2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वृषविपणम् अत्र अस्ति, हास्यं च न निवर्तते ।
तेषु एकः अस्ति: "यदि भवान् १० से.मी. क्रीणाति तर्हि २० से.मी. पश्यन् मूर्च्छितः भविष्यति; २० से.मी. क्रीणाति चेत् ३० से.मी मूल्यसीमारहितं हाङ्गकाङ्ग-स्टॉकं दृष्ट्वा यदि भवान् मूल्यसीमारहितं हाङ्गकाङ्ग-स्टॉकं क्रीणाति तर्हि १८ पश्यन् चूकं प्राप्स्यति अहं नूतन-स्टॉक्-इत्यनेन स्तब्धः अभवम् नूतनानां स्टॉकानां २३९ गुणानि विकल्पैः स्तब्धः” इति ननु अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने खातानां उद्घाटनस्य प्रवृत्तिः दलालेषु, वायदाकम्पनीषु च प्रसृता
फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता ज्ञातवान् यत् यथा यथा अद्यतनकाले मार्केट् सुदृढं जातम् तथा तथा वायदाकम्पनयः अन्ये च मध्यस्थाः स्टॉक इन्डेक् वायदा, स्टॉक इन्डेक्स विकल्पाः, ईटीएफ विकल्पाः च विषये खाता उद्घाटनस्य बहुधा पृच्छनानि प्राप्तवन्तः। “महत्त्वपूर्णं वृद्धिः!”
“it’s so exciting!”एकः विकल्पनिवेशग्राहकः संवाददातारं प्रति स्वस्य उत्साहं प्रकटितवान् ।
वायदाकम्पनयः अपि निवेशकैः सह "उभयदिशि चालयन्ति" बहवः वायदाकम्पनयः अद्यतने स्वस्य आधिकारिकवेइबो-इत्यत्र लेखान् प्रकाशितवन्तः येन निवेशकानां कृते अन्तर्जालस्य स्टॉक-सूचकाङ्क-वायदा-खातं उद्घाटयितुं प्रक्रिया, खाता-उद्घाटनस्य शर्ताः इत्यादयः विस्तरेण व्याख्याताः सन्ति केचन वायदाकम्पनयः अथवा दलालाः निवेशशिक्षालेखाः लोकप्रियविज्ञानलेखाः च ईटीएफविकल्पानां तथा स्टॉकसूचकाङ्कविकल्पानां मूलभूतज्ञानं प्रकाशयन्ति ।
यद्यपि खाता उद्घाटनस्य उत्साहः वर्धमानः अस्ति, तथापि विकल्पविपण्ये भागं गृह्णन्तः निवेशकानां कृते खाता उद्घाटनस्य वास्तविकसङ्ख्या सीमिताः सन्ति, संस्थाः स्मारयन्ति यत् वर्तमानस्थितौ अन्तर्निहितस्य अस्थिरतायाः तीव्रवृद्धेः अन्तर्गतं जोखिमानां नियन्त्रणं कर्तुं अनुशंसितम् अस्ति तथा च सावधानीपूर्वक व्यापार .
