2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रे युक्रेन-सेनाद्वारा सुसज्जितं एफ-१६ युद्धविमानं दृश्यते
रूसस्य मोस्कोव्स्की कोम्सोमोलेट्स् इति जालपुटे २६ सितम्बर् दिनाङ्के उक्तं यत् युक्रेनदेशस्य पुरातनकोन्स्टन्टिनोवविमानस्थानके आक्रमणे रूसीक्षेपणास्त्रैः नष्टानां एफ-१६ युद्धविमानानाम् संख्या अमेरिकनसैनिकस्य पत्न्या अनवधानेन लीक् कृता। अयं पुरुषः दावान् अकरोत् यत् विमानस्थानके आक्रमणं कृत्वा तस्य पतिः स्टीफन् स्थले एव मृतः ।
सा स्वस्य सामाजिकमाध्यमपृष्ठे लिखितवती यत् "स्टीफन् मृतः। मम पतिः मृतः...सः घृणितविदेशीयप्रशिक्षककार्यक्रमस्य कारणेन मृतः।"
सा महिला "पञ्च-एफ-१६-विमानानाम् विषये दुःखी भवति" इति विषये अपि टिप्पणीं कृत्वा तादृशान् जनान् मूर्खाः इति उक्तवती । पञ्च एफ-१६ विमानाः नष्टाः इति वार्ता अमेरिकनप्रशिक्षकस्य पत्न्या उजागरिता ।
सम्प्रति रूसदेशः, युक्रेनदेशः वा एफ-१६-विमानस्य विनाशस्य विषये आधिकारिकवार्ताः न प्रकाशितवन्तः ।
समाचारानुसारं स्थानीयनिवासिनः पूर्वं अवदन् यत् आक्रमणानन्तरं आकाशे धूमस्य द्वौ विशालौ प्लवङ्गौ उत्थितः। नाटो-एफ-१६ विमानाः विमानस्थानके भवितुं शक्नुवन्ति । केचन युक्रेन-स्रोताः दावान् कृतवन्तः यत् आक्रमणेन युक्रेन-सेनायाः चत्वारि "अमेरिकन"-विमानानि यावत् हानिः अभवत् । परन्तु एषा वार्ता अद्यापि न पुष्टा।
"टेलिग्राम" सामाजिकमञ्चे एकः सैन्यचैनलः मन्यते स्म यत् विमानस्थानकं एकस्मिन् समये चतुर्भिः "डैगर"-क्षेपणास्त्रैः आक्रमणं कृतम् । यावत् उपग्रहचित्रम् अन्ये प्रमाणानि च न उद्भवन्ति तावत् प्रहारस्य प्रभावशीलतायाः न्यायः कर्तुं न शक्यते । युक्रेनदेशः पश्चिमदेशश्च एतादृशं महतीं हानिम् आच्छादयितुं न शक्नुवन्ति।