समाचारं

भारयुक्तम्‌! गुआंगझौ आधिकारिकघोषणा : गृहक्रयणयोग्यता, यूनिट्-सङ्ख्या च पुनः समीक्षा न भविष्यति, आवासीयगृहेषु गृहक्रयणार्थं विविधाः क्रयप्रतिबन्धनीतयः रद्दाः भविष्यन्ति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के ग्वाङ्गझौनगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासाय समायोजनपरिहारविषये सूचना जारीकृता। सूचनायां स्पष्टीकृतं यत् अस्मिन् नगरे आवासीयगृहेषु आवासक्रयणार्थं विविधाः क्रयप्रतिबन्धनीतयः रद्दाः भविष्यन्ति, तथा च सूचना आधिकारिकतया २०२४ तमस्य वर्षस्य सितम्बरमासस्य ३० दिनाङ्कात् कार्यान्विता भविष्यति। सूचनायाः मूलपाठः निम्नलिखितः अस्ति ।

अस्माकं नगरे अचलसंपत्तिबाजारस्य स्थिरस्वस्थविकासाय उपायानां समायोजनविषये गुआंगझौनगरपालिकाजनसर्वकारस्य सामान्यकार्यालयात् सूचना

सर्वे मण्डलजनसर्वकाराः, नगरपालिकासर्वकारस्य सर्वे विभागाः, प्रत्यक्षसम्बद्धाः सर्वे एजेन्सीः च : १.

दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च सम्यक् कार्यान्वितुं, जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, गुआंगझौ नगरपालिकायाः ​​जनसर्वकारस्य सहमत्या च अचलसंपत्तिबाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं, अस्मिन् नगरे गृहक्रयणार्थं गृहेषु विविधाः क्रयप्रतिबन्धनीतयः रद्दाः अभवन् ।

इयं सूचना ३० सितम्बर् २०२४ तः आधिकारिकतया कार्यान्विता भविष्यति यदि मूलनीतिः अस्याः सूचनायाः असङ्गता अस्ति तर्हि एषा सूचना प्रवर्तते।

२०२४ सितम्बर २९ तारिख

गुआंगज़ौ नगरपालिका जनसरकार के सामान्य कार्यालय

२९ सितम्बर् दिनाङ्के ग्वाङ्गझौ नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन "अस्माकं नगरे अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासाय उपायानां समायोजनविषये सूचना" (गुइफु बान्हान् [२०२४] नम्बर xx, अतः परं... "सूचना"), यस्याः व्याख्या यथा भवति :

1. आवासक्रयणप्रतिबन्धनीतेः समायोजनम्

पूर्वं अस्माकं नगरस्य “अस्माकं नगरे अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासाय नीतीनां अनुकूलनविषये ग्वाङ्गझौनगरपालिकसर्वकारस्य सामान्यकार्यालयस्य सूचना” (सुइफु बान्हान् [२०२३] क्रमाङ्कः ४९), “सामान्यस्य सूचना अस्माकं नगरस्य अचलसंपत्तिबाजारस्य अग्रे अनुकूलनविषये गुआंगझौ नगरपालिकाजनसर्वकारस्य कार्यालयम्” स्थिरस्वस्थविकासाय नीतयः उपायाः च इति सूचना" (सुइफू बान्हान [2024] नम्बर 6), "गुआंगझौ नगरपालिकायाः ​​सामान्यकार्यालयस्य सूचना नगरस्य अचलसंपत्तिबाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं जनसर्वकारः" (suifubanhan [2024] no. 38 ) इति नियमः अस्ति यत् yuexiu, haizhu, liwan, tianhe, baiyun (जिआङ्गगाओ-नगरं, ताइहे-नगरं, रेन्हे-नगरं, झोङ्गलुओटन-नगरं विहाय ), नान्शा इत्यादयः जिल्हाः आवासक्रयणप्रतिबन्धक्षेत्राणि सन्ति, तथा च क्रयप्रतिबन्धक्षेत्रे १२० वर्गमीटर् भवनक्षेत्रस्य क्रयणं उपरि गृहेषु क्रयणप्रतिबन्धाः नास्ति ये परिवाराः एकलव्यक्तिः च विहाय)। अस्य नगरस्य पञ्जीकृतनिवासिनः न सन्ति तथा च क्रयणदिनात् पूर्वं 6 मासेषु नगरे निरन्तरं व्यक्तिगत आयकरभुगतानस्य अथवा सामाजिकबीमाभुगतानस्य प्रमाणं क्रमशः 2- तथा 1-इकाई-निवासस्थानेषु (निर्माणं) प्रतिबन्धितं भविष्यति क्षेत्रफलं १२० वर्गमीटर् तथा ततः न्यूनम्)।

क्रयप्रतिबन्धनीते अस्य समायोजनस्य अनन्तरं गृहपञ्जीकरणं, अगृहपञ्जीकरणं, नगरस्य अन्तः आवासक्रयणं कुर्वन्तः एकलव्यक्तिः च गृहक्रयणयोग्यतायाः समीक्षायाः अधीनाः न भविष्यन्ति, तथा च सङ्ख्यायां प्रतिबन्धाः न भविष्यन्ति आवास-एककानि क्रीतानि।

2. निष्पादनसमयः

नीतिसमायोजनं ३० सितम्बर् २०२४ दिनाङ्के ०:०० वादनात् आरभ्य प्रभावी भविष्यति यदि मूलनीतिः "सूचना" इत्यनेन सह असङ्गता अस्ति तर्हि "सूचना" प्रबलं भविष्यति।

(स्रोतः : याङ्गचेङ्ग इवनिंग् न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया