समाचारं

शीघ्रं प्रस्थानं कुर्वन्तु अथवा यातायातस्य मध्ये अटन्तु! राष्ट्रदिवसस्य अवकाशे १.५२६ अर्बं स्वयमेव वाहनयानयात्राः भविष्यन्ति इति अनुमानं भवति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सितम्बर्-मासस्य ३० दिनाङ्के जियाङ्गसु-नगरस्य सुझोउ-नगरे शाङ्घाई-नानजिङ्ग्-द्रुतमार्गस्य कुन्शान्-खण्डे अवकाशदिवसस्य यातायातस्य चरमस्य आरम्भः अभवत् । दृश्य चीन मानचित्र

राष्ट्रदिवसस्य यात्रायां "यातायातस्य वर्धनं" परिहरितुं बहवः जनाः व्यस्तसमये यात्रां कर्तुं चयनं कुर्वन्ति, केचन अपि अप्रत्याशितरूपेण मार्गे अटन्तः जनाः सर्वे "चतुराः जनाः" इति ज्ञातवन्तः अवकाशदिने" यदा ते मार्गे प्रहारं कुर्वन्ति।

द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता सामाजिकमञ्चेषु अन्वेषणं कृत्वा अवाप्तवान् यत् २९ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं प्रातःकाले बहवः नेटिजनाः राजमार्गखण्डेषु यातायातस्य जामस्य विडियो स्थापितवन्तः। "सामान्यतया सार्धघण्टाः भवन्ति, परन्तु अधुना अवकाशदिनेषु न्यूनातिन्यूनं ४ घण्टाः यावत् सज्जता कर्तव्या। सर्वथा राष्ट्रदिवसस्य अवकाशः दीर्घः भवति। सर्वे गृहं गच्छन्ति वा क्रीडितुं बहिः गच्छन्ति। जामस्य कृते सज्जाः भवन्तु। केवलं शान्तं कुरुत!" इति एकः नेटिजनः पोस्ट् कृतवान्।

केचन नेटिजनाः अवदन् यत् "यदि वयं ५ वादनानन्तरं गच्छामः तर्हि अतीव जनसङ्ख्या अस्ति। आगामिवर्षे वयं किञ्चित् पूर्वं करिष्यामः।"

परिवहनमन्त्रालयस्य अनुसारम् अस्मिन् वर्षे राष्ट्रियदिवसस्य समये स्वयमेव वाहनचालनयात्राणां अनुपातः ८०% अधिकः भविष्यति, येन १.५२६ अरबयात्राः भविष्यन्ति मार्गाः १ अक्टोबर् दिनाङ्के ०:०० वादनतः ७ अक्टोबर् पर्यन्तं २४ घण्टाः आरभ्यन्ते समाप्ताः च भविष्यन्ति।

पेपरेन अवलोकितं यत् अनेके नेटिजनाः सामाजिकमञ्चेषु तेषां यात्रासामग्रीः स्थापिताः येन तेषां कृते भोजनस्य पेयस्य च अतिरिक्तं केचन यात्रिकाः कारमध्ये निद्रां कर्तुं रजाईः अपि सज्जीकृतवन्तः।

राजधानी बीजिंग-नगरस्य यातायात-स्थितेः आधारेण ३० सितम्बर्-मासस्य सायं आरभ्य बीजिंग-नगरस्य बाह्य-रिंग-मार्गेषु, द्रुतमार्गेषु, बीजिंग-नगरात् बहिः सम्पर्क-रेखासु च यातायात-मात्रायां महती वृद्धिः अभवत्, केचन मार्ग-खण्डाः अपि जामिताः अभवन् अक्टोबर्-मासस्य प्रथमे दिने प्रातः ८:०० वादनपर्यन्तं वान्याओ-मार्गात् क्षियाङ्गझौमा-पर्यन्तं बीजिंग-कुन्मिङ्ग्-द्रुतमार्गखण्डः अधिकयातायातस्य परिमाणेन प्रभावितः अस्ति, सम्प्रति यातायातसञ्चालनस्य दबावः केन्द्रितः अस्ति लुसेझुआङ्ग-सेतुतः पूर्वदिशि लुसेझुआङ्ग-सेतुतः जिंगपिङ्ग-चाओबाइहे-सेतुपर्यन्तं जिंगपिङ्ग-द्रुतमार्गस्य खण्डः अधिकयातायातस्य परिमाणेन प्रभावितः अस्ति, वर्तमानयातायातसञ्चालनस्य दबावः च केन्द्रितः अस्ति

