2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थानीयसमये २७ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य सामान्यविमर्शः न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये अभवत् । इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू स्वस्य कठोरं वृत्तिम् दर्शयितुं मञ्चं प्रबलतया प्रहारं कृतवान्। तस्मिन् एव काले इजरायल्-देशस्य अनेकाः युद्धविमानाः लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरे सहस्राणि किलोग्राम-मूल्यानि "बङ्कर-बम्बानि" पातितवन्तः, येन बहवः आवासीयभवनानि भूमौ ध्वस्तानि अभवन् इजरायल-रक्षा-सेनायाः अनुसारं हसन-नसरुल्लाह-सहिताः लेबनान-देशस्य हिजबुल-सङ्घस्य अनेके वरिष्ठाः नेतारः स्थले एव मारिताः ।
नस्रल्लाहस्य एव महत् प्रभावः अस्ति
तस्य स्थानं इजरायलसैन्येन चिरकालात् नियन्त्रितम् अस्ति
लेबनान-हिजबुल-सङ्घस्य संस्थापकानाम् एकः वर्तमाननेता च इति नास्रल्लाहः एकदा बाह्यजगति मध्यपूर्वस्य प्रभावशालिनः जनासु अन्यतमः इति मन्यते स्म बहुवर्षेभ्यः सः स्वयमेव इजरायलस्य विरोधी इति स्वं मन्यते, इजरायलस्य रक्षासेना च स्वीकृतवान् यत् नस्रल्लाहः इजरायलस्य इतिहासे "अतिशक्तिशालिनः शत्रुषु अन्यतमः" अस्ति
२७ दिनाङ्के वायुप्रहारात् पूर्वं इजरायलसेना लेबनानदेशे हिजबुल-सङ्घस्य बहवः वरिष्ठसदस्यानां विरुद्धं "लक्षितहत्या"-कार्यक्रमं सम्पन्नवती आसीत्, परन्तु नस्रल्लाहस्य मृत्योः वार्ता अद्यापि बहवः जनान् आहतवती इजरायलसैन्येन नस्रल्लाहस्य आन्दोलनानि, हिजबुल-मुख्यालयस्य स्थानं च कतिपयेभ्यः मासेभ्यः पूर्वं गृहीतम् इति सूचना अस्ति यत् इजरायलस्य शीर्ष-नेतुः प्रति अन्यायः अस्ति इति केवलं इजरायलस्य सैन्यगुप्तचरक्षमतां पूर्णतया प्रदर्शितवान्, परन्तु इजरायल्-लेबनानयोः मध्ये "क्रीडायाः नियमाः" अपि पूर्णतया परिवर्तिताः ।
हिज्बुल-सङ्घस्य आन्तरिकसङ्गठनं कठिनम् अस्ति
आक्रमणानन्तरं नेतारस्य युद्धप्रभावशीलता महत्त्वपूर्णतया दुर्बलतां न प्राप्नोत् ।
१९८२ तमे वर्षे स्थापितायाः लेबनान-हिजबुल-सङ्घस्य विस्तृत-आन्तरिक-संरचना कदापि न ज्ञाता, मुख्य-स्थानकात् संवाददातृभिः दीर्घकालीन-निरीक्षणैः ज्ञायते यत् अस्य राजनैतिक-सैन्य-सङ्गठनस्य अपेक्षाकृतं कठिनं तृणमूल-सङ्गठनं अस्ति, अस्तित्वस्य च प्रबलः भावः अस्ति यतः उपत्यका, बेरूतस्य दक्षिण उपनगराणि च स्थानीयसरकारीकार्यस्य आंशिकरूपेण अपि स्थानं गृहीतवन्तः ।
लेबनान-इजरायल-सङ्घर्षस्य प्रारम्भात् परं लेबनान-इजरायल-सङ्घर्षस्य आरम्भात् लेबनान-हिजबुल-सङ्घः ५०० तः अधिकानि मृत्युपत्राणि प्रकाशितवान्, येषु लेबनान-देशे इजरायल-वायु-आक्रमणेन मृताः उच्चस्तरीयाः सदस्याः, तथैव सीरिया-देशे मृताः हिजबुल-कर्मचारिणः, " pan-hizbullah" system. , चिकित्सा इत्यादिविभागसदस्याः, येषु हिजबुलस्य तृणमूलकर्मचारिणां क्षति-अनुपातः तस्य मध्यम-उच्चस्तरीय-कर्मचारिणां अपेक्षया बहु न्यूनः अस्ति अतः केचन लेबनान-माध्यमाः अवदन् यत् वरिष्ठनेतृणां "हत्या" कृत्वा हिजबुल-सङ्घस्य लकवाग्रस्तीकरणस्य प्रयासः इजरायल्-देशेन विशेषतः प्रधानमन्त्रिणा नेतन्याहू-संस्थायाः राजनैतिकद्यूतम् अस्ति
