2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आरआरआर-कटाहः, व्याज-दर-कटाहः, होल्डिङ्ग्-पुनःक्रयणं च वर्धयितुं अनुकूलनीतीनां श्रृङ्खलायाः उत्प्रेरितः, २५ सितम्बर्-मासात् आरभ्य ए-शेयरस्य एकदिवसीयव्यापारस्य परिमाणं निरन्तरं एकखरब-युआन्-अधिकं जातम्, सूचकाङ्कः च अस्ति मात्रायां उल्लासः अभवत्, यत् मात्रायां मूल्ये च वर्धमानप्रवृत्तेः मध्ये सन्तुलनं दर्शयति।
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अर्थव्यवस्थायाः पुनरुत्थानस्य प्रयत्नस्य वर्तमानः संकेतः अतीव प्रबलः अस्ति, ए-शेयरस्य, हाङ्गकाङ्ग-स्टॉकस्य च प्रवृत्तिः उच्चस्तरं प्राप्नुयात् इति अपेक्षा अस्ति ए-शेयर-विपण्यस्य प्रमुखाः सूचकाङ्काः मे-मासे वर्षस्य उच्चतमं स्तरं चुनौतीं दास्यन्ति इति अपेक्षा अस्ति 。
विपण्यविश्वासः प्रभावीरूपेण वर्धितः अस्ति
व्यवहारस्य परिमाणं एकं खरबं युआन् अधिकं भवति
फेडरल् रिजर्व् इत्यनेन १९ सितम्बर् दिनाङ्के प्रातःकाले सितम्बरमासस्य व्याजदरवक्तव्यं प्रकाशितस्य अनन्तरं संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकृत्य, २४ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अपि क राज्यपरिषदः सूचनाकार्यालयस्य बैठक्यां प्रमुखघोषणानां संख्या अस्मिन् वार्तायां अन्तर्भवति यत् निकटभविष्यत्काले निक्षेप आरक्षितानुपातः ०.५ प्रतिशताङ्केन न्यूनीकरिष्यते, तथा च विपण्यतरलतास्थितेः आधारेण वर्षस्य कालखण्डे निक्षेप आरक्षितानुपातः अधिकं न्यूनीकरिष्यते केन्द्रीयबैङ्कस्य नीतिव्याजदरः न्यूनीकरिष्यते, तथा च 7 दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरः 0.2 प्रतिशताङ्केन न्यूनीकरिष्यते इत्यादि
बहुविधसुसमाचारैः उत्प्रेरितं शङ्घाई-समष्टि-सूचकाङ्कः २४ सितम्बर्-दिनाङ्के १०० बिन्दुभ्यः अधिकेन उच्छ्रितः, यत्र ४.१५% वृद्ध्या चतुर्वर्षेभ्यः अधिकेभ्यः एकदिवसीयसमापनवृद्धेः बृहत्तमः वृद्धिः निर्धारिता (चित्रं १ पश्यन्तु) कुलविपण्यव्यवहारस्य मात्रा अपि ९७४.४२३ अरब युआन् यावत् वर्धिता, यत् पूर्वदिनस्य अपेक्षया ३९४.८३५ अरब युआन् इत्येव वृद्धिः अभवत् । ततः परं एकदिवसस्य कारोबारः त्रयः व्यापारदिनानि यावत् एकखरबं युआन् अतिक्रान्तवान्, सितम्बर् २७ दिनाङ्के १,४५५.६२७ अरब युआन् यावत् अभवत् । 。
citic securities इत्यस्य मतं यत् बाह्यवातावरणस्य दृष्ट्या चीन-अमेरिका-देशयोः मध्ये व्याजदरस्य अन्तरं क्रमेण संकुचितं जातम् यतः फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती कृता, यदा तु आरएमबी विनिमयदरः समग्ररूपेण सुदृढः अभवत्, तथा च एकस्य शिथिलस्य प्रतिबन्धः मुद्रा विनिमयदरस्य स्थिरीकरणस्य लक्ष्येण शिथिलतां प्राप्तवती, मम देशस्य व्याजदरेषु कटौतीं कर्तुं अधिकं स्थानं भविष्यति।
ओरिएंटल जिन्चेङ्गस्य मुख्यस्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यनेन निर्णयः कृतः यत् केन्द्रीयबैङ्कस्य ब्याजदरेषु कटौतीनां रिजर्व-आवश्यकता-अनुपातस्य च घोषणा कुल-स्थूल-आर्थिक-माङ्गं वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति। एकतः वित्तपोषणव्ययस्य न्यूनता प्रत्यक्षतया उपभोगं निवेशमागं च उत्तेजयिष्यति, प्रभावीरूपेण प्रतिचक्रीयसमायोजनप्रभावं प्रदर्शयिष्यति, तथा च आर्थिकवृद्धेः गतिसुधारं प्रवर्धयिष्यति, तत्सहकालं "सशक्त" इत्यस्य वर्तमानस्थूल-आर्थिक-स्थितेः उपशमनं करिष्यति आपूर्तिः दुर्बलमागधा च" मूल्यस्तरं च प्रवर्धयन्ति। मामूली पुनर्प्राप्तिः। अपरपक्षे केन्द्रीयबैङ्कस्य नीतिपैकेज् प्रभावीरूपेण विपण्यविश्वासं वर्धयिष्यति, सामाजिकापेक्षासु सुधारं च करिष्यति।अस्मिन् स्तरे वृद्धेः स्थिरीकरणाय, सम्पत्तिविपण्यस्य स्थिरीकरणाय, वर्षस्य आरम्भे निर्धारितं “५.०% परिमितम्” आर्थिकवृद्धिलक्ष्यं प्राप्तुं च एतस्य महत् महत्त्वम् अस्ति
