समाचारं

तस्मिन् एव दिने ए-समूहस्य वृद्धिः अभवत्, जापानी-देशस्य शेयर्स्-इत्यस्य च क्षयः अभवत् ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य अन्तिमे व्यापारदिने ए-शेयराः वेइबो इत्यत्र उष्णसन्धानस्य सूचीयां शीर्षस्थाने आसन्।केचन निवेशकाः शोचन्ति स्म यत् "अद्य अहं पुनः इतिहासस्य साक्षी अभवम्!"

समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ८.०६%, शेन्झेन्-घटकसूचकाङ्के १०.६७%, चिनेक्स्ट्-सूचकाङ्के च १५.३६% वृद्धिः अभवत् । शाङ्घाई, शेन्झेन्, उत्तरनगरयोः कारोबारः २६११.५ अरब युआन् आसीत् । बृहत् वित्तं, बृहत् उपभोगः, हुवावे औद्योगिकशृङ्खला इत्यादयः क्षेत्राः विशेषतया दृढतया प्रदर्शनं कृतवन्तः, सर्वे दलाली-स्टॉकाः स्वस्य दैनिक-सॉफ्टवेयर-विकासस्य, अर्धचालकाः, उप-नवीन-स्टॉकस्य च सक्रियताम् अवाप्तवन्तः

ए-शेयर्स् इत्यनेन ६ नवीनाः अभिलेखाः स्थापिताः

राष्ट्रीयदिवसस्य अवकाशस्य पूर्वं अन्तिमे व्यापारदिने ए-शेयर्स् इत्यनेन ६ नूतनाः अभिलेखाः निर्मिताः : १.

चिनेक्स्ट् सूचकाङ्कस्य एकदिवसीयवृद्धिः अभिलेखात्मकं उच्चतमं स्तरं प्राप्नोतिऐतिहासिकः अभिलेखः एकस्मिन् दिने १५.३६%, पञ्चदिनेषु ४२.१२% च वर्धितः ।

विज्ञान तथा प्रौद्योगिकी नवीनता ५० सूचकाङ्कस्य एकदिवसीयवृद्धिःएकदिवसीयवृद्धिः १७.८८%, पञ्चदिवसीयवृद्धिः ३५.६६% च ।

bse 50 सूचकाङ्क एकदिवसीय वृद्धिएकदिवसीयवृद्धिः २२.८४%, पञ्चदिवसीयवृद्धिः च ४६.८६% ।

शेन्झेन् घटकसूचकाङ्कस्य एकदिवसीयवृद्धिः अभिलेखस्य उच्चतमं स्तरं प्राप्नोतिमूल्यसीमायाः कार्यान्वयनात् आरभ्य एकस्मिन् दिने १०.६७%, पञ्चदिनेषु ३०.२६% च अस्य अभिलेखस्य वृद्धिः अभवत् ।

शङ्घाई-शेन्झेन्-नगरयोः लेनदेनस्य परिमाणं २.५९ खरब-युआन्-रूप्यकाणि अतिक्रान्तम्अभिलेख उच्च

उद्घाटनस्य अनन्तरं ३५ निमेषेषु एकं खरबं युआन् भङ्गं कृत्वाइतिहासे द्रुततमं खरब-युआन्-अभिलेखं ताजगीं कृत्वा

एकस्मिन् प्रातःकाले कश्चन ५२०,००० युआन् कृतवान्

विण्ड्-आँकडानां अनुसारं ए-शेयरस्य कुल-विपण्यमूल्यं केवलं कतिपयेषु दिनेषु ७४.९८ खरब-युआन्-तः ८४.८६ खरब-युआन्-पर्यन्तं कूर्दितम्, यत् प्रायः १० खरब-युआन्-मूल्ये वृद्धेः बराबरम् अस्ति यदि प्रत्येकं निवेशकं समानरूपेण वितरितं भवति तर्हि प्रत्येकं व्यक्तिः प्रायः ४७,००० युआन् अर्जयिष्यति ।

कश्चन प्रातःकाले ५२०,००० युआन् अधिकं कृतवान्, उत्साहेन च स्वस्य wechat moments इत्यत्र पोस्ट् कृतवान् यत् "वास्तवमेव...धनं उद्धृत्य!"

