समाचारं

शङ्घाई-स्टॉक-एक्सचेंजेन नेटवर्क-व्यापी अनुकरणपरीक्षणं प्रारब्धम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

असामान्यं स्टॉक बोलीव्यवहारस्य अनन्तरं शङ्घाई स्टॉक एक्स्चेन्ज इत्यनेन व्यावसायिकपरीक्षणं प्रारब्धम् । २९ सितम्बर् दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता उद्योगात् ज्ञातवान् यत् सर्वेषां प्रतिभूतिसंस्थानां सूचनाः प्राप्ताः यत् शङ्घाई-स्टॉक-एक्सचेंजः २९ सितम्बर् दिनाङ्के बोली, व्यापक-उद्योगः अन्येषां च मञ्च-सम्बद्धानां व्यापार-परीक्षाणां आयोजनं कर्तुं निश्चितः अस्ति, मुख्यतया प्रासंगिकस्य सटीकतायां सत्यापनार्थम् प्रौद्योगिकी मञ्चव्यापाराः तथा तकनीकीसमायोजनाः . सूचना अस्ति यत् केचन प्रतिभूतिसंस्थाः तेषां तकनीकीविभागाः च सम्प्रति व्यावसायिकपरीक्षणं कर्तुं अतिरिक्तसमयं कार्यं कुर्वन्ति विशिष्टपरीक्षासामग्रीषु परियोजनासु च बोलीव्यवहारः, लेनदेनं तथा आदेशरद्दीकरणसञ्चालनम् इत्यादयः सन्ति केचन दलालाः अवदन् यत् तेषां परीक्षणप्रतिवेदनानि परीक्षणं च प्रदत्तम् results can cope with similar events on september 27. आपत्कालेषु। उद्योगस्य अन्तःस्थैः उक्तं यत् अस्मिन् प्रासंगिकपरीक्षायां प्रणालीगतसमायोजनं न भवति, अतः अस्य विपण्यां अल्पः प्रभावः भविष्यति, एतत् आपत्कालीनप्रतिक्रियायोजनानां पूर्वमेव सज्जीकरणाय अनुकूलं भवति तथा च व्यापारव्यवस्थायाः जोखिमान् सहितुं क्षमतां वर्धयति।

शङ्घाई-स्टॉक-एक्सचेंजस्य अनुकरणीयव्यापारः आरभ्यते

शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः व्यावसायिकपरीक्षणं प्रारब्धम् । २९ सितम्बर् दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता उद्योगात् ज्ञातवान् यत् शङ्घाई स्टॉक एक्सचेंज इत्यनेन मुख्यतया २९ सितम्बर् दिनाङ्के बोली, व्यापक उद्योगः अन्ये च मञ्चसम्बद्धाः व्यापारपरीक्षाः आयोजिताः भविष्यन्ति प्रासंगिकतांत्रिकमञ्चव्यापारं तकनीकीसमायोजनं च सत्यापयितुं।

परीक्षणयोजनायाः अनुसारं परीक्षणं एकस्य व्यापारदिवसस्य कृते व्यापारस्य, समाशोधनस्य च अनुकरणं करोति परीक्षणस्य मुख्यसामग्रीषु "निरन्तरबोलीकालस्य बहूनां आदेशानां घोषणायां बोलीमञ्चव्यापारप्रक्रिया सुचारुतया प्रचलति इति सत्यापनम्" तथा च अन्येषां परिदृश्यानां सत्यापनम् (स्थले सूचनायाः अधीनम्)", इत्यादि .

"29 सितम्बर 2024 दिनाङ्के बोली, व्यापकउद्योगः अन्यमञ्चेषु च व्यावसायिकपरीक्षणस्य योजना" इत्यस्य अनुसारं भागं गृह्णन्तः इकाइषु शङ्घाई स्टॉक एक्सचेंज टेक्नोलॉजी कम्पनी, शंघाई स्टॉक एक्सचेंज सूचना कम्पनी, प्रासंगिकाः मूलसंस्थाः, विभिन्नाः मार्केट् प्रतिभागिनः च सन्ति

