समाचारं

वसन्तविमानसेवायां ये उड्डीयन्ते ते एव जानन्ति यत् आकाशं प्रति उड्डयनं कियत् कठिनम् अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि भवान् स्प्रिंग एयरलाइन्स् इत्यनेन सह उड्डयनं न कृतवान् तर्हि भवतः उड्डयनस्य अनुभवः अपूर्णः अस्ति ।

यदा अहं बालः आसम्, पूर्वं कदापि न उड्डीयमानः आसम्, तदा अहं सर्वदा चिन्तितवान् यत् रेलयानेन गमनात् उड्डयनं श्रेयस्करम् अस्ति किन्तु आकाशे एकं स्थानं भूमौ च

यावत् मया वसन्तविमानसेवायाः अनुभवः न कृतः तावत् एव अहं अवगच्छामि यत् मम पूर्वस्य निरर्थकपदानुक्रमिकसंकल्पना मानसिकदोषः एव ।

एतत् ९०° समकोणपीठं किमर्थं समायोजितुं न शक्यते ? तत् नियतपीठं जातम् । व्याघ्रपीठिकायां उपविष्टः इव अहं सहसा किञ्चित् मुग्धः अभवम् :

एतत् हरितविमानम् अस्ति।

दुग्धचायस्य मिश्रणं, विमानन उद्योगे पिण्डुओडुओ, स्प्रिंग एयरलाइन्स् एकः कैटफिशः अस्ति यः सामान्यबुद्धेः विरुद्धं गच्छति तथा च सेवायाः पर्यावरणस्य च कृते स्पर्धां कुर्वन्तः समवयस्कानाम् मध्ये स्पर्धायां मूल्ये प्रतिस्पर्धां कर्तुं चयनं करोति।

९ युआन् मूल्येन तण्डुलकटोरा कटोरा खादितुं वा काफीकपं पिबितुं वा न शक्यते, परन्तु दक्षिणकोरियादेशं प्रत्यक्षतया उड्डीय गन्तुं शक्यते ।

आम्, भवान् तत् सम्यक् पठति, एषः कार्यक्रमे दोषः नास्ति, अपितु वास्तविकः विमानटिकटधनम् अस्ति।

१.४ अर्ब जनानां स्वप्नम्, स्प्रिंग एयरलाइन्स् एकेन क्लिक् करणेन भवतः कृते तत् प्रारम्भं कर्तुं शक्नोति।

अविस्मरणीययात्रा सर्वदा प्रस्थानेन आरभ्यते।

सः व्यक्तिः उज्ज्वलहरिद्राकुर्सिषु उपविष्टः आसीत्, सर्वदिशातः परीशक्तिः आगच्छति स्म, सहसा अतीव निष्क्रियः अभवत् ।

एतावन्तः तूफानाः मेघाः च आसन् यत् भवन्तः चिन्तयन्ति स्म यत् विमानचालकः खिडकीं उद्घाट्य मेघान् अन्तः उड्डीयत इति, परन्तु वस्तुतः विमानं अपि न चलति स्म

एतावन्तः जनाः स्वर्गे मिलन्ति, यथार्थतया मेघेषु उड्डीयन्ते इति दुर्लभः भावः ।

विमानसेविका भवन्तं वक्ष्यति यत् एतत् सामान्यम् अस्ति, वातानुकूलकं आरभ्यते, एकवारं भवन्तः उड्डीयन्ते चेत् प्रबलसघनीकरणस्य कारणतः प्रभावः सुष्ठु भविष्यति

ननु केवलं क्षणेन उग्रं दृश्यते, तस्य वास्तविकः प्रभावः नास्ति।

यदा पश्चात् शीतं भवति तदा केवलं कम्बलं गृह्यताम्। यद्यपि एतत् निःशुल्कं नास्ति तथापि एतत् केवलं १९ युआन् प्रतिखण्डं भवति, तथा च भवन्तः एतत् स्मारिकारूपेण गृहीत्वा पुनरागमने तस्य उपयोगं कर्तुं शक्नुवन्ति । अधिकं चिन्ता न कुर्वन्तु।

भवद्भिः ज्ञातव्यं यत् उड्डयनं भूपरिवहनात् भिन्नं भवति, यावत् भवन्तः उड्डयनं कुर्वन्ति तावत् भवन्तः अर्धाधिकं सफलाः भविष्यन्ति ।

कदाचित् सूर्य्यदिने ५ घण्टाः विलम्बः भवति, विमाने आरुह्य विमाननिरीक्षणस्य प्रतीक्षां कर्तुं भवति इत्यादीनां सामान्यपरिस्थितीनां तुलने वातानुकूलनस्य नीहारः सम्भवतः सम्यक् अस्ति

केचन यात्रिकाः अन्तर्जालद्वारा शिकायतुं प्रवृत्ताः यत् विमानं किञ्चित्कालं यावत् टैक्सीयानं कृत्वा ततः धावनमार्गे स्थगितम् अभवत् ततः परं पुनः इन्धनं पूरितवान्? किं तस्य किमपि कारणम् अस्ति ?

