५०० अरब युआन् अधिकं, ए-शेयर मध्यावधिलाभांशः नूतनं उच्चतमं प्राप्नोति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"चीन आर्थिक साप्ताहिक" रिपोर्टर xie wei |
अस्मिन् वर्षे ए-शेयर-विपण्य-अन्तरिम-रिपोर्ट्-मध्ये निवेशकाः "लाल-लिफाफ-वृष्टेः" तरङ्गं प्राप्तवन्तः ।
पवनदत्तांशैः ज्ञायते यत् २०२४ तमे वर्षे ६७० तः अधिकाः ए-शेयरसूचीकृतकम्पनयः मध्यवर्षस्य लाभांशयोजनानि (यानि कार्यान्विताः सन्ति) प्रकटितवन्तः, यत्र कुललाभांशः ५०० अरब युआनतः अधिकः, लाभांशदातृकम्पनीनां संख्या च पूर्ववर्षाणां स्तरं दूरम् अतिक्रमति। तुलनायै २०२० तः २०२३ पर्यन्तं क्रमशः १७४, १८६, १३८, १९४ ए-शेयरसूचीकृतकम्पनयः अन्तरिमलाभांशं कार्यान्वितवन्तः ।
अस्मिन् वर्षे ए-शेयरस्य मध्यावधिलाभांशस्य "ज्वारः" नीतिस्तरस्य सशक्तप्रोत्साहनमार्गदर्शनात् अविभाज्यः अस्ति सूचीकृतकम्पनीनां लाभांशजागरूकता, लाभांशस्य स्तरः च महतीं वृद्धिं प्राप्नोति।
ए-शेयर-अन्तरिम-लाभांशः अभिलेख-उच्चतां प्राप्तवान्
परिमाणस्य दृष्ट्या अन्तरिमलाभांशस्य घोषणां कुर्वतां सूचीकृतानां कम्पनीनां संख्या लाभांशस्य कुलराशिः च अभिलेख उच्चतमं स्तरं प्राप्तवान् अस्ति।
शङ्घाई-स्टॉक-एक्सचेंजस्य स्थितिं दृष्ट्वा शङ्घाई-स्टॉक-एक्सचेंजस्य आँकडानि दर्शयन्ति यत् मध्यावधि-लाभांशेन विस्फोट-कालस्य आरम्भः कृतः, यत्र कुलम् ३३७ कम्पनयः लाभांशं दत्तवन्तः, वर्षे वर्षे ३४३% वृद्धिः, तथा च कुललाभांशराशिः प्रायः ५०० अरब युआन्, वर्षे वर्षे १५६% वृद्धिः, यस्मिन् घरेलुनिवेशकानां कृते प्रदत्तस्य लाभांशस्य राशिः प्रायः ३०० अरब युआन्, १९३% तः अधिकस्य वर्षे वर्षे वृद्धिः चीनस्य चाइना मोबाईल्, चाइना पेट्रोलियम, पिङ्ग् एन् इत्यादीनां कम्पनीभिः १० अरब युआन् इत्यस्मात् अधिकं लाभांशं दत्तम् ।
शेन्झेन् स्टॉक एक्सचेंजस्य स्थितिं दृष्ट्वा शेन्झेन् स्टॉक एक्सचेंजेन प्रदत्तानि आँकडानि दर्शयन्ति यत् १० सितम्बरपर्यन्तं शेन्झेन् स्टॉक एक्सचेंजस्य ३१० तः अधिकाः कम्पनयः २०२४ तमस्य वर्षस्य अर्धवार्षिकलाभांशयोजनानि प्रकाशितवन्तः, यत्र सञ्चितकुलं प्रायः ५० अस्ति अरब युआन लाभांशं घोषितं लाभांशकम्पनीनां संख्या तथा कुलराशिः क्रमशः २४६% तथा १८६% महत्त्वपूर्णवृद्धिः अभवत्, यत्र अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम्।
"मध्यकालीनलाभांशस्य कार्यान्वयनस्य गतिः महत्त्वपूर्णतया त्वरिता अस्ति, निवेशकाः पूर्वं निगमवृद्धिलाभांशं साझां कर्तुं समर्थाः अभवन्।" चरणे, शेन्झेन् स्टॉक एक्सचेंजस्य अनेकाः कम्पनयः नूतनलाभांशविनियमानाम् अनुसारं भागधारकसभायाः माध्यमेन विशिष्टविनियमानाम् निर्माणार्थं निदेशकमण्डलं अधिकृतवन्तः, येन मध्यावधिलाभांशप्रक्रिया सरलीकृता, लाभांशतालस्य अनुकूलनं च १० सितम्बर् दिनाङ्कपर्यन्तं शेन्झेन्-स्टॉक-एक्सचेंजस्य ६५ कम्पनयः २०२४ तमस्य वर्षस्य अर्धवार्षिक-इक्विटी-वितरणस्य कार्यान्वयनस्य विषये घोषणां कृतवन्तः, यत्र १४ अरब युआन-अधिकं लाभांशं सम्मिलितं भवति, यत् कुल घोषित-लाभांशस्य प्रायः ३०%, ६०% च भवति तेषु कार्यान्वयनम् सम्पन्नम् अस्ति।