विकल्पखाता उद्घाटनस्य पृच्छा वर्धिता
"बहवः व्यक्तिगतग्राहकाः विकल्पखाताः उद्घाटयितुं उद्विग्नाः सन्ति, वर्तमानबाजारस्य स्थितिः अन्तर्गतं एकः दलाली व्यक्तिः उल्लेखितवान् यत् सः अद्यतनकाले बहुभिः व्यक्तिगतलेखानां उद्घाटनप्रश्नानां सामनां कृतवान् प्रश्नेषु न केवलं प्रतिभूतिलेखानां उद्घाटनं भवति लेखाः ।
वायदाकम्पन्योः अन्यः व्यक्तिः अवदत् यत् अद्यतनकाले कम्पनीयाः पूर्वापेक्षया विकल्पलेखानां उद्घाटनस्य विषये बहु अधिकाः पृच्छाः प्राप्ताः, पृष्ठभूमितः च अधिकानि सम्बद्धानि अनुप्रयोगाः प्रादुर्भूताः। केचन वायदाकम्पनीसंशोधकाः अपि अवदन् यत् सम्प्रति उद्घाटितानां खातानां विशिष्टा संख्या अस्पष्टा अस्ति, परन्तु खलु बहवः निवेशकाः सन्ति ये मुक्तविकल्पेषु आवेदनं कर्तुं आगच्छन्ति।
फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता ज्ञातवान् यत् एतेषां विकल्पलेखानां उद्घाटनस्य माङ्गल्यं मुख्यतया स्टॉक इन्डेक्स विकल्पानां ईटीएफ विकल्पानां च अस्ति। सम्प्रति चीनवित्तीयविनिमयस्थाने csi 300 स्टॉकसूचकाङ्कविकल्पाः, sse 50 स्टॉकसूचकाङ्कविकल्पाः, तथा csi 1000 स्टॉकसूचकाङ्कविकल्पाः सूचीबद्धाः सन्ति; विकल्पाः सहितं ५ स्टॉकविकल्पाः सन्ति;
अद्यतनकाले शेयरबजारस्य सुदृढीकरणेन व्युत्पन्नस्य मूल्यं चक्करजनकरूपेण वर्धितम्, स्वाभाविकतया निवेशकानां ध्यानं आकर्षयति। उदाहरणार्थं, समापनसमये शेन्झेन् स्टॉक एक्सचेंजस्य अन्तर्गतं csi 500 etf इत्यस्य अक्टोबर् 6750 अनुबन्धः अद्य 1329.17% अधिकं बन्दः अभवत्; स्टॉक सूचकाङ्कस्य वायदायाः विषये सीएसआई ३००, सीएसआई ५००, सीएसआई १००० वायदानां मुख्यानुबन्धाः सर्वे दैनिकसीमायां सन्ति, तथा च शङ्घाई कम्पोजिट् ५० सूचकाङ्कस्य मुख्यसन्धिः अपि ९% अधिकं वर्धितः अस्ति
यद्यपि जिज्ञासानां संख्या वर्धिता, तथापि उपरि उल्लिखितानां उद्योगस्य अन्तःस्थानां मतं यत् विकल्पाः एकः विशेषः वर्गः अस्ति तथा च लेनदेनं उद्घाटयितुं सीमा तुल्यकालिकरूपेण अधिका अस्ति, अतः उद्घाटितानां खातानां वास्तविकसंख्या आवेदनानां संख्यायाः अपेक्षया न्यूना भवितुम् अर्हति विश्वासं कुर्वन्ति यत् विकल्पानां कृते सीमितलेखा उद्घाटनदहलीजस्य कारणात्, इदं सम्पूर्णं खाता उद्घाटनचक्रं दीर्घं कर्तुं शक्नोति तथा च वर्तमानविपण्यस्थितीनां तालमेलं न स्थापयितुं शक्नोति।
वायदाकम्पनीभिः, प्रतिभूतिसंस्थाभिः अन्यैः संस्थाभिः च विमोचितसामग्रीतः न्याय्यं चेत्, स्टॉकसूचकाङ्कस्य वायदाविकल्पव्यापारप्राधिकरणस्य उद्घाटनार्थं 500,000 निधिः तथा च 500,000 धनसत्यापनस्य आवश्यकता भवति तथा च 5 यावत् लगातारव्यापारदिनानि यावत् निवेशकानां वायदामूलभूतज्ञानपरीक्षां उत्तीर्णं कर्तुं 80 अंकात् अधिकं स्कोरं कर्तुं च आवश्यकता वर्तते ; ग5 साधारण निवेशक इत्यादि।
स्टॉक विकल्पानां (अर्थात् ईटीएफ विकल्पानां) उद्घाटनशर्ताः 6 मासाभ्यः अधिकं यावत् प्रतिभूतिकम्पनीयां 500,000 निधिनां तथा 20 व्यापारदिनानां पूंजीसत्यापनस्य आवश्यकता तथा च मार्जिनवित्तपोषणं प्रतिभूतिऋणप्रदानव्यापारे अथवा वित्तीयवायदायां भागं ग्रहीतुं योग्यताः सन्ति व्यापारस्य अनुभवः;अथवा वायदायां कम्पनी ६ मासाभ्यः अधिकं खातं उद्घाटितवान् अस्ति तथा च वित्तीयवायदाव्यापारस्य अनुभवः इत्यादयः अस्ति।
व्यक्तिगतग्राहकानाम् अतिरिक्तं संवाददाता ज्ञातवान् यत् सीटीए-रणनीतियुक्ताः निजी-इक्विटी-कम्पनयः सम्प्रति विकल्प-रणनीतिं विकसयन्ति, ते अद्यापि आन्तरिकपरीक्षण-पदे सन्ति, आगामिवर्षस्य आरम्भे सम्बद्धानि उत्पादानि विमोचयितुं शक्नुवन्ति।
उष्णविपण्यस्य विषये भवतः किं मतम् ?
