिवः लियू हुआन् उपकाउण्टी (नगरं, मण्डलस्य) मुख्यप्रत्याशीरूपेण नामाङ्कनं कर्तुं योजनां करोति।
३५ वर्षीयः डॉ. लियू हुआन् नानकाई विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् २०१९ तमे वर्षे स्नातकपदवीं प्राप्तवान् सः स्वगृहनगरं जियाङ्गक्सीनगरं प्रत्यागत्य चयनितछात्ररूपेण नियुक्तः ।
सार्वजनिकसूचनाः दर्शयति यत् लियू हुआन्, पुरुषः, हानराष्ट्रीयता, मार्च १९८९ तमे वर्षे जन्म प्राप्य जिआन्, जियाङ्गक्सी, चीनस्य साम्यवादीदलस्य सदस्यः स्नातकस्य छात्रः च अस्ति सः नानकाई विश्वविद्यालयस्य पर्यटन-सेवा-विद्यालये पर्यटन-प्रबन्धने २०१४ तमे वर्षे डॉक्टरेट्-उपाधिः अस्ति "कम्युनिस्टपक्षस्य गतिनिर्धारकः" इत्यादयः सम्मानाः उपाधिः च । २०१७ तमे वर्षे नानकाईविश्वविद्यालयस्य पर्यटनसेवाविद्यालयेन राष्ट्रियपर्यटनप्रशासने (अधुना संस्कृतिपर्यटनमन्त्रालये) अस्थायीकर्मचारिरूपेण कार्यं कर्तुं सः चयनितः
नानकाई विश्वविद्यालयस्य पर्यटनसेवाविद्यालयस्य युवालीगसमित्या एकदा लेखः प्रकाशितः यत् लियू हुआन् २०१९ तमे वर्षे स्नातकपदवीं प्राप्तवान् इति। सः पूर्वमेव अनेकेभ्यः घरेलुविश्वविद्यालयेभ्यः प्रस्तावान् प्राप्तवान् आसीत् (टिप्पणी: स्वीकृतिसूचना), नियोक्ता च उदारवेतनपैकेज् अपि प्रस्तावितवान्, परन्तु अन्ते सः जियांग्क्सीप्रान्तीयसमितेः संगठनविभागेन स्थानान्तरणार्थं चयनितः भवितुं "भावुक" विकल्पं चितवान् in 2019. कार्य।
लेखः लिखति यत् लियू हुआन् इत्यनेन स्पष्टतया स्वीकृतं यत् चयनयात्रायाः कारणात् तस्य त्रिगुणं परिवर्तनं विद्यालयात् समाजे, नगरात् ग्राम्यक्षेत्रं, छात्रात् लोकसेवकं च आरब्धम्। अस्मिन् क्रमे अद्यापि बहवः कौशलाः सन्ति येषां सञ्चयः आवश्यकः, अद्यापि बहवः मार्गाः सन्ति, अद्यापि बहवः कष्टानि सन्ति, येषां निवारणं कर्तव्यम् अस्ति, अस्माभिः "शून्यचषक" मानसिकतां धारयितुं, उत्तमः "प्राथमिकः" भवितुम् अर्हति विद्यार्थी"। एषः शिक्षणस्य उन्नतः चरणः यस्मिन् भवद्भिः "शब्दयुक्तानि पुस्तकानि" "शब्दहीनानि पुस्तकानि" इति द्वयोः अपि सम्यक् पठितव्यम् अस्ति यत् भवन्तः "पुस्तकात्" ज्ञानं, शिक्षणं, चिन्तनं, अभ्यासं, आत्मसुधारं च अवशोषयितुं कुशलाः भवितुम् अर्हन्ति वचनं विना” इति ।