लेबनान-इजरायल-देशयोः स्थितिः अपूर्वरूपेण तनावपूर्णा अस्ति
इजरायल् बेरूतविमानस्थानके विमानप्रहारस्य धमकीम् अयच्छत्
तथ्यैः एतत् सिद्धम् अभवत् । परन्तु २८ तमे दिनाङ्कस्य प्रातःकालादारभ्य उत्तरमध्य इजरायल्-देशः, तस्य कब्जेधीनः गोलान्-उच्चस्थानानि, प्यालेस्टिनी-पश्चिमतटे यहूदी-बस्तयः अपि अद्यापि विगतवर्षे हिजबुल-सहितस्य लेबनान-देशात् आक्रमणानां बहुविध-धमकीनां सामनां कृतवन्तः तथा ड्रोन्-इत्यस्य नित्यं उपयोगः भवति, तथैव दीर्घदूरगामी-रॉकेट्-आदयः, भू-पृष्ठतः क्षेपणानि अपि । एतेषु अधिकांशं शस्त्रं इजरायलस्य वायुरक्षाव्यवस्थायाः सफलतया अवरुद्धम् अथवा मुक्तक्षेत्रेषु पतितम्, परन्तु ते जनानां पूर्वमेव तनावग्रस्ताः तंत्रिकाः स्पृशन्ति स्म
न केवलं इजरायलसैन्येन जनसामान्यस्य कृते स्वस्य जनसुरक्षा-रक्षा-मार्गदर्शिकानां पुनः समायोजनं कृत्वा मध्य-इजरायल-देशे बहिः समागमानाम् संख्यां सीमितं कृत्वा उत्तरे स्थितानां जनानां कृते यथासम्भवं वायु-रक्षा-आश्रय-स्थानानां समीपे एव तिष्ठन्तु इति उक्तम् | city, also issued an order on the evening of the 27 नगरस्य सर्वाणि सार्वजनिकाश्रयस्थानानि उद्घाटितानि सन्ति।
इजरायल रक्षासेनायाः प्रवक्ता हगारी इत्यनेन स्पष्टतया उक्तं यत् यद्यपि नस्रल्लाहः मारितः अस्ति तथापि लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि कुलम् १५०,००० क्षेपणास्त्रैः विभिन्नप्रकारस्य रॉकेट्-सङ्घटनेन च दृढं बलं धारयति अतः इजरायल-सैन्यः लेबनान-देशे लक्ष्याणां विरुद्धं वायु-आक्रमणानि निरन्तरं करिष्यति | यावत् मूलतः उत्तरे इजरायले निवसन्तः सर्वे जनाः सुरक्षिततया स्वगृहं प्रति प्रत्यागन्तुं न शक्नुवन्ति।
परन्तु तनावपूर्णा स्थितिः प्यालेस्टिनी-इजरायल-प्रदेशात्, लेबनान-देशात् च बहुकालात् परं गता अस्ति । बृहत्प्रमाणेन वायुप्रहारस्य आरम्भस्य अनन्तरं इजरायलस्य युद्धविमानाः लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानकस्य उपरि आकाशस्य गस्तं निरन्तरं कुर्वन्ति स्म, हिज्बुल-सङ्घस्य कृते शस्त्राणि प्रदातुं किमपि सम्भावनां निवारयितुं, कस्यापि ईरानी-विमानस्य अवरोहणं निषिद्धं कर्तुं च दावान् कुर्वन्ति स्म, अन्यथा ते विमानस्थानके आक्रमणं करिष्यन्ति इति . २८ दिनाङ्के प्रातःकाले इरान्-देशात् लेबनान-देशं प्रति गच्छन्तं विमानं बेरूत-नगरस्य उपरि पुनः गन्तुं बाध्यम् अभवत् ।
गाजा-युद्धविरामवार्ताः क्षीणाः भवन्ति
इजरायल् बहुमोर्चायुद्धस्य सामना कर्तुं शक्नोति