विपणः कियत् उष्णः अस्ति ? फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता ज्ञातवान् यत् विगतपञ्चव्यापारदिनेषु शङ्घाई-शेन्झेन्-इत्येतयोः ३०० ईटीएफ-कॉल-विकल्पयोः सहस्रगुणाधिकं वृद्धिः अभवत्
पिंग एन् फ्यूचर्स इत्यस्य शोधकर्तुः झोउ तुओ इत्यस्य मते अपेक्षाभ्यः दूरं अतिक्रान्ताः नीतयः वर्तमानस्य "सहस्राणि मीलस्य" बाजारस्य स्थितिं जनयन्ति, विशेषतः गभीररूपेण धनात् बहिः-कॉल-विकल्पाः, तेषां कृते आश्चर्यजनकवृद्धिः अभवत् तेषां अति-उच्च-उत्तोलन-अनुपातस्य कारणात् ।
“अक्टोबर् ३०० ईटीएफ-कॉल विकल्पं ३.६ व्यायाममूल्येन सह उदाहरणरूपेण गृह्यताम्, एकसप्ताहस्य अन्तः गभीररूपेण धनात् बहिः भवितुं गभीरं धनं यावत् अभवत्, तथा च निम्नतमस्य अनन्तरं सर्वाधिकं वृद्धिः १८ सितम्बर् दिनाङ्कः प्रायः सहस्रगुणः आसीत्, अन्तर्निहितस्य अस्थिरतायाः दृष्ट्या प्रत्येकस्मिन् स्ट्राइक-मूल्ये कॉल-विकल्पाः समानमूल्ये स्थापितानां पुट-विकल्पानां अपेक्षया महत्त्वपूर्णतया अधिकाः सन्ति, यत् सूचयति यत् अद्यापि बहवः निवेशकाः शेयर-बजारे सट्टेबाजीं कुर्वन्ति यत् ते निरन्तरं उछालं कुर्वन्ति | ," इति सः अवदत् ।
विशेषतः मौद्रिकनीतिः २४ सितम्बर् दिनाङ्के अग्रणीः अभवत्, तथा च द्वौ बिन्दुौ दृष्टिगोचरौ स्तः एकः विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य मार्गदर्शनं कर्तुं अन्यः राजधानीविकासस्य समर्थनार्थं प्रथमवारं संरचनात्मकमौद्रिकसाधनानाम् निर्माणम् अस्ति विपणि। द्वितीयं, चीनप्रतिभूतिनियामकआयोगेन "षट् विलयानि अधिग्रहणानि च" जारीकृतानि, "बाजारमूल्यप्रबन्धनम्" इति विषये नूतनानि नियमानि प्रवर्तयितवन्तः। अन्ते सक्रियमौद्रिकनीतिः राजकोषनीत्या अपि समर्थिता भवितुमर्हति सितम्बरमासस्य अन्ते आर्थिकस्थितेः विषये चर्चां कर्तुं राजनैतिकब्यूरो-समागमः नियमितव्यवस्था नासीत्, नीतेः "तात्कालिकतायाः भावः" प्रकाशयति स्म अस्य समागमस्य मुख्यविषयः अस्ति स्थावरजङ्गमविपणनं, "अचलसम्पत्विपण्यस्य प्रचारः पतनं त्यक्त्वा स्थिरं कर्तुं" इति नूतना अभिव्यक्तिः ।
नानहुआ फ्यूचर्स इत्यस्य विकल्पविश्लेषकः झोउ जिओशु इत्यनेन विश्लेषितं यत् वर्तमानविकल्पस्य निहितस्य अस्थिरतायां महती वृद्धिः अभवत् केचुआङ्ग ५० ईटीएफ विकल्पानां निहित अस्थिरता १३९% यावत् वर्धिता अस्ति, तथा च जीईएम ईटीएफ विकल्पानां निहित अस्थिरता ७१% यावत् वर्धिता अस्ति। विकल्पाः अभिप्रेताः अस्थिरता सर्वकालिक उच्चतमं स्तरं यावत् वर्धिता।