अप्रत्याशितरूपेण टिप्पणीक्षेत्रे कतिचन विवेकशीलाः मित्राणि आसन्, ये तस्मै अधिकं शिथिलतां प्राप्तुं सल्लाहं दत्तवन्तः यत् सः इतः परं न उड्डीयते इति विमानटिकटस्य कृते युआन्।

यद्यपि स्प्रिंग एयरलाइन्स् इत्यस्य उड्डयनात् पूर्वं सर्वदा एतावन्तः कार्याणि सन्ति तथापि सर्वं सुरक्षां सुनिश्चित्य एव ।

अस्य १२४ विमानाः सर्वे एयरबस् ए३२० मॉडल् सन्ति उद्योगप्रमाणीकरणेन ज्ञायते यत् एयरबस् बोइङ्ग् श्रृङ्खलायाः अपेक्षया सुरक्षितः अस्ति ।

तदतिरिक्तं विंशतिवर्षेभ्यः केवलं समानं प्रतिरूपं प्रयुक्तम् अस्ति, विमानस्य परिपालने प्रवीणता सुपरसुरक्षां सुनिश्चितं करोति ।

एवं चिन्तयित्वा उड्डयनस्य उपद्रवः केवलं भवन्तं पुनः पुनः परीक्षते इति अनुभवं करिष्यति, तत्क्षणमेव सुरक्षितं अनुभविष्यन्ति, चिन्तायाः आवश्यकता नास्ति

घण्टाद्वयानन्तरं विमानं अन्ततः भूमौ त्यजति, अन्ते भवतः चिन्ताग्रस्तं हृदयं भवतः नेत्राणि शनैः शनैः निमीलितुं आरभन्ते, निद्रा च भवतः मस्तिष्कं आक्रमयति।

सहसा केबिनमध्ये एकः दमनकारी उज्ज्वलः च स्वरः ध्वनितवान्, ततः सा भण्डारी एकं ट्राली धक्कायन् आगता ।

"सावधानं, सुप्तयात्रिकाः, अद्य वयं भवद्भ्यः अनेकानि उच्चगुणवत्तायुक्तानि उत्पादनानि आनयामः। एषः मालिशतकिया मार्गे भवद्भ्यः एव उपयुक्तः अस्ति।"

विमानसेविका भवितुं अपि सुलभं नास्ति, तस्याः कार्याणि सम्पन्नानि कर्तव्यानि, परन्तु अधिकांशः यात्रिकाः तत् श्रोतुं न रोचन्ते । भवान् केवलं तत्र स्थित्वा रेडियोम् उद्धृत्य व्याख्यातुं शक्नोति, वातावरणं शान्तं भवति इति सुनिश्चित्य परन्तु प्रत्येकं यात्रिकं विज्ञापनं सम्यक् श्रोतुं शक्नोति, सावधानं च भवेत्।

दशवर्षेभ्यः अधिकं पूर्वं हरितचर्मयानस्य आक्रोशाः विमानं प्रति गतवन्तः, सौम्यः कोलाहलनिवृत्तं च संस्करणं एकप्रकारस्य भावनात्मकं उन्नयनं इति गणयितुं शक्यते

अवश्यं विमानस्य अन्तः भोजनं नास्ति, अतः आवश्यकता चेत् मेनू पश्यितुं शक्नुवन्ति । विज्ञापनस्य विषयः आगच्छति चेत् विमानसेविकाः प्रत्येकं लिङ्कं न त्यजन्तु इति प्रयतन्ते ।

शाङ्घाई-नगरात् चेङ्गडु-नगरं प्रति अपि द्वौ घण्टाभ्यः अधिकं समयः भवति, परन्तु वसन्त-विमानसेवा चतुःघण्टायाः अनुभवं प्राप्तुं शक्नोति ।

