2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयफैशन उद्योगस्य व्यावसायिकाः पुनः मास्कोनगरे एकत्रिताः भविष्यन्ति, सहभागितायाः व्याप्तिः च नूतनं उच्चतमं स्तरं प्राप्स्यति: विश्वस्य त्रिचतुर्थांशाधिकजनसंख्यायाः प्रतिनिधित्वं कुर्वन्तः १०० तः अधिकेभ्यः देशेभ्यः प्रतिनिधिमण्डलानि शीघ्रमेव रूसीराजधानीम् आगमिष्यन्ति। फैशन ब्राण्ड् प्रतिनिधिः, फैशन सप्ताहस्य नेतारः, छायाचित्रकाराः, क्रेतारः, डिजाइनरः च अक्टोबर् ३ तः ५ पर्यन्तं brics+ fashion summit (brics+ fashion summit) इत्यत्र मिलित्वा कार्यं करिष्यन्ति। शिखरसम्मेलनस्थलं मास्कोनगरस्य केन्द्रे, प्रतिष्ठितस्य स्थलचिह्नस्य लालचतुष्कस्य समीपे अस्ति ।
मास्को-नगरं उदयमानप्रतिभानां सृजनात्मककेन्द्रं जातम् अस्ति । चीन-रूसयोः नेतृत्वे ब्रिक्स-मञ्चः मास्को-नगरस्य परितः वैश्विक-फैशन-उद्योगस्य कृते नूतनं केन्द्रं निर्माति । चीन-फैशन-डिजाइनर्-सङ्घस्य कार्यकारी-अध्यक्षः याङ्ग-जियान् अवदत् यत्, "फैशन-उद्योगस्य उपलब्धीनां प्रदर्शनार्थं मञ्चरूपेण ब्रिक्स्+-फैशन-शिखरसम्मेलनं (ब्रिक्स+-फैशन-सम्मेलनं) उदयमानानाम् मध्ये फैशन-संस्कृतेः क्षेत्रे आदान-प्रदानस्य सहकार्यस्य च कृते महत्त्वपूर्णम् अस्ति देशाः शिखरसम्मेलनं फैशन-उद्योगं प्रवर्धयति विकासस्य अनुभवस्य साझेदारी देशेषु सांस्कृतिकवैविध्यस्य अवगमनं प्रवर्धयति, फैशनेन च अन्तर्राष्ट्रीयसञ्चारस्य भाषारूपेण उदयमानदेशेषु अवगमनं विश्वासः च सुदृढः अभवत्।”.
चीन-रूसयोः मध्ये फैशनक्षेत्रे सहकार्यस्य विकासस्य विषये याङ्ग जियान् इत्यस्य मतं यत् चीनस्य रूसस्य च फैशन-उद्योगस्य च सम्बन्धं सुदृढं कर्तुं brics+ fashion summit महत्त्वपूर्णं चालकं भविष्यति |. "फैशनक्षेत्रे द्वयोः देशयोः सहकार्यं न केवलं वस्तुव्यापारे प्रतिबिम्बितं भवति, अपितु सांस्कृतिकविनिमयः, ब्राण्डसहकार्यं, डिजाइननवाचारः इत्यादयः पक्षाः अपि सन्ति।
शिखरसम्मेलनस्य भागरूपेण "विरासतां" इति विषयेण सह फैशनप्रदर्शनी चीन, इन्डोनेशिया, कम्बोडिया, फिलिपिन्स् इत्यादीनां देशानाम् ब्राण्ड्-प्रदर्शनं करिष्यति । ४० तः अधिकाः डिजाइनरः स्वस्य उत्पादानाम् प्रदर्शनं करिष्यन्ति, येन स्वस्वदेशस्य सांस्कृतिकलक्षणं लोकशिल्पं च प्रतिबिम्बितम् अस्ति । प्रदर्शनी जरिडिव् संगीतसङ्गीतभवने भविष्यति। चीनदेशस्य kensun ब्राण्ड् अपि अस्मिन् प्रदर्शने भागं गृह्णीयात् तस्य डिजाइनरः पारम्परिकचीनी औपचारिकपरिधानस्य कठोरताम् आधुनिकनगरीयजीवनशैल्यां साहसेन एकीकृत्य स्थापयन्ति।
अन्यः कार्यक्रमः यः निःसंदेहं फैशन-प्रेमिणां ध्यानं आकर्षयिष्यति सः मास्को-फैशन-सप्ताहः अस्ति । एतत् अक्टोबर्-मासस्य ४ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं मास्कोनगरस्य मानेज्-मध्यप्रदर्शनभवने भविष्यति, यत्र एशिया-लैटिन-अमेरिका-आफ्रिका-देशेभ्यः, सीआईएस-देशेभ्यः च प्रतिभाशालिनः डिजाइनरः स्वकार्यं प्रदर्शयिष्यन्ति |.
अधिकविवरणार्थं brics+ fashion summit इत्यस्य आधिकारिकजालस्थलं पश्यन्तु।