2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“कलासृष्टिः केवलं जिज्ञासुविमुक्तचित्तात् उत्पद्येत reverse संगठनात्मकसिद्धान्ताः विकासस्य कारकं सृजनात्मकप्रक्रियायां अनिवार्यं चालकशक्तिं च भवन्ति” इति ।
——बर्नार्ड वेनेट्
अन्तर्राष्ट्रीयमञ्चे महत्त्वपूर्णेषु कलाकारेषु अन्यतमस्य बर्नार् वेनेट् इत्यस्य बृहत्परिमाणेन पूर्ववृत्तप्रदर्शनं फीनिक्स-केन्द्रे, फीनिक्स-टीवी-मुख्यालये, नव-उदयमान-कला-संस्थायाः च कृते, कूटनीतिक-स्थापनस्य स्मरणार्थं वयं बहु गौरवपूर्णाः स्मः | चीन-फ्रांस्-देशयोः सम्बन्धाः ६० वर्षाणि पूर्णानि।
बर्नार्ड वेनेट् अद्यत्वे जीवितः महत्त्वपूर्णः फ्रांसीसी कलाकारः इति बहुधा गण्यते । १९६१ तमे वर्षात् सः समकालीनकलायां अग्रणीः अस्ति । २० वर्षे बर्नार्ड वेनेट् इत्यनेन नूतनं भूमिगतं च कलात्मकशब्दकोशं परिकल्पितम् यत् अनिश्चिततर्केन, अन्तःकरणेन च नूतनानां अवधारणानां व्याख्यानार्थं सामग्रीं, रूपं, पद्धतिं च एकीकृत्य स्थापयति
वीनरस्य काव्यसामग्री तर्कस्य अंतर्ज्ञानस्य च संयोजनं कुर्वन्ति, ऊर्जावान बौद्धिकसटीकताम् अभिव्यञ्जयन्ति तथा च अत्यन्तं उत्तेजकं दृश्यप्रभावं कुर्वन्ति, रूपस्य कालस्य च अद्वितीयसंयोजने पदार्थं विचारं च निर्विघ्नतया एकीकृत्य। वेनेट् इत्यस्य कृतीः आश्चर्यजनकरूपेण सुन्दराः सन्ति, तेषु दर्शकस्य शरीरं मनः च निमज्जयन्ति, अपरम्परागतं तर्कं प्रज्ञां च प्रशंसन्ति ।
६० वर्षाणाम् अधिकं कालात् बर्नार्ड वेनेट् इत्यनेन रूपस्य, भौतिकस्य, न्यूनतमविचारस्य च प्रायः निषेधात्मकस्य दृष्टिकोणस्य माध्यमेन नूतनं गहनं च अद्वैतात्मकं सौन्दर्यं अभिव्यक्तं कृतम् अस्ति इयं सौन्दर्यं न केवलं रूपे, विधिषु, सामग्रीषु च प्रतिबिम्बितम् अस्ति, अपितु अवधारणायां अपि प्रतिबिम्बितम् अस्ति - सः आरम्भादेव कठोरसमरूपतायाः आग्रहं कृतवान्, सर्वान् रूढयः निर्दयतापूर्वकं च अवहेलयति स्म बर्नार्ड वेनेट् इत्यस्य महती क्षमता अस्ति यत् सः निरन्तरं नूतनान् विचारान्, नूतनान् पद्धतीन्, नूतनान् रूपान् च निर्मातुं शक्नोति यत् पूर्वं कदापि न दृष्टं वा कल्पितं वा, कलाजगति मौलिकतायाः उज्ज्वलदीपः भवति
"बर्नार्ड वेनेट्: बियॉण्ड् आइडियाज एण्ड् मेटर" इति चलच्चित्रं भवन्तं ६० वर्षाणाम् अधिकस्य कलाकारस्य कलात्मकयात्रायां नेष्यति। एषः नित्यं आविष्कारेण चिह्नितः व्यक्तिगतः कलात्मकः अन्वेषणः अस्ति । औद्योगिकरङ्गस्य, गुरुत्वाकर्षणस्य, परित्यक्तगत्तानां च उपयोगेन निर्मितस्य तस्य प्रारम्भिककार्यस्य "कचरा" (१९६१) तः, अमूर्त-व्यञ्जक-कलायोः मध्ये वादविवादं सम्बोधयन् "तार" (१९६१) च, नवीनतम-बृहत्-परिमाणस्य कोर्टेन-इस्पात-मूर्तिकायाः - १८ meters gao's large-scale public sculpture "convergence: 52.5 ̊ arc × 14" - चीन-फ्रांस्-योः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षस्य उत्सवस्य उपहाररूपेण नवम्बर २०२४ तमे वर्षे फीनिक्स-केन्द्रे अस्य कार्यस्य अनावरणं भविष्यति