केचन दलालीकर्मचारिणः अवदन् यत् तेषां दलालीयाः व्यापारपरीक्षणं आरब्धम् अस्ति, अग्रिमव्यापारदिवसस्य उद्घाटनात् पूर्वं परीक्षणं सुधारणं च मूलभूतप्रक्रिया भवितुमर्हति।

अन्यः दलाली-अन्तःस्थः बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​समीपे अवदत् यत् २९ सितम्बर्-दिनाङ्के कम्पनी परीक्षणं त्रुटिनिवारणं च आरब्धवती, तथा च तकनीकीविभागः अतिरिक्तसमये कार्यं कुर्वन् आसीत् सम्प्रति पूर्णपरीक्षाप्रतिवेदनं प्रदत्तम् अस्ति, परीक्षणपरिणामाः च २७ सितम्बर् दिनाङ्के एतादृशानां आपत्कालानाम् सामना कर्तुं शक्नुवन्ति। तदतिरिक्तं केचन दलालीः अवदन् यत् ते तावत्पर्यन्तं परीक्षणस्य स्थितिं प्रकटयितुं असमर्थाः सन्ति।

पूर्वं केचन दलालाः २८ सितम्बर् दिनाङ्के घोषणां कृत्वा एप् व्यापारव्यवस्था परीक्षणकाले विविधाः सेवाः स्थगयिष्यति इति घोषितवन्तः आसन्। यथा, चाङ्गजियाङ्ग सिक्योरिटीज एप् इत्यस्य मुखपृष्ठे कम्पनी स्मरणं करोति यत् विनिमयपरीक्षायां भागं ग्रहीतुं कम्पनीयाः व्यापारव्यवस्था २८ सितम्बर् दिनाङ्के १८:०० वादनतः, तथा च ८:०० तः १८ वादनपर्यन्तं रात्रौ मार्केट् कमीशनसेवां स्थगयिष्यति :00 on september 29 will be the trading system अस्मिन् अवधिमध्ये कम्पनीयाः ऑनलाइन-व्यापारे, दूरभाष-आयोगे, मोबाईल-प्रतिभूति-आदि-प्रणालीषु प्रवेशं कृत्वा पृच्छितानां निधि-शेयर-आदि-आँकडानां परीक्षणं भवति दत्तांशः, तथा च लेनदेनं वा स्थानान्तरणसञ्चालनं वा अमान्यं भविष्यति। २९ सितम्बर् दिनाङ्के १८:०० वादनस्य अनन्तरं प्रणाली पुनः सम्बन्धितसेवाः आरभ्यते इति अपेक्षा अस्ति।विशिष्टसमयः वास्तविकशर्तानाम् अधीनः अस्ति।

जोखिमानां प्रतिरोधस्य क्षमतां वर्धयितुं अनुकूलम्

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् केचन प्रतिभूतिसंस्थाः शङ्घाई-स्टॉक-एक्सचेंजस्य परीक्षणं आरभ्यतुं पूर्वं पूर्वमेव प्रासंगिकपरीक्षाणां आयोजनं कृतवन्तः। २७ सितम्बर् दिनाङ्के डोन्घाई सिक्योरिटीज इत्यनेन निवेशकानां स्मरणार्थं घोषणा जारीकृता यत् कम्पनी २८ सितम्बर् दिनाङ्के ९:०० वादनतः १२:०० वादनपर्यन्तं उत्पादनवातावरणपरीक्षायाः आयोजनं करिष्यति। परीक्षणकाले ऑनलाइन लेनदेन न्यासः, दूरभाष न्यासः, मोबाईल न्यासः, ऑनलाइन मॉल इत्यादयः प्रणाल्याः परीक्षणावस्थायां सन्ति खातास्थितिः स्थितिप्रदर्शनं च वास्तविकशर्ताः न सन्ति, तथा च सर्वेषां प्रकाराणां लेनदेन न्यासः, स्थानान्तरणन्यासः, संचालनं च अमान्यम् अस्ति