लाभांशस्य उद्देश्यं निवेशकानां प्रतिफलं वर्धयितुं निवेशकानां विश्वासं वर्धयितुं च भवति, तथा च नियामकप्रोत्साहनात् मार्गदर्शनात् च अविभाज्यम् अस्ति ।
अन्तिमेषु वर्षेषु चीनप्रतिभूतिनियामकआयोगेन सूचीकृतकम्पनीनां लाभांशस्य पर्यवेक्षणं निरन्तरं सुदृढं कृत्वा सूचीकृतकम्पनीनां नकदलाभांशव्यवस्थायां सुधारः कृतः। अस्मिन् वर्षे एप्रिलमासे "पूञ्जीबाजारस्य पर्यवेक्षणस्य सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्ताविकासं च प्रवर्तयितुं राज्यपरिषदः अनेकाः मताः" आधिकारिकरूपेण जारीकृताः, ये पूंजीबाजारे नूतनाः "नवराष्ट्रीयविनियमाः" इति नाम्ना प्रसिद्धाः सन्ति
नूतने "चीनगणराज्यस्य नवलेखाः" स्पष्टतया उक्ताः यत् सूचीकृतकम्पनीनां नगदलाभांशस्य पर्यवेक्षणं सुदृढं भविष्यति। येषां कम्पनीनां कृते बहुवर्षेभ्यः लाभांशं न दत्तं अथवा लाभांशस्य अनुपातः न्यूनः अस्ति, तेषां कृते प्रमुखभागधारकाः स्वस्य धारणानि न्यूनीकर्तुं प्रतिबन्धिताः भविष्यन्ति तथा च जोखिमचेतावनी कार्यान्विताः भविष्यन्ति। उच्चगुणवत्तायुक्तानां लाभांशदातृकम्पनीनां कृते प्रोत्साहनं वर्धयन्तु तथा च लाभांशदराणि वर्धयितुं बहुविधाः उपायाः कुर्वन्तु। लाभांशस्य स्थिरतां, स्थायित्वं, पूर्वानुमानं च वर्धयन्तु, तथा च वसन्तमहोत्सवात् पूर्वं वर्षे बहुविधलाभांशं, पूर्वलाभांशं, लाभांशं च प्रवर्तयन्तु।
लाभांशस्य “बृहत् भागधारकाः” के सन्ति ?
उद्योगस्य दृष्ट्या सूचीकृतकम्पनीनां "बृहत्लाभांशदातारः" मुख्यतया बैंकिंग्, पेट्रोलियम तथा पेट्रोकेमिकल, जैवचिकित्सा, संचारः इत्यादिषु उद्योगेषु केन्द्रीकृताः सन्ति
बैंक उद्योगः पारम्परिकः बृहत् लाभांशदाता अस्ति अस्मिन् वर्षे पञ्च प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः मध्यावधिलाभांशरूपेण २०० अरब युआन् अधिकं दातुं योजनां कुर्वन्ति। चीनस्य औद्योगिकव्यापारिकबैङ्कस्य, चीननिर्माणबैङ्कस्य, चीनस्य कृषिबैङ्कस्य, चीनस्य बैंकस्य, संचारबैङ्कस्य च योजनाकृतलाभांशराशिः क्रमशः ५१.१०९ अरब युआन्, ४९.२५२ अरब युआन्, ४०.७३८ अरब युआन्, ३५.५६२ अरब युआन्, १३.५१६ अरब युआन् च अस्ति अस्य लाभांश-अनुपातः (वर्षे दत्तस्य कुललाभांशस्य एकस्मिन् वर्षे सर्वेषां शुद्धलाभानां अनुपातं निर्दिश्य) ३०% समीपे अस्ति ।
चाइना मोबाईल्, चाइना टेलिकॉम, पेट्रोचाइना, सिनोपेक्, सीएनओओसी इत्यादयः पारम्परिकाः ब्लू-चिप्-समूहाः अग्रेसराः सन्ति ।
चाइना मोबाईलस्य कुलनियोजितमध्यकालीनवितरणराशिः ५०.८८२ अरब युआन् यावत् अधिकः अस्ति । अस्मिन् वर्षे प्रथमार्धे चाइना मोबाईलस्य परिचालन आयः ५४६.७४४ अरब युआन् यावत् अभवत्, मूलकम्पन्योः भागधारकाणां कृते शुद्धलाभः ८०.२०१ अरब युआन् यावत् अभवत्
पेट्रोचाइना, सीएनओसी, सिनोपेक् च क्रमशः ४०.२६५ अरब युआन्, ३२.१३९ अरब युआन्, १७.७६८ अरब युआन् च लाभांशं दातुं योजनां कुर्वन्ति ।
चत्वारि ए-शेयरसूचीकृताः बीमाकम्पनयः चीनस्य पिंग एन्, पीआईसीसी, न्यू चाइना इन्शुरन्स इत्यस्य च प्रायः १६.८४ अरब युआन्, ५.६५३ अरब युआन्, २.७८६ अरब युआन् इत्यस्य नकदलाभांशं वितरितुं योजनां कुर्वन्ति , तथा क्रमशः १.६८५ अरब युआन् ।