wechat सार्वजनिकखाते "jiangxi organization work wechat" इत्यत्र मार्च २०२२ तमे वर्षे प्रकाशितस्य लेखस्य अनुसारं, लियू हुआन् ग्रामसचिवस्य सहायकरूपेण जिआन्-नगरस्य किङ्ग्युआन्-मण्डलस्य वेन्पी-नगरं गतः ततः परं तस्य प्रथमवारं व्यक्तिगतरूपेण भागं गृहीतवान् दरिद्रतानिवारणकार्यं एकमासस्य अन्तः वयं ग्रामस्य २६ निर्धनगृहेषु गत्वा प्रत्येकस्य निर्धनगृहस्य पारिवारिकस्थितिः, कार्मिकसंरचना, दरिद्रतायाः कारणानि, आयस्य स्रोतः, जीवनसुरक्षा च इति व्यापकं सर्वेक्षणं कृतवन्तः।
लेखे उक्तं यत् शवान-ग्रामस्य सामूहिक-अर्थव्यवस्था दुर्बलम् अस्ति, लियू हुआन्-इत्यनेन ग्रामस्य भौगोलिक-वातावरणेन, संसाधन-सम्पत्त्या, जनमत-सर्वक्षणेन च सह मिलित्वा ग्रामजनानां उच्च-रोपणार्थं मार्गदर्शनस्य विचारः आगतः । उत्पादनं कुर्वन् कैमेलिया ओलेइफेरा । यदि ग्रामजनाः तत् न अवगच्छन्ति वा समर्थयन्ति वा तर्हि मया किं कर्तव्यम् ? नगरपक्षसमितेः, सर्वकारस्य च समर्थनेन ग्रामपरिषदः सह १० अधिकानि दौर्-सञ्चार-वार्तालापाः कृताः, उच्च-उत्पादक-कमेलिया-ओलेइफेरा-उद्योगस्य विकासाय ३०० एकर्-अधिकं दोषपूर्णं वनभूमिं सफलतया स्थानान्तरितम्, तथा च परियोजनायाः कृते २० लक्षं युआन-अधिकं निवेशः प्राप्तः, येन ग्रामे जनान् समृद्धीकर्तुं उद्योगः नासीत् इति स्थितिः पूर्णतया विपर्यस्तं जातम्
"यदा अहं जनसमूहस्य मध्ये गत्वा तृणमूलस्तरस्य वास्तविककार्यं करोमि तदा एव अहं यथार्थतया अनुभवितुं शक्नोमि यत् मम स्कन्धेषु एकः मिशनः अस्ति तथा च मम संघर्षः मम मूल्यस्य, पूर्णतायाः च भावः ददाति इति। तृणमूलस्तरस्य वर्षद्वयस्य प्रशिक्षणेन लियू हुआन् इत्यस्य तृणमूलस्तरस्य प्रति स्नेहः अधिकं वर्धितः यदा प्रशिक्षणकालः समाप्तः अभवत् तदा सः द्वितीयचयनोत्तरपरीक्षायाः समये नगरपालिकासर्वकारे पुनरागमनस्य स्थाने तृणमूलस्तरस्य एव स्थातुं चयनं कृतवान् तस्य निरन्तरं प्रदर्शनस्य आधारेण सः जिझौ-मण्डलस्य चाङ्गटाङ्ग-नगरस्य पार्टी-समित्याः सचिवत्वेन अग्रे नियुक्तः ।
चाङ्गटाङ्ग-नगरं जिझौ-मण्डलस्य वायव्य-उपनगरे, जिआन्-नगरस्य केन्द्रात् ६.५ किलोमीटर्-दूरे अस्ति, अस्य नगरस्य भू-क्षेत्रं १२८.५ वर्गकिलोमीटर् अस्ति इदं डोङ्गजियाझुआङ्ग, लुकौ, दाताङ्ग, मियाओबेई, किताङ्ग, सिन्मिन्, अन्कियान्, पेइमो, माओशान्, हेजीए, जिन्हुआ, चाङ्गताङ्ग, किआओनान्, तियानपान्, ज़ायिटिङ्ग्, चेन्जिया, ज़िकुन, मियाओ च शासनं करोति ज़िया, डायनक्सिया, मियाओ इत्यत्र २१ ग्रामसमितयः सन्ति झाओताङ्ग तथा लिजियाफाङ्ग प्रशासनिक ग्राम, तथा १ चाङ्गलिंग आसपास समिति समुदाय। चाङ्गटाङ्ग-नगरे १७७ प्राकृतिकग्रामाः, २१५ ग्रामसमूहाः, ११,०९१ गृहाणि, कुलजनसंख्या ४१,००० तः अधिकाः सन्ति ।