"अन्तर्निहितमूल्यानां तीव्रवृद्धेः कारणात्, निहित-अस्थिरता तीव्ररूपेण वर्धिता अस्ति, तथा च कॉल-विकल्पानां प्रीमियम-मध्ये तीव्र-वृद्धिः अभवत्, यत्र केचन धनात् बहिः-कॉल-विकल्पाः ५००% अधिकं वर्धिताः सन्ति व्याख्यातवान् यत् पुट-ऑप्शन-प्रीमियमस्य प्रवृत्तिः विभक्ता अस्ति, यत्र अधिकांशः पुट-ऑप्शन-प्रीमियमः पतति, तथा च केचन पुट-ऑप्शन-प्रीमियमाः गभीररूपेण-धनात् बहिः पुट-प्रीमियमाः वर्धिताः, मुख्यतया निहित-अस्थिरतायाः उदयेन चालिताः
स्टॉक इंडेक्स फ्यूचर्स इत्यस्य विषये नानहुआ फ्यूचर्स इत्यस्य स्टॉक इन्डेक्स फ्यूचर्स विश्लेषकः वाङ्ग यिंग् इत्यनेन उल्लेखः कृतः यत् वर्तमान स्टॉक इन्डेक्स फ्यूचर्स तथा डेरिवेटिव्स सूचकानाम् आधारेण वायदा सूचकाङ्कस्य आधारप्रीमियमः अभिलेख उच्चतमं स्तरं प्राप्तवान्, विकल्पस्थानानां पीसीआर च तीव्ररूपेण उत्थितः अस्ति, यत् प्रतिबिम्बयति यत् विपण्यस्य दीर्घकालीनव्यापारभावना अतितप्तः भवितुम् अर्हति। २४ सितम्बर् दिनाङ्कात् अनुकूलनीतीनां प्रभावेण शेयरबजारस्य प्रवृत्तिः "द्रुतरूपेण वर्धमानस्य" भावनात्मकव्यापारस्थितेः लक्षणं दर्शितवती अस्ति
विपण्यदृष्टिकोणं अग्रे दृष्ट्वा निवेशकाः व्युत्पन्नविपण्ये कथं भागं ग्रहीतुं शक्नुवन्ति? उद्योगस्य बहवः अन्तःस्थाः जोखिमनियन्त्रणे बलं ददति । झोउ तुओ इत्यस्य मतं यत् नीतीनां क्रमिकप्रवर्तनेन विपण्यं सुदृढं भविष्यति। वृषभविपण्यस्य प्रारम्भः उद्भूतः अस्ति विकल्पाः, स्वस्य लघु-बृहत्-लक्षणैः, अति-उच्च-उत्तोलनेन च, वृषभ-विपण्ये धन-निर्माणार्थं सर्वदा एकं शक्तिशाली साधनं भवति "किन्तु निवेशकानां कृते अपि स्मर्तव्यं यत् विकल्पाः द्विधारी खड्गः एव। अन्तर्निहितस्य अस्थिरतायाः तीव्रवृद्ध्या विकल्पक्रीडायाः व्ययः अपि तीव्रगत्या वर्धमानः अस्ति। वृषभविपण्यस्य आनन्दं लभन्ते सति भवद्भिः जोखिमनियन्त्रणे अपि ध्यानं दातव्यम् तथा च मा लोभी भव।”वृषभस्य पृष्ठतः च क्षिप्तः।”
झोउ जिओशु इत्यनेन अपि सुझावः दत्तः यत् यदा वर्तमानस्य अस्थिरता ऐतिहासिक उच्चतमस्तरं यावत् वर्धिता भवति तथा च भविष्यस्य विपण्यस्थितेः अनिश्चितता अधिका भवति तदा व्यापारः सावधानः भवेत्। "सम्प्रति विकल्पानां मूल्यं उच्चपक्षे भवति तथा च क्रयणव्ययः अधिकः भवति। निवेशकाः विकल्पविभागरणनीतयः यथा ऊर्ध्वाधरप्रसारः तथा व्यापारे अनुपातप्रसारः इत्यादीनां उपयोगं कर्तुं शक्नुवन्ति। व्युत्पन्नरूपेण विकल्पानां मुख्यं कार्यं जोखिमप्रबन्धनम् अस्ति। निवेशकाः ये स्टॉकं धारयन्ति वा stock funds, put विकल्पाः हेजिंग् कृते समुचितरूपेण क्रेतुं शक्यन्ते” इति ।