जापानी स्टॉक्स् "ब्लैक सोमवासर" इति दुःखं प्राप्नुवन्ति।

महान् "बाजः" शिगेरु इशिबा जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनाध्यक्षत्वेन अप्रत्याशितरूपेण निर्वाचितः अभवत् ततः परं जापानी-शेयर-बजारे ३० सितम्बर्-मासस्य प्रातःकाले हिंसकविक्रयः अभवत्सत्रस्य कालखण्डे निक्केई २२५ सूचकाङ्कः १८०० बिन्दुभ्यः अधिकं पतितः, ४.५% अधिकं न्यूनः, टोपिक्स सूचकाङ्कः २.७% न्यूनः अभवत् ।

तेषु जापानी-अचल-सम्पत्त्याः स्टॉक्-मध्ये क्षयः अभवत्, यत्र सुमिटोमो-रियल्-एस्टेट्-विकासः ८% अधिकं पतितः, मित्सुबिशी-रियल्-एस्टेट्-इत्यस्य च ७% अधिकं न्यूनता अभवत्, यत्र सुजुकी-मोटर-माज्दा-मोटर-योः मध्ये प्रायः ७% न्यूनता अभवत्, तथा च टोयोटा-मोटर-इत्येतयोः... होण्डा मोटर ६% अधिकं पतति।

प्रेससमयपर्यन्तं निक्केई २२५ इत्यस्य क्षयः किञ्चित् संकुचितः, परन्तु अद्यापि ४% अधिकः अस्ति ।

तस्मिन् एव काले अधिकांशः एशिया-प्रशांत-शेयर-बजारः न्यूनः आसीत्, यत्र msci एशिया-प्रशान्त-सूचकाङ्कः १% न्यूनः अभवत् ।

समाचारानुसारं स्थानीयसमये ३० सितम्बर् दिनाङ्के जापानदेशस्य निर्वाचितप्रधानमन्त्री शिगेरु इशिबा इत्यनेन पुष्टिः कृता यत् जापानदेशस्य प्रतिनिधिसदनस्य निर्वाचनस्य मतदानं अक्टोबर् २७ दिनाङ्के भविष्यति, परिणामाः च घोषिताः भविष्यन्ति। २७ सितम्बर् दिनाङ्के स्थानीयसमये जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य मतदानस्य आधिकारिकरूपेण आरम्भः अभवत् अन्ते शिगेरु इशिबा इत्यनेन मतदानस्य द्वितीयचरणस्य बहुमतं प्राप्तम्, ततः सः लिबरल् डेमोक्रेटिकपक्षस्य नूतनः अध्यक्षः इति निर्वाचितः मिलन।यदि अप्रत्याशितम् किमपि न भवति तर्हि अक्टोबर्-मासस्य प्रथमे दिने प्रधानमन्त्रिपदं ग्रहीतुं सः काङ्ग्रेस-पक्षेण नामाङ्कितः भविष्यति।

इशिबा इत्यस्य "हॉकी" वृत्तिः जापानीविपण्ये महतीं अनिश्चिततां आनेतुं शक्नोति इति विपण्यं चिन्तितम् अस्ति । पूर्वं तया सार्वजनिकरूपेण जापानस्य बैंकस्य व्याजदराणि निरन्तरं वर्धयितुं नीतेः समर्थनं कृतम्, येन-मूल्यानां अवमूल्यनस्य विषये चिन्ता अपि प्रकटिता ।

तत् सूचयितव्यम्शिथिलमौद्रिकनीतेः समर्थनं कुर्वन् राजकोषीयव्ययस्य सक्रियविस्तारस्य वकालतम् कुर्वन् एबेनोमिक्स् इत्यस्य विपरीतम् इशिबा मौद्रिकनीतेः सामान्यीकरणे पुनरागमनस्य समर्थनं करोति, राजकोषीयसमेकनस्य विषये सकारात्मकं वृत्तिं च गृह्णाति

