समाचारं

अमेरिकादेशेन एफ-१६ विमानस्य दुर्घटनायाः कारणं घोषितम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रांस्-प्रेस् इत्यस्य २७ सितम्बर् दिनाङ्के प्रतिवेदनानुसारं अमेरिकीवायुसेना २७ दिनाङ्के उक्तवती यत्,दक्षिणकोरियादेशे गतदिसम्बरमासे एफ-१६ जेट्-युद्धविमानस्य दुर्घटनायाः कारणं नेविगेशन-प्रणाल्याः विफलता, प्रमुख-उड्डयन-नियन्त्रणानां हानिः, दुर्गतिः च अभवत्

समाचारानुसारं दक्षिणकोरियादेशे १९८१ तमे वर्षात् आरभ्य एफ-१६ विमानाः नियोजिताः सन्ति ।सम्प्रति प्योङ्गताक्-गुन्सान्-नगरयोः त्रीणि स्क्वाड्रनानि सन्ति, येषु प्रत्येकस्मिन् न्यूनातिन्यूनं २० विमानानि सन्ति

दिसम्बरमासस्य दुर्घटना दक्षिणकोरियादेशे २०२३ तमस्य वर्षस्य मे-मासतः अस्मिन् वर्षे जनवरीमासे यावत् एफ-१६-विमानानां त्रयाणां दुर्घटनानां मध्ये एकः आसीत् ।

वायुसेनायाः वक्तव्यस्य अनुसारं अन्वेषकाः ज्ञातवन्तः यत् "सघनमेघाच्छादनस्य माध्यमेन उड्डयनकाले युद्धविमानस्य प्राथमिकं उड्डयनं, नेविगेशनयन्त्रं च विफलं जातम्, यस्य परिणामेण क्षितिजस्य अथवा मनोवृत्तिसूचना बैकअप मनोवृत्तिसूचकपर्यन्तं सीमितं भवति, यस्य पिच-बैङ्क-दोषाः अभवन् .

रिपोर्ट्-पत्रेषु उक्तं यत्, क्षितिज-सूचकस्य विकृतस्य कारणेन पायलटः दिग्भ्रान्तः अभवत्, अन्येभ्यः यन्त्राणां, पक्षिणां च परस्परविरोधिनः आँकडानां कारणात् अधिकं भ्रमः अभवत् ततः विमानचालकः निष्कासनस्य निर्णयं कृतवान् इति वक्तव्ये उक्तम्।    

गतमेमासे प्योङ्गटाक्-नगरस्य एकस्मिन् कृषिक्षेत्रे एफ-१६-विमानं दुर्घटितम्, यस्य दोषं वायुसेना "किञ्चित् विद्युत्-हानिः, मौसमस्य च स्थितिः" इति दत्तवती ।    

दुर्घटना "किमपि गम्भीरं चोटं वा मृत्युः वा न अभवत् किन्तु कृषिक्षेत्रैः सह सम्बद्धेषु समुदायेषु निवासिषु च प्रभावस्य अतिरिक्तं विमानस्य पूर्णहानिः अभवत्" इति दुर्घटनाप्रतिवेदने उक्तम्   

अमेरिकीसैन्यस्य अन्वेषणं कुर्वन् केषाञ्चन ग्रामानां नाकाबन्दीकारणात् सस्यक्षतिः, "आजीविकायाः ​​बाधा" च क्षतिपूर्तिं कर्तुं स्थानीयजनाः आग्रहं कुर्वन्ति।    

अस्मिन् वर्षे जनवरीमासे दक्षिणकोरियादेशस्य पश्चिमतटे जले एफ-१६ विमानं दुर्घटितम्, अमेरिकीवायुसेना च अन्वेषणं प्रचलति इति अवदत् ।    

एकमासपश्चात् अन्यः एफ-१६-वाहनः "उड्डयनकाले आपत्कालस्य" कारणेन वायुमध्यवायुतः एकस्मिन् एव समुद्रे ईंधनस्य टङ्कद्वयं पातितवान् ।

स्रोतः सन्दर्भवार्ता