औद्योगिकदलालीक्षेत्रे वरिष्ठः शोधकर्त्ता वाङ्ग जियानहुई इत्यनेन सूचितं यत् सामान्यतया यदा विपण्यां महतीं उतार-चढावः अपेक्षिता भवति तदा विनिमयः पूर्वमेव प्रणाल्याः परीक्षणार्थं कार्यवाही कर्तुं शक्नोति शङ्घाई स्टॉक एक्सचेंजस्य स्टॉक बोली लेनदेनम्। विशेषतया, परीक्षणस्य एषः दौरः मुख्यतया लेनदेननिर्देशनिष्पादनप्रक्रिया, निष्पादनसमयः, सटीकता इत्यादीनां पारम्परिकसूचकानाम् परीक्षणार्थं भवति तदतिरिक्तं आकस्मिकपरिवर्तनानां सामना कर्तुं चरमपरिस्थितौ परीक्षणमपि योजितुं शक्यते लेनदेनस्य मात्रायां व्यापारव्यवस्थायां प्रभावं प्रवर्धयन्तु।

यथा उपरि उक्तं, २७ सितम्बर् दिनाङ्के मार्केट् उद्घाटनस्य अनन्तरं केचन निवेशकाः अवदन् यत् मार्केट् उद्घाटनस्य अनन्तरं शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्था आदेशान् विक्रेतुं न शक्नोति, न च रद्दं कर्तुं शक्नोति तस्मिन् समये शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः घोषणापत्रेण उक्तं यत्, यथाशीघ्रं प्रासंगिक-स्थितौ ध्यानं दत्तवान्, प्रासंगिककारणानां अन्वेषणं च कुर्वन् अस्ति इति तस्मिन् एव दिने सायं शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः अन्यत् दस्तावेजं जारीकृतम् यत्, निबन्धनस्य अनन्तरं स्टॉक-बोल-व्यवहारः क्रमेण ११:१३ वादने पुनः आरभ्यते इति । अस्याः असामान्यस्थितेः घटने शङ्घाई-स्टॉक-एक्सचेंजः गभीरं क्षमायाचनां करोति ।

वित्तीयभाष्यकारः गुओ शिलियाङ्गः अवदत् यत् शङ्घाई-स्टॉक-एक्सचेंजः व्यावसायिकपरीक्षां आरभ्य प्रौद्योगिक्यां सुधारं कर्तुं योजनां करोति येन तदनन्तरं व्यापारव्यवस्थायाः सामान्यसञ्चालनं सुनिश्चितं भवति। अपेक्षा अस्ति यत् परीक्षणानन्तरं विनिमयप्रणाल्याः स्थिरतायां सुधारः भविष्यति, आँकडासंचरणं कार्यदक्षता च सुधरति, प्रणाल्याः अवकाशसमयस्य जोखिमः न्यूनीकरिष्यते

वाङ्ग जियानहुई इत्यनेन इदमपि दर्शितं यत् विनिमयस्थानेषु असामान्यः स्टॉक् बोलीव्यवहारः विपण्यं प्रति गलतसूचनाः प्रसारयितुं शक्नोति, तथा च तत्सम्बद्धानां असामान्यतानां कारणेन विपण्यां बहु अटकलबाजी अपि भवितुम् अर्हति, अथवा विपण्यं केचन गलत् निर्णयाः कर्तुं शक्नुवन्ति। विपण्यस्य कृते विनिमयस्थानेषु असामान्यः स्टॉक् बोलीव्यवहारः तान्त्रिकसमस्या भवितुम् अर्हति, परन्तु यदि सम्बद्धाः विषयाः सम्यक् न निबद्धाः भवन्ति तर्हि विपण्यविश्वासस्य समस्या भवितुम् अर्हति अतः विनिमयव्यवस्थायाः सुरक्षा, विश्वसनीयता, समयबद्धता च अतीव महत्त्वपूर्णा अस्ति । अस्मिन् परीक्षणे प्रणालीगतसमायोजनं न भवति, अतः अस्य विपण्यां अल्पः प्रभावः भविष्यति, एतत् आपत्कालीनप्रतिक्रियायोजनानां पूर्वमेव सज्जीकरणाय अनुकूलं भवति तथा च व्यापारव्यवस्थायाः जोखिमान् सहितुं क्षमतां वर्धयति।

बीजिंग बिजनेस डेली संवाददाता हाओ यान्

प्रतिवेदन/प्रतिक्रिया