समाचारं

स्विस-विदेशमन्त्रालयः : चीन-ब्राजील्-देशयोः प्रस्तावितायाः युक्रेन-शान्ति-उपक्रमस्य स्वागतं करोति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विदेशमन्त्रालयस्य जालपुटस्य अनुसारं चीनं ब्राजीलं च, दक्षिण आफ्रिका इत्यादिभिः "ग्लोबल साउथ्" देशैः २७ सितम्बर् दिनाङ्के घोषितं यत् ते संयुक्तराष्ट्रसङ्घस्य मञ्चे युक्रेन संकटस्य विषये "शान्तिमित्राः" इति उपक्रमं प्रारभन्ते इति युद्धविरामं प्राप्तुं, युद्धस्य समाप्त्यर्थं, शान्तिवार्ता पुनः आरभ्य वातावरणं निर्मातुं च संयुक्तराष्ट्रसङ्घस्य उपरि अवलम्ब्य ।

२८ सितम्बर् दिनाङ्के स्थानीयसमये स्विसविदेशमन्त्रालयेन उक्तं यत् चीन-ब्राजील्-देशयोः युक्रेन-समस्यायाः समाधानार्थं प्रस्तावितायाः शान्ति-उपक्रमस्य स्वागतं कृतम्

स्विसप्रसारणनिगमस्य २८ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं स्विसविदेशमन्त्रालयस्य प्रवक्ता बिडेउ इत्यनेन उक्तं यत् चीन-ब्राजील्-देशयोः प्रस्तावितस्य शान्ति-उपक्रमस्य प्रासंगिकसिद्धान्तानां समर्थनं स्विट्ज़र्ल्याण्ड्-देशः करोति, यस्मिन् युद्धविरामस्य, राजनैतिक-माध्यमेन द्वन्द्व-समाधानस्य च आह्वानं कृतम् अस्ति बीडो इत्यनेन उक्तं यत् चीन-ब्राजील्-देशयोः प्रस्ताविता शान्ति-उपक्रमः रूस-युक्रेन-सङ्घर्षस्य समाधानार्थं अन्यं मार्गं प्रददाति, "यत् अतीव महत्त्वपूर्णम् अस्ति" इति ।

२७ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये युक्रेनसंकटविषये "शान्तिमित्राः" इति समूहस्य मन्त्रिसमागमः अभवत् । अस्य सभायाः सहअध्यक्षता सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः विदेशमन्त्री च विएरा, मिस्रसहितस्य १७ "वैश्विकदक्षिण"देशानां प्रतिनिधिभिः राष्ट्रपतिस्य मुख्यविशेषसल्लाहकारः अमोरिमः च अभवन् , इन्डोनेशिया, दक्षिण आफ्रिका, तुर्की, मेक्सिको, जाम्बिया च अस्मिन् सत्रे उपस्थिताः आसन् ।

बिडोट् २८ दिनाङ्के रायटर्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् स्विट्ज़र्ल्याण्ड्-देशः पर्यवेक्षकरूपेण सभायां उपस्थितः भवितुम् आमन्त्रितः अस्ति । चीन-पाकिस्तान-समूहस्य कूटनीतिकप्रयत्नेषु अस्माकं अतीव रुचिः अस्ति इति सः अवदत् यत् अस्माकं कृते एतस्य अर्थः अस्ति यत् वयं एतान् उपक्रमान् कथं पश्यामः इति महत्त्वपूर्णः परिवर्तनः। युक्रेनदेशस्य विदेशमन्त्रालयेन स्विस-उपक्रमस्य प्रतिक्रियारूपेण उक्तं यत् युक्रेन-राष्ट्रपतिना वोलोडिमिर्-जेलेन्स्की-इत्यनेन प्रस्ताविता शान्तियोजना "व्यापकं, न्याय्यं, स्थायि-शान्तिं प्राप्तुं एकमात्रं मार्गम्" अस्ति

वाङ्ग यी इत्यनेन २८ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य सामान्यविमर्शे भाषणं कृत्वा युक्रेनदेशे संकटः समाप्तः न भवति इति दर्शितम्। "युद्धक्षेत्रं न प्रसरति, युद्धं न वर्धते, सर्वे पक्षाः च विग्रहं न कुर्वन्ति" इति आग्रहं कृत्वा यथाशीघ्रं स्थितिं शीतलं भवतु इति प्रवर्तयितुं सर्वोच्चप्राथमिकता अस्ति सः अवदत् यत् चीनदेशः यत् करोति तत् अग्नौ इन्धनं योजयित्वा अवसरस्य लाभं ग्रहीतुं न अपितु मध्यस्थतायां, शान्तिं अनुनयितुं, वार्ताप्रवर्धने च रचनात्मकभूमिकां निर्वहति। संयुक्तराष्ट्रसङ्घस्य महासभायाः वर्तमानसत्रे चीन, ब्राजील् इत्यादयः वैश्विकदक्षिणदेशाः संयुक्तरूपेण "शान्तिमित्राः" इति समूहस्य स्थापनां कृतवन्तः उद्देश्यं संयुक्तराष्ट्रसङ्घस्य चार्टरस्य उद्देश्यं सिद्धान्तं च समर्थयितुं, राजनैतिकसंकल्पस्य कृते सहमतिः निर्मातुं संकटस्य, शान्तिस्य सम्भावनायाः साक्षात्कारे च योगदानं ददति।