समाचारं

लेबनान-इजरायल-सङ्घर्षः तीव्रः भवति : इजरायल-सैन्यः कथयति यत् लेबनान-हिजबुल-दलस्य दर्जनशः लक्ष्येषु वायु-आक्रमणम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-रक्षासेना अद्य (सितम्बर् २९) घोषितवती यत् इजरायल-वायुसेना तस्मिन् दिने लेबनान-देशस्य दर्जनशः हिजबुल-सशस्त्र-लक्ष्येषु आक्रमणं कृतवती, यत्र रॉकेट-प्रक्षेपकाः, शस्त्र-भण्डार-भवनानि, अन्ये हिजबुल-संरचनानि च सन्ति लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः सूचना अस्ति यत् इजरायलस्य युद्धविमानैः नागरिकरक्षाकेन्द्रे आक्रमणं कृत्वा चत्वारः जनाः मृताः।इजरायल-रक्षा-सेना अपि अद्य उक्तवान् यत् तस्मिन् दिने पूर्वं लेबनान-देशात् इजरायल-वायुक्षेत्रं प्रविशन्तः अष्टौ क्षेपणास्त्राः ज्ञाताः, उत्तरे अनेकेषु स्थानेषु वायु-रक्षा-सायरन-ध्वनिः च अभवत्, अन्ततः एतानि क्षेपणानि मुक्तक्षेत्रेषु पतितानि। वार्तायां क्षतिः अन्यसूचना वा न उक्ताः ।

स्रोतः - सीसीटीवी अन्तर्राष्ट्रीय समाचारः