2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर झान लु तथा काओ ज़ुएजियाओ
२९ सेप्टेम्बर् दिनाङ्के आन्तरिकमङ्गोलियादेशस्य हुलुन्बुइर्-नगरस्य अनेकेषु स्थानेषु शरदऋतौ प्रथमवारं व्यापकं हिमपातः अभवत् । अनेकस्थानीयमार्गेषु हिमः, हिमः च सञ्चितः, येन यात्रा असुविधा अभवत् । एकः स्थानीयः पर्यटन-अभ्यासकः जिमु न्यूज-सञ्चारकर्तुः साक्षात्कारे अवदत् यत् हिमकारणात् वाहनानां चालने कष्टस्य कारणेन तस्य भ्रमणबस् २० घण्टाभ्यः अधिकं यावत् मार्गे अटत्। ३० दिनाङ्के प्रातःकाले स्थानीय-उद्धारकर्मचारिभिः समूहः पुनर्वासस्थले स्थानान्तरितः ।
भ्रमणसमूहस्य नेता झाङ्गमहोदयः (छद्मनाम) अवदत् यत् पर्यटकसमूहः गुआङ्गडोङ्गतः आगतवान् तत्र ३० अधिकाः जनाः आसन्, एर्गुन्तः मन्झौलीपर्यन्तं वाहनचालनस्य दिशा च आसीत्
२९ दिनाङ्के प्रातः ९ वादनस्य समीपे हिमपातः आरब्धः प्रथमे हिमपातः आसीत्, परन्तु अतीव भारी नासीत् । झाङ्गमहोदयः अवदत् यत् तापमानं न्यूनाधिकं भवति स्म, क्रमेण च प्रचण्डहिमरूपेण परिणतम्।
वाहनम् अग्रे गन्तुं न शक्नोति (चित्रम् अन्तर्जालतः आगतं)
एकघण्टानन्तरं तत् वाहनम् हुलुन्बुइर्-नगरस्य चेन्बलहु-बैनर-नगरस्य ३३१ राष्ट्रियराजमार्गसीमाराजमार्गस्य १८६ तमे किलोमीटर्-पर्यन्तं गतं "१८६ रिबन्-नद्याः" इति दर्शनीयस्थलं गत्वा एव अग्रे जामम् आसीत् झाङ्गमहोदयः अवदत् यत् सीमाराजमार्गः पूर्वमेव संकीर्णः अस्ति, हिमपातानन्तरं मार्गः शीघ्रमेव जमति स्म । अनेकेषां यानानां आरोहणं, अवरोहणं च कठिनम् आसीत्, येन मार्गः सर्वथा अवरुद्धः अभवत् । २९ दिनाङ्के रात्रौ यावत् यद्यपि हिमपातः स्थगितः आसीत् तथापि यातायातः अवरुद्धः आसीत्, वाहनानि अपि गन्तुं न शक्तवन्तः ।
"यतो हि मार्गः अतीव संकीर्णः अस्ति, हिमः गभीरः अस्ति, तस्मात् केचन उपकरणानि उत्खननयन्त्राणि हिमे अटन्ति स्म, केचन च मार्गं सर्वथा प्राप्तुं न शक्तवन्तः -स्थलस्य उद्धारः अतीव कठिनः आसीत्, अनेके बृहत्-परिमाणस्य उद्धारवाहनानि च सर्वथा प्रवेशं कर्तुं न शक्तवन्तः ।
यतः अद्यापि मार्गः उद्घाटितः नासीत्, तस्मात् ३० दिनाङ्के प्रातः ७ वादने स्थानीयसर्वकारस्य उद्धारकर्मचारिणः आगत्य बसयाने पर्यटकान् समीपस्थेषु पुनर्वासस्थानेषु बैच-रूपेण स्थानान्तरयित्वा किञ्चित् उष्णजलं भोजनं च प्रदत्तवन्तः मार्गः सर्वथा स्वच्छः जातः ततः परं पुनः बसयानं गृह्यताम् ।
उद्धारदृश्यम् (चित्रस्य स्रोतः: hulunbuir इत्यनेन wechat सार्वजनिकलेखं प्रकाशितम्)
हुलुन्बुइर्-नगरस्य आधिकारिकवार्ता दर्शयति यत् २९ सितम्बर्-दिनाङ्के प्रचण्डहिमपातेन मन्झौली-नगरे, गेन्हे-नगरे, एर्गुन्-नगरे, चेन्बाल्हु-बैनर-नगरे इत्यादिषु क्षेत्रेषु साधारण-राष्ट्रीय-प्रान्तीय-ट्रङ्क-मार्गेषु भिन्न-भिन्न-प्रमाणेन हिम-हिम-सञ्चयः अभवत्
हुलुन्बुइर्-अधिकारिणः अवदन् यत् वर्षाणां हिमस्य च सम्मुखे नगरस्य परिवहनव्यवस्था तत्क्षणमेव बृहत्-परिमाणेन हिम-निष्कासन-यन्त्राणि, उपकरणानि च प्रेषितवती यत् अनेकेषु मार्ग-खण्डेषु हिम-निष्कासनं, स्किड-विरोधी-कार्यक्रमं च कर्तुं शक्नोति
२९ सितम्बर् दिनाङ्के १८:०० वादनपर्यन्तं नगरस्य परिवहनव्यवस्थायाः प्रसारणार्थं २,२८० घनमीटर् अधिकं स्किड्-विरोधी सामग्रीः आरक्षिता, ८७ हिम-निष्कासन-कर्मचारिणः, ४२ यन्त्राणां उपकरणानां च सेट्, १.२ टन हिम-गलन-कारकस्य प्रेषणं, उद्धारः च कृतः ३५ वाहनानि फसन्ति स्म, ७६ तः अधिकाः जनाः च फसन्ति स्म ।