weinet कलाक्षेत्राणां विस्तृतश्रेणीं कवरं करोति, यत्र प्रदर्शनं, चित्रकला, स्थापना, सामूहिककला, ध्वनिकला, दूरदर्शनकला, प्रक्रियाकला, अवधारणात्मककला, छायाचित्रणं, राहतमूर्तिः, एनएफटी डिजिटलकला तथा मौसमीकरण इस्पातमूर्तिः, अपि च अत्यन्तं अवधारणात्मकं विषयः न केवलं अद्वितीयं करोति, अपितु प्रायः एकस्मिन् वर्गे स्थापयितुं न शक्यते। एतत् तथ्यं तस्य निरन्तरं विद्रोही पारम्परिकविरोधी च मनोवृत्त्या, तथैव नियमभङ्गार्थं सम्भवस्य प्रत्येकस्य सृजनात्मकपद्धतेः प्रयोगेन च पुनः दृढं भवति
एतत् पूर्ववृत्तं दर्शयति यत् कथं बर्नार्ड वेनेट् इत्यस्य स्वायत्तसृजनात्मकमार्गः कलात्मकव्यञ्जनानां विविधपरिधिमध्ये स्वकीयं जैविकसारं कार्यं च प्राप्नोत्, यत् सर्वं - सामञ्जस्यं विग्रहं च, वृत्तं वर्गं च, क्रमः अव्यवस्था च, कोणाः चापाः च इति दृढतया अद्वैतवादी दृष्टिकोणेन चालितम् , अन्तः बहिश्च, दारिद्र्यं उदात्तता च, नियन्त्रणं च संयोगः च, गभीरता च पृष्ठभागः च, अवधिः वेगः च, गुरुत्वाकर्षणं प्रतिक्रिया च... .विनेट् सर्वान् परिवर्तनान् स्वीकुर्वितुं शक्नोति स्म यतोहि सः अवगच्छति स्म यत् कलायां जीवनस्य प्रकृतेः च इव वास्तविकविरोधाः नास्ति। किञ्चित्पर्यन्तं विरोधाभासस्य अवधारणा एव केवलं मानवीयः आत्मनिर्माणः एव, जीवनस्य अद्वैतात्मकं स्वरूपं वयं कदापि यथार्थतया न अवगच्छामः
वेनेट् इत्यस्य ऐतिहासिकाः अन्वेषणाः अभ्यासाः च अनिश्चितं, चापयुक्तं, प्रतिमाविध्वंसकं सौन्दर्यं मूर्तरूपं ददति यत् ६० वर्षाणाम् अधिकस्य अथकनवीनीकरणस्य एकमात्रसीमायाः सह संयोजनं करोति - अज्ञातभविष्यम्। बेना वेनेट् इत्यस्याः कार्ये सर्वं समावेशितं दृश्यते : तर्कः, अंतर्ज्ञानं, भावः, बुद्धिः, मानवीयगहनता, मुक्तता, लचीलापनं, गुणवत्ता, एन्ट्रोपी च। परन्तु एते सर्वे तत्त्वानि तर्कसंगततया भावनात्मकतया च प्रेक्षकैः विस्तरेण अन्वेष्टुं अवगन्तुं च प्रतीक्षन्ते यथा वयं पश्यामः, तस्य कार्यं दर्शकं स्वस्य अत्यन्तं निरपेक्षरूपेण सर्वाधिकं प्रभावीरूपेण प्रभावितं करोति, परन्तु तस्मात् अपि बहु अधिकम् अस्ति ।
इयं भविष्य-उन्मुखी उपलब्धिः अस्ति या कलां तथा च कृत्रिमबुद्धि-आदि-नवीन-प्रौद्योगिकीभिः सह तस्याः सम्बन्धं वदति तथा च क्रमस्य एन्ट्रोपी-इत्यस्य च मानवीय-आवश्यकता, अन्तर्ज्ञानस्य भूमिकां प्रति, परिमाण-आधारित-सरलतायाः मानवीय-अतिक्रमणं च यन्त्रतर्कः । मानवस्य स्थितिः, तस्य सम्मुखीभूतानां सर्वेषां आव्हानानां च गहनबोधं हठपूर्वकं मूर्तिविध्वंसकबुद्ध्या व्यक्तं करोति ।