गाजादेशे पूर्वमेव कठिना युद्धविरामवार्तालापाः अपि घनछायायां स्थापिताः सन्ति। प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) राजनीतिक-ब्यूरो-सदस्यः, गाजा-वार्तालापस्य प्रमुखः च खलील-हया नस्रल्लाह-नगरे आक्रमणस्य अनन्तरं अवदत् यत् इजरायलस्य वायु-आक्रमणेन कदापि “प्रतिरोध-आन्दोलनस्य” पराजयः न भविष्यति contrary, god दलस्य नेतारस्य मृत्युः इजरायलस्य विरुद्धं "प्रतिशोधस्य नूतनस्य चरणस्य आरम्भः" भविष्यति। इजरायलसैन्येन प्रकाशिता नवीनतमवार्ता दर्शयति यत् प्यालेस्टिनीसशस्त्रकर्मचारिणां समन्वितं आक्रमणं न कर्तुं इजरायलसेना तत्कालं त्रीणि आरक्षितदलानि नियोजयति, तान् पश्चिमतटक्षेत्रे नियोक्तुं योजनां च करोति।
तस्मादपि चिन्ताजनकं यत् एकत्रैव बहुषु मोर्चेषु विग्रहाः भवितुम् अर्हन्ति इति संभावना । नस्रुल्लाहस्य मृत्योः पुष्टिः जातः ततः परं इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन उक्तं यत् अस्मिन् क्षेत्रे सर्वाणि "प्रतिरोधबलाः" हिजबुल-सङ्घस्य समीपे स्थित्वा तस्य समर्थनं ददति। इराकी-सैनिकदलस्य "इस्लामिक-प्रतिरोधः" इति दावान् अकरोत् यत्, तस्मिन् दिने तेल अवीव-नगरे "महत्त्वपूर्ण-लक्ष्ये" संस्थायाः ड्रोन्-आक्रमणं कृतम् । यमनदेशे हुथीसशस्त्रसेनानां सैन्यप्रवक्ता याह्या सररिया इत्यनेन दावितं यत् हौथीसशस्त्रसेनाभिः इजरायलस्य बेन् गुरियन् अन्तर्राष्ट्रीयविमानस्थानके आक्रमणार्थं "प्यालेस्टिनी टाइप् २" इति बैलिस्टिकक्षेपणास्त्रस्य उपयोगः कृतः।
नेतन्याहू इत्यस्य वचनं ध्यानं आकर्षयति
जनाः शान्तिस्य शीघ्रं पुनरागमनं प्रतीक्षन्ते
स्थानीयसमये २८ सितम्बर् दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन लेबनानस्य हिजबुल-नेता नस्रल्लाहस्य इजरायल-वायु-आक्रमणे मृतस्य अनन्तरं प्रथमं वीडियो-भाषणं कृतम्
नेतन्याहू इत्यनेन उक्तं यत्, "उत्तर-इजरायल-निवासिनः सुरक्षितरूपेण पुनरागमनं सुनिश्चित्य नस्रल्लाहस्य उन्मूलनं महत्त्वपूर्णं भवति, गाजा-पट्ट्यां इजरायल-निरोधितानां मुक्तिं प्रवर्धयितुं साहाय्यं करिष्यति च।
इजरायल् स्वस्य सैन्यकार्यक्रमं न स्थगयिष्यति इति सः बोधितवान् ।
नेतन्याहू अपि अवदत् यत्, "इरान्-देशे मध्यपूर्वे वा एतादृशं स्थानं नास्ति यत्र इजरायलस्य 'दीर्घबाहुः' न प्राप्नुयात्" इति ।
तस्मिन् एव दिने लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री नजीब मिकाटी इत्यनेन बेरूतनगरे मन्त्रिमण्डलस्य समागमः कृतः प्रतिभागिनः उत्थाय सभायाः पूर्वं मौनं कृत्वा नस्रुल्लाहस्य प्रति शोकं प्रकटितवन्तः।
२८ तमे दिनाङ्के सायं जेरुसलेम-नगरस्य केन्द्रे एकस्मिन् चतुष्कोणे "युद्धं स्थगयन्तु, बन्धकान् मुक्तं कुर्वन्तु" इति नारां उद्घोषयन्तः शतशः पदयात्रिकाः समागताः आसन् । बृहत्तरः प्रादेशिकः संघर्षः कदा आगमिष्यति इति जनाः पूर्वानुमानं कर्तुं न शक्नुवन्ति, एकदा विग्रहः जातः चेत् द्वन्द्वस्य अवधिं व्याप्तिञ्च कोऽपि नियन्त्रयितुं न शक्नोति