समाचारं

विदेशीयमाध्यमाः : अमेरिका आगामिवर्षे इराक्-देशे सैन्यकार्यक्रमस्य समाप्तिम् करिष्यति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति अमेरिकीसैन्यं इराक्-देशे युद्धकार्यं न करोति, तस्य कुलशक्तिः २५०० परिमितः अस्ति ।

रायटर्-पत्रिकायाः ​​२७ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिका-इराक्-देशयोः २७ दिनाङ्के संयुक्तवक्तव्यं प्रकाशितम् यत् इराक्-देशे अमेरिकी-नेतृत्वेन गठबन्धनस्य मिशनं २०२५ तमस्य वर्षस्य सितम्बर-मासे समाप्तं भविष्यति, पक्षद्वयं द्विपक्षीयसुरक्षासाझेदारी-मध्ये संक्रमणं करिष्यति इति

समाचारानुसारं अमेरिकादेशे सम्प्रति इराक्-देशे प्रायः २५०० सैनिकाः, समीपस्थे सीरियादेशे च ९०० सैनिकाः नियोजिताः सन्ति, ते सर्वे २०१४ तमे वर्षे "इस्लामिक स्टेट्"-सङ्गठनस्य विरुद्धं युद्धं कर्तुं स्थापितस्य गठबन्धनस्य भागाः सन्ति इराक्-सीरिया-देशयोः विशालाः भूमिः कब्जाः ।

संयुक्तवक्तव्ये इराक्-देशात् कति अमेरिकीसैनिकाः निवृत्ताः भविष्यन्ति, केभ्यः अड्डेभ्यः च निवृत्ताः भविष्यन्ति इत्यादीनां विवरणानां उल्लेखः न कृतः ।

प्रतिवेदने इदमपि उक्तं यत् २७ दिनाङ्के पत्रकारसम्मेलने एकः वरिष्ठः अमेरिकी-अधिकारी अवदत् यत् एतत् कदमः सैनिकनिवृत्तिः नास्ति, तथा च अमेरिकीसैनिकाः इराक्-देशात् सर्वथा निवृत्ताः न भविष्यन्ति वा इति प्रकटयितुं न अस्वीकृतवान्

"अहं केवलं एतत् बोधयितुम् इच्छामि यत् एतत् निवृत्तिः न, अपितु गठबन्धनसैन्यमिशनात् व्यापकं अमेरिकी-ईरान-द्विपक्षीयसुरक्षासम्बन्धं प्रति संक्रमणम्" इति अधिकारी अवदत्।

इराकस्य प्रधानमन्त्री मोहम्मदशिया अल-सूदानी इत्यनेन अस्मिन् वर्षे जनवरीमासे वाशिङ्गटनेन सह अस्मिन् विषये वार्ता आरब्धा इति प्रतिवेदने उक्तम्। सुदानी इत्यनेन उक्तं यत् अमेरिकीसैन्यस्य उपरि बहुधा आक्रमणं भवति, इराकसर्वकारेण सह समन्वयं विना प्रतिकारात्मकानि आक्रमणानि च कुर्वन्ति, यत् अस्थिरतायाः स्रोतः जातः।