2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः पत्रकारसम्मेलनस्य विषयः "hello beijing" इति अस्ति ।
पत्रकारसम्मेलनस्य उद्घाटने बीजिंगस्य हुटोङ्ग्-नगरेषु, उद्यानेषु च चलनपक्षिणः, शतरंजं, पतङ्गं, ताईची च क्रीडन्तः चतुर्णां व्यवहारानां आभासं सृजनात्मकप्रेरणायाः रूपेण उपयोगः कृतः पतङ्गस्य रक्तः, नीलः, हरितः च, ताईची इत्यस्य कृष्णः श्वेतश्च मुख्यः वर्णः अस्ति, सूट् जैकेट्स्, विण्डब्रेकर्स् च स्टैण्ड-अप-कालर-युक्तैः, द्वि-स्तनयुक्तैः बटनैः, तिर्यक्-फीताभिः च सह संयोजिताः सन्ति पाश्चात्यशैल्याः चीनीयशैल्या सह रेशमस्य जैकार्डस्य च उपयोगः टकरावस्थायां भवति, यत्र बीजिंगस्य हुटोङ्ग्स्-इत्यस्मिन् आधुनिकजीवनं परम्परां च वस्त्रेषु संयोजयितुं प्रयतन्ते
सम्मेलनस्य अन्तिमानि चत्वारि श्रृङ्खलानि क्रमशः बीजिंग-नगरस्य डिजाइनरस्य स्मृतौ वसन्त-ग्रीष्म-शरद-शीतकालयोः परितः केन्द्रीकृतानि सन्ति, ते बीजिंग-नगरस्य चतुर्णां ऋतूनां पुष्पाणि वनस्पतयः च बीजिंग-नगरस्य पारम्परिकवास्तुकलायां संरचनात्मकतत्त्वानि च सृष्टेः मूलरूपेण उपयुञ्जते, चीनीयपाश्चात्यवस्त्रसंरचनानां संयोजनाय प्रयतमानो बीजिंगस्य प्राकृतिकदृश्यानि सांस्कृतिकावशेषाणि च वस्त्रेषु एकीकृत्य प्रस्थापयितुं।
"वसन्त" श्रृङ्खला: बीजिंगनगरे वसन्तऋतौ पुष्पितानां खुबानीपुष्पाणां केकडानां च तत्त्वरूपेण चयनं कुर्वन्तु, पुष्पाणां वर्णं संरचनां च परिष्कृत्य तान् सुरुचिपूर्णप्रतिमानयोः रङ्गिणः वस्त्रेषु च एकीकृत्य, ततः वास्तुशास्त्रे पञ्चमेरुदण्डानां षट् पशूनां च उपयोगं कुर्वन्तु structure of the forbidden city in beijing कशीदाकारस्य प्रतिमानस्य रूपेण, भव्यपुष्पमणिभिः त्रिविमकशीदाकारेन च युग्मितं, वसन्तऋतौ मेलयुक्तानि छतानि, पुष्पशाखानि च उपरि दृष्ट्वा स्मृतिं प्रस्तुतं करोति।
"ग्रीष्मकालीन" श्रृङ्खला : ग्रीष्मकाले प्लवमानाः विलोः पुष्पितस्य कमलस्य प्रतिध्वनिं कुर्वन्ति हरितवर्णीयः स्लिमः मृदुः च स्कर्टः गोजवस्त्रेण सह युग्मितः भवति येन वायुना मन्दं डोलमानानां विलोनां आभासः भवति तडागे प्रफुल्लितस्य कमलस्य सौन्दर्यं, पुरातनग्रीष्मकालीनप्रासादस्य महाजलपद्धतेः अवशेषाः च परिभाषिताः, कशीदाकाररूपेण च उपयुज्यन्ते, जलपुष्पवत् रजतशुक्लमणिभिः सह विशालक्षेत्रेण सह मिलित्वा शान्तिं व्यञ्जयितुं मध्यग्रीष्मकाले बीजिंगनगरे गोलस्य आनन्दं प्राप्य आनयितम्।
"शरदः" श्रृङ्खला: मेपलपत्राणि जिन्कगोवृक्षाणि च, ये बीजिंगस्य शरदऋतौ सर्वाधिकं अलङ्कारिकाः सन्ति, तेषां चयनं भवति मेपलपत्राणां ज्वलन्तं रक्तं जिन्कगो इत्यस्य झिलमिलमानस्य सुवर्णवर्णस्य सङ्गतिं करोति तथा च शरदवायुना पतितानां पत्राणां पतितानां, अन्तरङ्गस्य च भावः प्रस्तुतुं संयुक्तः, आच्छादनस्य भावेन सह, बीजिंग-छतेषु टाइल्स्-इत्यस्य पारम्परिक-टपकी-संरचनायाः उपयोगः कशीदाकार-प्रेरणारूपेण भवति, येन टाइल्-मध्ये राशौ पतितानां पत्राणां रोमान्टिक-दृश्यं दर्शयितुं शक्यते शरद।
"शीतकाल" श्रृङ्खला: शिशिरे पाशीकृताः खजूराः, शीतवायुषु स्थिताः शिशिरमधुराणि च तत्त्वरूपेण उपयुज्यन्ते, खजूरस्य नारङ्गवर्णः पाशस्य श्वेतेन सह युग्मितः भवति, शिशिरस्य मधुरस्य पीतः च कृष्णेन सह युग्मितः भवति शीतरात्रिः अस्याः वेषस्य श्रृङ्खलायाः मुख्यवर्णाः इति सिलाईं तलम् व्याप्य स्तरीयेन, मृदुयुक्तेन स्कर्टेन सह संयुक्तस्य भव्यस्य वस्त्रस्य आधारेण भवति, याङ्गक्सिन् इत्यस्मिन् धन-खिडकीनां प्रतिमानेन सह कशीदाकारस्य विशालः क्षेत्रः निषिद्धनगरस्य प्रासादः, तथा च बहूनां चकाचौंधं जनयन्तः गुरुमणिः, सेक्विन्, त्रिविमकशीदाकारः च अत्र हिमेन आवृते शीते शिशिरे उष्णसूर्यस्य अधः दीप्तिमत् तेजः दृश्यते