डब्बे निपीडिताः झींगा इव पृष्ठं ऋजुं भवति, पादौ मानकचापे नतम्, समग्रशरीरस्य स्नायुः कठिनं कार्यं कुर्वन्ति

सीमितकेबिने अधिकानि आसनानि व्यवस्थापयितुं वसन्तस्य शरदस्य च सद्भावना अस्ति ।

अत्र भवन्तः सर्वे विमानटिकटं प्राप्तुं त्वरन्ति, यथा सुपरमार्केट्-मध्ये अण्डानि ग्रहीतुं पङ्क्तिं कृत्वा प्रौढाः मातुलाः च अवश्यं अधिकं जनसङ्ख्यायुक्ताः भविष्यन्ति ।

एतादृशं संकीर्णं वातावरणं विना भवतः उपविष्टस्य अवसरः न स्यात्, अतः केवलं सन्तुष्टः भवतु ।

एतेषां विमानस्य अन्तः लाभस्य विषये भवता बहु चिन्ता न करणीयम् । यदा भवन्तः चेक-इनं कुर्वन्ति तदा आरभ्य भवन्तः ज्ञास्यन्ति यत् दैवस्य अस्य उपहारस्य मूल्यं पूर्वमेव गुप्तरूपेण चिह्नितं अस्ति ।

"क्षम्यतां, भवतः सामानस्य शुल्कं स्वीकृत्य परीक्षणं करणीयम् अस्ति।"

स्प्रिंग एयरलाइन्स् विमाने यत् सामानं ग्रहीतुं शक्नोति तस्य आकारः २०×३०×४०से.मी., यत् १४ इञ्च् सूटकेसस्य बराबरम् अस्ति, यत् बालस्य सामानं पृष्ठपुटस्य परिमाणं भवति

दुर्भाग्येन बालकाः एकान्ते न उड्डीयन्ते ।

१४ इञ्च् सूटकेसः

ततः तत् अवलोकयन्तु। सामानशुल्कं प्रति ५किलोग्रामं ७५ अस्ति, तथा च भवान् ९ युआन् विमानटिकटस्य प्रवेशशुल्कस्य कृते ३०० दत्तवान् ।

त्वं स्तब्धः असि, त्वं सहसा अवगच्छसि। भवतः स्तब्धरूपं दृष्ट्वा विमानसेविका ज्ञातं स्मितं दर्शयित्वा भवन्तं स्मारयति स्म यत् भवन्तः एप्-माध्यमेन पूर्वमेव मालवाहनस्य मूल्यं ऑनलाइन-रूपेण दातुं शक्नुवन्ति, शत-डॉलर्-रूप्यकाणां रक्षणं च कर्तुं शक्नुवन्ति इति।

अत्यन्तम्‌।

यदि भवान् spring airlines विमानयानं कृत्वा श्रान्तः अनुभवति तर्हि तस्य कारणं यत् भवान् विचारणीयः इति किम् इति न अवगच्छति ।

अधिकाधिकजनानाम् उड्डयनस्य सामर्थ्यं भवतु इति दशवर्षाधिकं पूर्वं ते स्थित्वा उपविष्टुं स्थायिटिकटविक्रयणस्य प्रस्तावमपि कृतवन्तः ।

दुःखदं यत् प्रासंगिकाः यूनिट्-संस्थाः एतादृशीनां महत्त्वाकांक्षाणां वीटो-अधिकारं कृतवन्तः, अतः अधुना भवान् उपविश्य आनन्दं लभते |

इदं निरन्तरं कठिनं कार्यं अपि कुर्वन् अस्ति ।

अन्यैः सह तुलना नास्ति । एतत् सर्वं सत्यम् ।

कियन्तः दोषाः सन्ति चेदपि ९ युआन् टिकटं सर्वं आक्रोशं तत्क्षणमेव मारयति। कति जनाः जीवने प्रथमवारं वसन्तविमानसेवाम् आहत्य, कति दीर्घदूरदम्पतीः गन्तव्यस्थानं प्राप्तुं तस्य उपरि अवलम्बन्ते।

अतः यदि भवान् कदापि स्प्रिंग एयरलाइन्स् इत्यनेन सह न उड्डीयत तर्हि भवान् सर्वदा किञ्चित् अभिमानं पूर्वाग्रहं च अनुभविष्यति । एकवारं अनुभवित्वा भवन्तः ज्ञास्यन्ति यत् भवन्तः आकाशे उड्डीयन्ते चेदपि भूमौ आतिशबाजीधूमः एव तिष्ठन्ति ।