२६ सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो एकां समागमं कृत्वा जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानस्य बंधकस्य व्याजदरं न्यूनीकर्तुं च आवश्यकम् इति दर्शितवान् ऋणं, भूमि, राजकोषीय-कर-सुधारं, बैंक-आदि-नीतिषु त्वरिततां ददाति, अचल-सम्पत्-विकासस्य नूतन-प्रतिरूपस्य निर्माणं च प्रवर्धयति पूंजीविपण्यं वर्धयितुं, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं कर्तुं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दवः उद्घाटयितुं च प्रयत्नाः करणीयाः। वयं सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं करिष्यामः, सार्वजनिकनिधिसुधारं निरन्तरं प्रवर्तयिष्यामः, लघु-मध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतीनां, उपायानां च अध्ययनं प्रवर्तनं च करिष्यामः |.
अस्मिन् विषये citic securities इत्यस्य मुख्यरणनीतिपदाधिकारी chen guo इत्यनेन एकं वक्तव्यं प्रकाशितं यत् अर्थव्यवस्थां पूर्णतया पुनः सजीवं कर्तुं अस्याः समागमस्य संकेतः अतीव प्रबलः अस्ति, तथा च पूंजीबाजारस्य उन्नयनार्थं प्रयत्नानाम् अपि विशेषरूपेण उल्लेखः कृतः, यत् प्रेरणादायकं इच्छा च अस्ति be a double benefit to the stock market in terms of profitability and valuation , ए-शेयरस्य तथा हाङ्गकाङ्ग-स्टॉकस्य द्वयोः अपि प्रवृत्तिः उच्चस्तरं प्राप्तुं अपेक्षिता अस्ति, यत् ए-शेयर-बाजारस्य प्रमुखसूचकाङ्काः अपेक्षिताः इति निर्णयं निर्वाहयन्ति मेमासे वर्षस्य उच्चतमं आव्हानं कर्तुं।
नीतिः बहुविधं लाभं प्रदाति
चतुर्णां प्रमुखानां अवसरानां विषये ध्यानं दत्तव्यम्
प्रमुखानुकूलनीतिप्रवर्तनस्य पृष्ठभूमितः याङ्गत्सेनद्याः प्रबलवृद्धेः च पृष्ठभूमितः सर्वेषां चिन्ता यः प्रश्नः अस्ति सः अस्ति यत् सूचकाङ्कः तलम् अभवत् वा, विपण्यं आरभ्यते वा इति।
financial v v @guo yiming इत्यस्य मतं यत् नीतेः तलरेखा अत्यन्तं स्पष्टा अस्ति। फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा घरेलुमौद्रिकनीतिशिथिलीकरणस्य स्थानं उद्घाटितम् । रिजर्व-आवश्यकतानां व्याजदराणां च न्यूनीकरणेन विपण्यं तरलतां प्रदातुं शक्यते तथा च शेयर-बजारं उत्तेजितुं, वर्धयितुं च शक्यते । अस्य आरआरआर-कटाहस्य व्याजदरे-कटाहस्य च अपेक्षाणां साक्षात्कारः स्वतः एव शेयर-बजाराय लाभप्रदः अस्ति । अतः अपि महत्त्वपूर्णं यत् अस्मिन् समये विशेषतया "शेयरबजारस्य विकासाय समर्थनार्थं नूतनानि नीतिसाधनानाम् निर्माणं" इति प्रस्तावितं केन्द्रीयबैङ्केन शेयरबजारस्य विकासाय स्वसमर्थनं स्पष्टतया प्रकटितम् ए शेयर्स् कृते समग्रमूल्यांकनस्तरस्य नकदलाभांशप्रतिफलदरस्य च दृष्ट्या ते मूल्यनिवेशक्षेत्रे प्रविष्टाः सन्ति, निवेशकाः क्रमेण रणनीतिकविनियोगं आरभुं शक्नुवन्ति
हुआलोङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् नीतिः बहुविधं लाभं प्रदाति तथा च सक्रियरूपेण विपण्यस्य अवसरान् ग्रहीतुं शक्नोति। विशेषतः, भवान् चतुर्णां प्रमुखनिवेशावकाशानां विषये ध्यानं दातुं शक्नोति- १.