अत्र अपि बहवः बॉस-कम्पनयः सन्ति ये प्रथमवारं मध्यावधि-लाभांश-योजनानि प्रारभन्ते । अस्मिन् वर्षे एप्रिलमासे डोङ्ग'ए एजियाओ इत्यनेन इतिहासे प्रथमा मध्यावधिलाभांशव्यवस्थायाः घोषणा कृता । २२ अगस्तदिनाङ्के डोङ्गे एजियाओ इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, वर्षस्य प्रथमार्धे कम्पनीयाः ७३८ मिलियन युआन् शुद्धलाभः प्राप्तः, यत् मूलकम्पनीयाः भागधारकाणां कारणं भवति, यत् वर्षे वर्षे ३९.०३ इत्येव वृद्धिः अभवत् % प्रत्येकं १० भागेषु सर्वेभ्यः भागधारकेभ्यः ११.४४ युआन् (करसहितः) नकदं वितरितुं योजनां करोति लाभांशस्य कुलराशिः ७३७ मिलियन युआन् अस्ति, लाभांशस्य अनुपातः च १००% समीपे अस्ति ।
अस्मिन् वर्षे ए-शेयर्स् इत्यनेन प्रथमा सूचीकृता कम्पनी अपि निर्मितवती या निरन्तरं “त्रैमासिकलाभांशं” ददाति स्म । २६ अगस्त दिनाङ्के sanqi interactive entertainment इत्यनेन स्वस्य मध्यावधिप्रतिवेदने उक्तं यत् कम्पनी सर्वेभ्यः भागधारकेभ्यः प्रत्येकं १० भागेषु २.१० युआन् नकदलाभांशं वितरितुं योजनां कृतवती, यत्र कुललाभांशः प्रायः ४६६ मिलियन युआन् भविष्यति इति अपेक्षा अस्ति प्रारम्भिकपदे कम्पनी प्रकटितवती यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे, अर्धवर्षे, तृतीयत्रिमासे च प्रत्येकस्मिन् अवधिमध्ये ५० कोटियुआन् इत्यस्मात् अधिकं न नकदलाभांशं वितरितुं योजना अस्ति, येन चतुर्णां घोषणां कृतवती प्रथमा ए-शेयरसूचीकृता कम्पनी अभवत् वर्षे त्रैमासिकं लाभांशं ददाति।
अन्तरिमलाभांशस्य गणना "स्पष्टतया" कथं करणीयम्।
सूचीकृतकम्पन्योः मध्यावधिलाभांशः कियत् भवति, कदा वितरितः भवति, कथं च निर्धारितः भवति ? अस्मिन् विषये केचन कम्पनयः स्वस्य अर्धवार्षिकप्रतिवेदनेषु २०२४ तमस्य वर्षस्य अन्तरिमपरिणामसमागमेषु च व्याख्यानानि प्रतिक्रियाश्च प्रदत्तवन्तः ।
आईसीबीसी-घोषणानुसारं ए-शेयरस्य एच्-शेयरस्य च इक्विटी-पञ्जीकरण-तिथिः ६ जनवरी २०२५, ए-शेयरस्य लाभांश-भुगतान-तिथिः ७ जनवरी २०२५, एच्-शेयरस्य च लाभांश-भुगतान-तिथिः २४ जनवरी २०२५ च अस्ति चीनस्य कृषिबैङ्केन प्रकटितं यत् ए-शेयर-लाभांशस्य भुक्तिः २०२५ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्के भविष्यति, एच्-शेयर-लाभांशस्य भुक्तिः २०२५ तमस्य वर्षस्य जनवरी-मासस्य २४ दिनाङ्कात् परं न भविष्यति इति अपेक्षा अस्ति चीननिर्माणबैङ्कस्य मुख्यवित्तीयपदाधिकारी रोङ्ग लियू इत्यनेन उक्तं यत् २०२५ तमे वर्षे नववर्षस्य दिवसस्य अनन्तरं वसन्तमहोत्सवात् पूर्वं च मध्यावधिलाभांशं कार्यान्वितुं योजना अस्ति।
"चीनस्य कृषिबैङ्कः सूचीकरणात् आरभ्य सर्वदा भागधारकाणां हितं अधिकतमं कर्तुं सिद्धान्तस्य पालनम् अकरोत्। एतत् वक्तव्यं यत् एतेन भागधारकाणां निवेशप्रतिफलनस्य, बैंकस्य दीर्घकालीनविकासस्य च सम्बन्धः गृहीतः। सः तुल्यकालिकरूपेण निर्वाहितवान् उच्चं स्थिरं च लाभांशं, तथा च अनुपातः सर्वदा एव आसीत् ३०% अधिके, एतत् भागधारकाणां कृते उदारनिवेशप्रतिफलनं प्रदाति।" चीनस्य कृषिबैङ्कस्य अध्यक्षः वाङ्ग झीहेङ्गः कार्यप्रदर्शनसभायां अवदत् यत् अग्रिमे चरणे कृषिबैङ्कस्य चीनदेशः भागधारकाणां इच्छासु ध्यानं ददाति एव, सर्वेषां हितधारकाणां हितं च सन्तुलनं कृत्वा लाभांश-अनुपातस्य स्थिरतां सक्रियरूपेण निर्वाहयिष्यति |.
