समाचारं

टिकटं न क्रीतवती एकस्मिन् दर्शनीयस्थाने एकः महिला मृता न्यायालयेन उक्तं यत् यात्राकम्पनी उत्तरदायी नास्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के सर्वोच्चजनन्यायालयेन वर्तमानपर्यटनबाजारे नित्यं विवादानां विशिष्टस्थितेः आधारेण पर्यटनविवादस्य पञ्च विशिष्टाः प्रकरणाः प्रकाशिताः तेषु "जिआङ्ग मौवेइ इत्यादयः पर्यटनकम्पन्योः व्यापारिकपरिसरस्य सार्वजनिकपरिसरस्य च संचालकानाम् प्रबन्धकानां च विरुद्धं मुकदमान् कृतवन्तः" इति places for liability "विवादप्रकरणम्" ध्यानं अर्हति।

२०२२ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के जियाङ्ग मौवेइ, तस्य पत्नी जू मौक्सियन इत्यादयः बहवः परिवारजना: झेजियांग-प्रान्तस्य जियाङ्गशान्-नगरस्य एकस्मिन् मनोरमस्थाने भ्रमणार्थं गतवन्तः, परन्तु टिकटं न क्रीतवन्तः क्रियाकलापस्य समये जू एकस्मात् प्रस्तरात् पतित्वा मृतः । जियांग वी, जू ज़ियान् इत्येतयोः ज्ञातिजनाः मन्यन्ते यत् जियांग् वी, जू ज़ियान् च तेषां दलेन पर्यटनकम्पनीद्वारा विकसितस्य, संचालितस्य च मनोरमस्थाने बहिः क्रियाकलापाः कृताः यतः दृश्यस्थानस्य दुर्बलप्रबन्धनस्य, सुविधानां दीर्घकालीनविकारस्य, तथा च... चेतावनीचिह्नानां अभावः, दुर्घटनाः अभवन्, समये चिकित्सां प्राप्तुं असमर्थः सः जनन्यायालये मुकदमान् कृत्वा यात्राकम्पनीं क्षतिपूर्तिदायित्वं वहितुं आदेशं दत्तवान्

प्रथमे सन्दर्भे झेजियांग-प्रान्तस्य जियाङ्गशान्-नगरस्य जनन्यायालयेन ज्ञातं यत् जू तस्य दलेन सह टिकटक्रयणं विना निजीरूपेण दर्शनीयस्थले प्रवेशं कृतवान् तथा च पर्यटनकम्पनीयाः सह पर्यटनसेवानुबन्धं न कृतवान् यत् यत्र घटना अभवत् तत्र दृश्यस्थलस्य संचालनं प्रबन्धनं च करोति भूतः। सार्वजनिकसुरक्षासंस्थायाः निरीक्षण-अभिलेखानां स्थले अन्वेषणस्य च आधारेण न्याय्यं चेत्, यत्र जू मौक्सियनः पतितः मृतः च तत् स्थानं उपत्यकायाः ​​खतरनाके दुर्गमभागे स्थितम् आसीत्, यत्र सुलभमार्गाः वा वन्यमार्गाः वा नासीत्, तथा च मनोरमस्थानस्य सामान्यपर्यटनपरिधिः। पर्यटनकम्पनी दृश्यसुविधानां स्थाने निर्वाहं कर्तुं वा निषिद्धक्षेत्राणि स्थापयितुं वा असफलतां प्राप्नोति इति स्थितिः नास्ति । नदी-अनुसन्धानं उच्च-जोखिमयुक्तं बहिः क्रियाकलापम् अस्ति क्रियाकलाप-प्रतिभागिनः स्वयमेव जोखिमान् पूर्णतया अवगन्तुं, पूर्वानुमानं कर्तुं, सम्यक् प्रबन्धयितुं च अर्हन्ति । अतः वादीनां दावान् अङ्गीकृत्य निर्णयः कृतः । न्यायः प्रभावी अभवत्।

रेड स्टार न्यूज रिपोर्टर क्यू बियाओ