प्रथमं वृद्धिक्षेत्रेषु निवेशस्य अवसराः सन्ति, यत्र इलेक्ट्रॉनिक्स, टीएमटी, यन्त्राणि उपकरणानि च अन्ये च क्षेत्राणि सन्ति येषां बृहत् प्रौद्योगिकीनवाचारगुणाः सन्ति. नीतिः उच्चगुणवत्तायुक्तविकासः, प्रौद्योगिकीनवाचारस्य प्रौद्योगिकीपरिवर्तनस्य च पुनर्ऋणस्थापनं, तथा च प्रौद्योगिकीनवाचारस्य तथा उपकरणस्य उन्नयनस्य परिवर्तनस्य च वित्तीयसमर्थनं वर्धयितुं केन्द्रीभूता अस्ति पूंजीबाजारसुधारः प्रौद्योगिकीउद्यमानां सेवां कर्तुं महत् महत्त्वं ददाति तथा च तस्य विकासस्य समर्थनं करोति उद्यम पूंजी। नीतिः वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमानां विकासाय वित्तीय-समर्थनं प्रदाति, यत् निगम-वित्तपोषण-व्ययस्य न्यूनीकरणाय, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-उद्यमानां विकासाय त्वरिततायै च अनुकूलम् अस्ति
द्वितीयं बृहत् उपभोग-अचल-सम्पत्-शृङ्खला-क्षेत्रेषु निवेशस्य अवसराः, यत्र वाहनम्, गृह-उपकरणं, निर्माण-निर्माण-सामग्री इत्यादयः सन्ति अचलसम्पत्बाजारस्य स्वस्थविकासं प्रवर्धयितुं केन्द्रीयबैङ्कः अधिकनीतिपरिपाटान् प्रवर्तयिष्यति, यथा विद्यमानबन्धकव्याजदराणां न्यूनीकरणं तथा च बंधकऋणानां न्यूनतमपूर्वभुगतानानुपातस्य एकीकरणं नीतिः बंधकव्ययस्य न्यूनीकरणे विस्तारं च प्रवर्धयिष्यति उपभोगस्य निवेशस्य च, तत्सम्बद्धानां उद्योगानां च लाभः अपेक्षितः अस्ति ।
तृतीयम्, वित्तीयक्षेत्रे सम्बद्धाः अवसराः अपेक्षा अस्ति यत् नीतयः शेयरबजारस्य स्थिरविकासस्य समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणं करिष्यन्ति, वित्तीयसम्पत्तिनिवेशकम्पनीषु इक्विटीनिवेशस्य प्रायोगिकव्याप्तेः विस्तारं प्रवर्धयिष्यन्ति, "उत्थापनं, निवेशनं, प्रबन्धनं, निर्गमनं च" इति चक्रं सुचारुरूपेण करिष्यन्ति। निजीइक्विटी तथा उद्यमपुञ्जनिधिषु, तथा च वित्तीयउद्योगे बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्ति।
चतुर्थं, मौद्रिकनीतिः आरआरआर-व्याजदरेषु कटौतीं करोति । , वास्तविक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य च समर्थनं कुर्वन्ति, आर्थिकवृद्धेः अपेक्षाः स्थिरं कुर्वन्ति, तथा च व्याजदरे कटौतीचक्रं आरभ्य फेडरल रिजर्वस्य उपरि आरोपयन्ति,उत्तमऐतिहासिकप्रदर्शनयुक्ताः उद्योगाः, यथा औषधविज्ञानं जीवविज्ञानं च, विद्युत्साधनम् इत्यादयः क्षेत्राणि।
आन्तरिकविदेशीयदीर्घकालीननिधिः निरन्तरं नियोजितः अस्ति