वाङ्ग झीहेङ्ग् इत्यनेन उक्तं यत् भागधारकसभायाः निर्णयस्य अनुमोदनानन्तरं सः प्रासंगिककार्यं त्वरितवान् यत् आगामिवर्षे वसन्तमहोत्सवात् पूर्वं मध्यावधिलाभांशस्य भुक्तिः सम्पन्नं भवति इति सुनिश्चितं करिष्यति।
पीआईसीसी समूहस्य उपाध्यक्षः अध्यक्षश्च झाओ पेङ्गः प्रदर्शनसभायां स्पष्टतया अवदत् यत् कम्पनी मुख्यतया अनेककारणानां व्यापकविचारस्य कारणेन स्वस्य मध्यावधिलाभांशं वर्धितवती: प्रथमं, नूतनानां "राष्ट्रीयनवलेखानां" आवश्यकतानां कार्यान्वयनार्थं निवेशकान् वर्धयितुं च ' कम्पनीयाः सुधारे विकासे च विश्वासः द्वितीयः निवेशकान् अधिकं पुरस्कृत्य निवेशकैः सह लाभांशं साझां कर्तुं तृतीयः लाभांश-अनुपातस्य निर्धारणं तथा च अन्तरिम-लाभांश-राशिः यथा-कारकाणां व्यापकरूपेण विचारः करणीयः नूतनमानकानां अन्तर्गतं नियामकानाम् आवश्यकताः, व्यावसायिकविकासः, परिचालनपरिणामाः च।
"वयं मुख्यतया २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य लाभवितरणराशिस्य प्रायः ४०% वितरणं करिष्यामः। तदनन्तरं वयं २०२४ तमे वर्षे साक्षात्कृतस्य मूलकम्पन्योः कारणीभूतस्य शुद्धलाभस्य आधारेण पूर्णवर्षस्य लाभांशराशिं गणयिष्यामः। तस्मिन् एव काले अस्माभिः राज्यस्वामित्वस्य पूंजीलाभस्य विषये वित्तमन्त्रालयस्य आवश्यकताः अपि पूर्तव्याः” इति झाओ पेङ्गः अवदत्।
उद्योगस्य अन्तःस्थजनानाम् अनुसारं मध्यावधिलाभांशः बहुलाभांशः च कम्पनीयाः नकदभण्डारस्य आवश्यकतां न्यूनीकरोति, परन्तु सूचीकृतकम्पनीनां नकदप्रवाहप्रबन्धनार्थं अधिकानि आवश्यकतानि अग्रे स्थापयन्ति परन्तु लाभांशरणनीतिं कार्यान्वितुं प्रक्रियायां सूचीकृतकम्पनीनां लाभांशयोजनायाः तर्कसंगततायाः विषये सावधानीपूर्वकं विचारः करणीयः, उद्योगस्य लक्षणं, विकासस्य चरणं, लाभप्रदता इत्यादीनां कारकानाम् व्यापकरूपेण परीक्षणं करणीयम्, येषु ते स्थिताः सन्ति, तेषां मध्ये सन्तुलनं करणीयम् निवेशकानां कृते पुनः दत्त्वा कम्पनीयाः दीर्घकालीनविकासं सुनिश्चित्य शेषं ज्ञातव्यम्।
(अयं लेखः "चीन आर्थिक साप्ताहिक" अंकः १८, २०२४ इत्यत्र प्रकाशितः)