समाचारं

इजरायलसेना लेबनानदेशे अनेकस्थानेषु वायुप्रहारं निरन्तरं कुर्वन् आसीत् इति कारणेन हिज्बुल-सङ्घस्य अन्यः वरिष्ठः सदस्यः मृतः ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बेरूत/जेरुसलम, २९ सितम्बर (सिन्हुआ) इजरायल रक्षासेना २९ दिनाङ्के उक्तवती यत् लेबनानस्य हिजबुलस्य वरिष्ठसदस्यस्य नबिल् काओक् इत्यस्य वायुप्रहारेन मारितः। लेबनानदेशस्य सैन्यस्रोताभिः २९ तमे दिनाङ्के उक्तं यत् तस्मिन् दिने दक्षिणपूर्वीयलेबनानदेशस्य दर्जनशः नगराणि इजरायलस्य वायुप्रहारैः आहताः, यस्मात् १८ जनाः मृताः ३० जनाः च घातिताः।

इजरायलस्य सैन्यवक्तव्यस्य अनुसारं लेबनानदेशस्य हिजबुल-केन्द्रीयसमितेः वरिष्ठसदस्यः निवारकसुरक्षाबलस्य सेनापतिः च नबिल् काओक् इत्यस्य २८ दिनाङ्के बेरूत-देशे इजरायलस्य वायुप्रहारेन मृतः काओक् हिजबुल-सङ्घस्य वरिष्ठसेनापतयः समीपस्थः इति मन्यते, अधुना सः लक्ष्यीकरणे प्रत्यक्षतया संलग्नः अस्तिइजरायल्आक्रमणं करोति ।

लेबनानस्य सैन्यस्रोताः २९ दिनाङ्के सिन्हुआ न्यूज एजेन्सी-सञ्चारकर्तृभ्यः अवदन् यत् इजरायल्-युद्धविमानैः पूर्वी-लेबनान-प्रान्तेषु विभिन्नेषु क्षेत्रेषु २९ तमे दिनाङ्के प्रातःकाले ६ जनाः मृताः, अन्ये १४ घातिताः च दक्षिणलेबनानदेशस्य सैदा, टायर, मार्जयुन्, बिन्ट् जुबैल् इत्यादिषु क्षेत्रेषु प्रायः ३६ आक्रमणानि, येषु १२ जनाः मृताः १६ जनाः च घातिताः ।

इजरायल रक्षासेना २९ दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितवती यत् इजरायलसेना विगतकेषु घण्टेषु हिजबुलस्य दर्जनशः लक्ष्यस्थानेषु आक्रमणं कृतवती, यत्र इजरायलक्षेत्रं लक्ष्यं कृत्वा प्रक्षेपकाः, हिजबुलस्य शस्त्रसञ्चयभवनानि इत्यादयः सन्ति।आधारभूतसंरचना. इजरायलसैन्यः हिज्बुल-सङ्घस्य युद्धक्षमतां दुर्बलं कर्तुं, विच्छेदयितुं च कार्याणि निरन्तरं कुर्वन् अस्ति ।

इजरायलस्य सैन्यवक्तव्यस्य अनुसारं २९ तमे दिनाङ्के लेबनानदेशात् इजरायल्-देशं प्रति अष्ट-प्रक्षेप्य-प्रक्षेपणानि प्रक्षिप्ताः, ये सर्वे मुक्तक्षेत्रेषु अवतरन्ति स्म, इजरायल-नौसेना अपि लालसागरक्षेत्रात् इजरायल्-देशस्य समीपं गच्छन्तं ड्रोन्-इत्येतत् अवरुद्धवती सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातुः मोबाईलफोने स्थापितायाः पूर्वचेतावनीप्रणाल्याः ज्ञातं यत् तस्मिन् दिने उत्तरे इजरायल्-देशस्य गैलील-सरोवरे वायु-रक्षा-सायरन्-इत्यस्य ध्वनिः अभवत्

अस्मिन् मासे १७ दिनाङ्के लेबनानदेशे संचारसाधनानाम् विस्फोटात् परं हिज्बुल-इजरायल-योः मध्ये द्वन्द्वः सहसा वर्धितः अस्ति इजरायलसैन्येन हिजबुल-सङ्घस्य वरिष्ठसदस्यानां विषये केन्द्रीकृत्य अन्तिमेषु दिनेषु बेरूत-नगरस्य दक्षिण-उपनगरे बहुधा लक्षित-आक्रमणानि आरब्धानि सन्ति हिजबुल-सङ्घः २८ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् तस्य नेता नस्रुल्लाहः २७ दिनाङ्के बेरुत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-आक्रमणेन मृतः इति पुष्टिं कृतवान्

लेबनानदेशस्य प्रधानमन्त्री मिकाटी इत्यनेन २८ दिनाङ्के घोषितं यत् देशे ३० सितम्बर् तः २ अक्टोबर् पर्यन्तं नस्रल्लाहस्य कृते त्रिदिनानां शोककालः भविष्यति।

लेबनानदेशस्य जनस्वास्थ्यमन्त्री अब्यादः २८ दिनाङ्के अवदत् यत् गतवर्षस्य अक्टोबर्-मासस्य आरम्भे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् लेबनान-देशस्य हिजबुल-इजरायल-योः मध्ये द्वन्द्वस्य कारणतः लेबनान-देशे १६४० जनानां मृत्योः, ८,४०८ जनानां च चोटः अभवत् (उपरि)