बीजिंगस्य यातायातनियन्त्रणविभागेन उक्तं यत् राष्ट्रियदिवसस्य अवकाशकाले अन्तिमसङ्ख्यायुक्तानां मोटरवाहनानां कृते यातायातप्रतिबन्धः न भविष्यति तथा च राजमार्गेषु यात्रीकारानाम् निःशुल्कमार्गः अन्यप्रान्तेभ्यः बीजिंगनगरं प्रति यात्रिकाणां प्रवाहस्य प्रभावः अल्पदूरयात्रा च बीजिंगनगरे सुपरइम्पोज् भविष्यति यत् सम्पूर्णवर्षे सर्वाधिकं यातायातस्य मात्रां कृत्वा अवकाशस्य आरम्भः भविष्यति। नगरीयनिकुञ्जानि, दर्शनीयस्थानानि, बृहत्व्यापारजिल्हानि च बृहत्तरं यात्रिकप्रवाहं आकर्षयिष्यन्ति, विभिन्नेषु राजमार्गेषु यातायातस्य दबावः च महतीं वृद्धिं प्राप्स्यति

तदतिरिक्तं "राष्ट्रीयदिवसस्य" अवकाशस्य समये राजमार्गस्य मुक्तगमनस्य कारणेन तथा च सार्वजनिकयात्रायाः माङ्गल्याः एकाग्रविमोचनस्य कारणात् अन्तर-प्रान्तीय-अल्प-दूरयात्रा, उपनगरीय-शरद-भ्रमणादि-यात्रासु महती वृद्धिः अभवत्, तथा च यात्रिकाणां प्रवाहः अपि महतीं वर्धितः अस्ति तथा बीजिंगतः बहिः अपि महतीं वृद्धिः भविष्यति यातायातनियन्त्रणविभागेन उच्चस्तरीयं उपस्थितियोजना आरब्धा, तथा च सर्वे अश्वसेनायातायातपुलिसः मार्गगस्त्यस्य, वीडियोनिरीक्षणस्य च सुदृढीकरणाय मार्गे एव सन्ति, तत्सहकालं यात्रिकाणां इत्यादीनां परिवहनस्य उष्णस्थानानां परितः दश प्रमुखाः सेवापरिपाटाः अपि स्वीकृताः सन्ति टर्मिनल्, व्यापारिकजिल्ह्याः दर्शनीयस्थानानि, राजमार्गाः, बीजिंगतः बहिः च मार्गाः च क्षेत्रे सुरक्षितं व्यवस्थितं च यातायातं सुनिश्चितं कुर्वन्तु तथा च नागरिकानां यात्रायाः सेवां कुर्वन्ति।

परिवहनमन्त्रालयस्य अनुसारं अवकाशदिनेषु स्वयमेव वाहनचालनयात्रानुभवं सुधारयितुम् अस्मिन् वर्षे आरभ्य परिवहनविभागः राजमार्गे चार्जिंगसुविधानां संख्यां निरन्तरं वर्धयति, तथा च राष्ट्रिय ऊर्जाप्रशासनेन सह अन्यैः प्रासंगिकैः सह कार्यं कुर्वन् अस्ति विभागाः व्यस्तशुल्कसेवाक्षेत्राणि पूर्वमेव निर्धारयितुं विभिन्नक्षेत्राणां मार्गदर्शनं कर्तुं, तथा च "एकं मण्डलं, एकं नीतिं" चार्जिंगगारण्टीकार्यं कार्यान्वितुं सेवाक्षेत्रसुविधानां नवीनीकरणं उन्नयनं च प्रवर्तयितुं तथा च पार्किङ्गस्थानानां संख्यां वर्धयितुं मार्गदर्शनं कर्तुं स्थानीयस्थित्यानुसारं राजमार्गसेवाक्षेत्रेषु आधारभूतसंरचनानां डिजिटलरूपान्तरणं उन्नयनं च, "ई-रोड् स्मूथ" एप्लेट् इत्यस्य निरन्तरं अनुकूलनं उन्नयनं च, यात्रासूचनासङ्ग्रहणं, विमोचनं, सेवाक्षमतां च स्तरं च व्यापकरूपेण सुधारयति