समाचारं

एकः भागः आकाशगतिम् अकरोत्! एकस्मिन् प्रातःकाले कश्चन ५२०,००० युआन् कृतवान्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने ए-शेयर-सूचकाङ्काः त्रयः अपि सुदृढाः अभवन् समये ३,१८० बिन्दुषु ज्ञातम् । प्रतिभूति, मद्य, अचलसम्पत्, सॉफ्टवेयर इत्यादीनि दिशानि शीर्षलाभकर्तृषु अन्यतमानि आसन् ।

उद्घाटनस्य १५ निमेषेषु एव शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य परिमाणं ५०० अरब-युआन्-अधिकं जातम्, पूर्वव्यापारदिवसस्य तुलने १७५ अरब-युआन्-अधिकं च अभवत्

▲स्रोतः : पवनस्य स्क्रीनशॉट् (अधः समानः)

क्षेत्राणां दृष्ट्या प्रारम्भिकव्यापारे सामूहिकरूपेण अचलसम्पत्क्षेत्रस्य तीव्रवृद्धिः अभवत्, यत्र वैन्के ए, गेमडेल् ग्रुप्, फाइनेन्शियल स्ट्रीट्, ओसीटी, ग्रीनलैण्ड् होल्डिङ्ग्स्, सनशाइन होल्डिङ्ग्स् इत्यादयः दशाधिकाः स्टॉकाः स्वस्य दैनिकसीमां प्राप्तुं बोलीं कृतवन्तः

दलाली-स्टॉकेषु दैनिक-सीक्युरिटीज-वृद्धेः प्रवृत्तिः अपि आरब्धा, तियानफेङ्ग-सिक्योरिटीज, गुओहाई-सिक्योरिटीज, सिटिक-सिक्योरिटीज, गुओलियन-सिक्योरिटीज, सिण्डा-सिक्योरिटीज, चाइना-गैलेक्सी इत्यादीनां सर्वेषां दैनिक-सीमायाः वृद्धिः अभवत्, तथा च ओरिएण्ट्-सिक्योरिटीज-इत्यादीनां सामूहिकरूपेण वृद्धिः अभवत् तीक्ष्णतया उत्थितः।

अनेके दलालीव्यापारसॉफ्टवेयरं दुर्घटनाम् अभवत्

ए-शेयर्स् सर्वत्र उच्छ्रिताः, मार्केट् उष्णम् आसीत्, सम्बन्धितविषयशब्दाः च तत्क्षणमेव उष्णसन्धानसूचौ शीर्षस्थाने अभवन् ।

केचन नेटिजनाः आक्रोशितवन्तः यत् गुओसेन् सिक्योरिटीजस्य व्यापारिकसॉफ्टवेयरं पुनः दुर्घटनाम् अभवत्, तदतिरिक्तं द्वौ दिवसौ यावत्, केचन नेटिजनाः अवदन् यत् गैलेक्सी सिक्योरिटीज, शेनवान् होङ्गयुआन्, हुआताई सिक्योरिटीज इत्यादीनां बहूनां प्रतिभूतिकम्पनीनां व्यापारिकसॉफ्टवेयरं अपि दुर्घटनाम् अभवत्, अन्ये च तत् शिकायतुं प्रवृत्ताः फ्लशः अपि दुर्घटनाम् अभवत् ।

तत्र अपि कश्चन आसीत् यः प्रातःकाले ५२०,००० युआन् अधिकं कृतवान्, उत्साहेन च स्वस्य wechat moments इत्यत्र पोस्ट् कृतवान् यत् "वास्तवमेव...धनं उद्धृत्य!"

विण्ड्-दत्तांशस्य अनुसारं ए-शेयरस्य कुलविपण्यमूल्यं केवलं कतिपयेषु दिनेषु ७४.९८ खरबतः ८४.८६ खरबं यावत् उच्छ्रितम्, यत् प्रायः १० खरबस्य विपण्यमूल्ये वृद्धेः बराबरम् अस्ति यदि प्रत्येकं निवेशकस्य मध्ये समानरूपेण विभक्तं भवति तर्हि प्रत्येकं व्यक्तिः प्रायः ४७,००० अर्जनं करिष्यति स्म ।

विपण्यस्य उद्घाटनस्य ३५ निमेषेषु एव व्यापारस्य परिमाणं एकं खरबं युआन् अतिक्रान्तम्

इतिहासे द्रुततमं खरब-डॉलर-रूप्यकाणां अभिलेखं ताजगीं कृत्वा

वित्तीयसङ्घस्य अनुसरणदत्तांशस्य अनुसारं शङ्घाई-शेन्झेन्-शेनझेन्-शेयर-बजारयोः लेनदेनस्य मात्रा १ खरब-युआन्-अधिकं जातम्, यत् कालस्य मात्रायाः तुलने ४०० अरब-युआन्-अधिकं जातम्, येन इतिहासे द्रुततम-खरब-बजारस्य नूतनः अभिलेखः स्थापितः

ए-शेयर-व्यापारः अतीव उत्साहपूर्णः आसीत् ।

सर्वत्र क्षेत्राणि उद्भूताः, यत्र कोऽपि क्षेत्रः पतितः । सॉफ्टवेयरविकासः, ऊर्जाधातुः, प्रतिभूतिव्यापारिणः, स्थावरजङ्गमसेवा च अस्य लाभस्य नेतृत्वं कृतवन्तः ।

वस्तूनि अपि उन्मत्ताः भवन्ति

सम्पत्तिबाजारस्य अनुकूलनीतीनां गहनप्रवर्तनेन, अनेकेषु घरेलुनगरेषु नूतनानां सम्पत्तिबाजारनीतीनां सघनप्रवर्तनेन च इस्पातबाजारे एकः प्रमुखः परिवर्तनः अभवत्! इस्पात-उद्योगस्य वायदा, स्पॉट्-विपणयः अपि तीव्रगत्या वर्धन्ते ।

भारी-हस्त-नीति-श्रृङ्खलायाः "संयोजन-मुष्टि-अन्तर्गतं, अचल-सम्पत्-सम्बद्ध-क्षेत्रस्य प्रकारेषु उत्कृष्टवृद्धिः अभवत् तथा च कृष्ण-वायदा-प्रकारेषु महती वृद्धिः अभवत्, विशेषतः लौह-अयस्क-प्रकाराः ये घरेलु-अचल-सम्पत्त्याः निकटतया सम्बद्धाः सन्ति विपणि।

तदतिरिक्तं अपस्ट्रीम कच्चामालस्य उत्कृष्टवृद्धिः अभवत् । वायदा-विपण्ये ३० तमे दिनाङ्के प्रारम्भिकव्यापारे कोकिंग-अङ्गारः, काच-निरंतरः च इत्यादयः प्रमुखाः अनुबन्धाः ९%, लौह-अयस्कः ८% अधिकं, हॉट्-रोल्ड्-कुण्डलीः, थ्रेडेड्-निरन्तर-सोडा-एशः इत्यादयः प्रमुखाः अनुबन्धाः च वर्धिताः निरन्तर, रबर निरन्तर च सर्वेषां ५% अधिकं वृद्धिः अभिलेखिता। एकत्र गृहीत्वा सर्वाणि कृष्णवर्णीयाः वायदाजातयः अगस्तमासात् आरभ्य सर्वाणि हानिम् अमेटितवन्तः ।