बार्क्लेज् विश्लेषकौ नाओहिको बाबा, र्युइचिरो हाशिमोटो च २७ सितम्बर् दिनाङ्के एकस्मिन् प्रतिवेदने उक्तवन्तौ यत् इशिबा इत्यस्य विजयः संकेतं दातुं शक्नोति यत् जापानस्य बैंकस्य मौद्रिकनीतिसामान्यीकरणप्रक्रियायाः समर्थनं भविष्यति। रायटर्-पत्रिकायाः ​​विश्लेषकानाम् उद्धृत्य उक्तं यत् शिगेरु इशिबा-महोदयस्य सत्तायाः आगमनेन जापान-बैङ्कस्य व्याजदराणि अधिकं वर्धयितुं बाधकं मुक्तं जातम्।

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनाध्यक्षत्वेन निर्वाचितस्य अनन्तरं एकदा अमेरिकीडॉलरस्य विरुद्धं जापानी येन् इत्यस्य विनिमयदरः ३७० आधारबिन्दुभ्यः अधिकं वर्धितः, दिवसे १% अधिकं वर्धितः

नोरिन्चुकोउबैङ्कस्य मुख्या अर्थशास्त्री ताकेशी मिनामी अवदत् यत्, "इशिबा-विजयेन जापान-बैङ्कस्य मौद्रिकनीतिं सामान्यीकर्तुं सुलभं भविष्यति। आर्थिकनीतेः दृष्ट्या जापानदेशः अबेनोमिक्स-संस्थायाः विदां करोति।"

जापानस्य तस्य केन्द्रीयबैङ्कस्य च वित्तक्षयस्य विषये इशिबा इत्यनेन एतानि अपि एबेनोमिक्स इत्यस्य कारणम् इति उक्तम् ।

मेजी यासुदा शोधसंस्थायाः अर्थशास्त्री काजुताका माएडा इत्यनेन उक्तं यत् एबेनोमिक्सस्य प्रभावः मूलतः अन्तर्धानं भविष्यति, जापानस्य बैंकस्य अग्रिमव्याजदरवृद्धिः च दिसम्बरमासस्य पूर्वमेव भविष्यति।

पूर्वं जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन उक्तं यत् यदि महङ्गानि २% इति पूर्वानुमानेन स्थिराः भवन्ति तर्हि केन्द्रीयबैङ्कः व्याजदराणि निरन्तरं वर्धयिष्यति। परन्तु सः बोधितवान् यत् केन्द्रीयबैङ्कः जापानस्य नाजुक-आर्थिक-पुनरुत्थाने वैश्विक-आर्थिक-अनिश्चिततायाः प्रभावस्य आकलनाय समयं गृह्णीयात् इति।

जापानस्य राजनैतिकक्षेत्रे प्रभावस्य अतिरिक्तं जापानस्य अर्थव्यवस्थायां अपि पर्याप्ताः नकारात्मकाः प्रभावाः अभवन् । नवीनतमेन प्रकाशितानां आँकडानां अनुसारं अगस्तमासे जापानस्य औद्योगिकनिर्गमस्य प्रारम्भिकमूल्यं वर्षे वर्षे ३.३% न्यूनीकृतम्, यत् अगस्तमासे जापानस्य वार्षिक औद्योगिकनिर्गमस्य प्रारम्भिकमूल्ये ४.९% न्यूनतायाः अपेक्षितापेक्षया महत्त्वपूर्णतया न्यूनम् आसीत् , यत् अपेक्षितक्षयात् अपि महत्त्वपूर्णतया न्यूनम् आसीत्, पूर्वमूल्यं २.९% आसीत् ।

जापानी-सरकारी-अधिकारिणः अवदन् यत् अगस्त-मासे वाहन-उत्पादने न्यूनतायाः कारणात् समग्र-उत्पादने न्यूनता अभवत् । विदेशेषु दुर्बलमागधायाः कारणेन चिप्निर्माणसाधनानाम् उत्पादनं अपि न्यूनम् अभवत् ।