नीतिसमर्थनस्य अतिरिक्तं अस्मिन् वर्षे दीर्घकालीनपूञ्जीविपरीतविन्यासस्य लक्षणम् अपि अतीव स्पष्टम् अस्ति ।
१७ सितम्बर् दिनाङ्के सायं एसडीआईसी पावर इत्यनेन एकां घोषणां जारीकृतं यत् ७ अरब युआन् इत्यस्मात् अधिकं न संग्रहीतुं रणनीतिकनिवेशकानां परिचयं च कर्तुं राष्ट्रियसामाजिकसुरक्षाकोषाय भागं निर्गन्तुं योजना अस्ति। ११ जुलै दिनाङ्के चीन-परमाणुशक्तिः घोषितवती यत् सामाजिकसुरक्षाकोषाय १२ अरब-युआन्-रूप्यकाणि संग्रहीतुं योजना अस्ति । सामाजिकसुरक्षाप्रतिष्ठानस्य सामरिकनिवेशकरूपेण परिचयस्य विषये एसडीआईसी पावर इत्यनेन उक्तं यत् मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशस्य समर्थनार्थं एषा अग्रणीप्रथा अस्ति, तथा च राज्यपरिषदः आवश्यकतानां कार्यान्वयनार्थं अपि महत्त्वपूर्णः उपायः अस्ति सूचीकृतकम्पनीनां गुणवत्तायां सुधारः। अस्मिन् विषये अस्मिन् सार्वजनिकलेखे अपि प्रकाशितम् अस्ति "the "national team" takes a strong shot! एतयोः बीजिंग-कम्पनीयोः कृते प्रायः २० अरबं धनं निर्दिश्यते! ", उपर्युक्तवार्तायाः विस्तृतविश्लेषणं, प्रतिवेदनं च कृतवान् ।
सामाजिकसुरक्षानिधिनां अतिरिक्तं "राष्ट्रीयदलस्य" विशिष्टप्रतिनिधित्वेन केन्द्रीयहुइजिन् इत्यनेन अस्मिन् वर्षे आरभ्य प्रतिचक्रीयरूपेण स्वस्य धारणानां वर्धनार्थं ईटीएफ-इत्यस्य उपयोगः अपि कृतः विण्ड्-आँकडानां अनुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते सेण्ट्रल् हुइजिन्-संस्थायाः कुलम् २२३.२०६ अरब ईटीएफ-शेयराः आसन्, यत् २०२३ तमस्य वर्षस्य अन्ते १३५.५८८ अरब-शेयर-वृद्धिः अभवत्, ईटीएफ-धारणानां कुल-विपण्यमूल्यं च ५७० आसीत् अरब युआन।
अस्मिन् वर्षे रोगी पूंजीबीमानिधिनां इक्विटीविनियोगः अपि निरन्तरं वर्धितः अस्ति।वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य आँकडानुसारम् अस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् प्रयुक्तस्य बीमाकम्पन्योः धनस्य शेषं ३०.८७ खरब युआन् यावत् अभवत्. निवेशनिधिः १.७ खरब युआन् आसीत्, २०२३ तमस्य वर्षस्य अन्ते १३६.८५६ अरब युआन् वृद्धिः वर्षस्य अन्ते १६९.३६८ अरब युआन् वृद्धिः अभवत्, ११.०४% वृद्धिः
न केवलं घरेलुपुञ्जी तेषां परिनियोजनं त्वरयति, अपितु विदेशीयवित्तपोषितसंस्थाः अपि ए-शेयरस्य निरन्तरं "समर्थनं" कुर्वन्ति । चीन प्रतिभूति नियामक आयोगस्य जालपुटस्य आँकडानुसारं, अस्मिन् वर्षे प्रथमाष्टमासेषु ५० विदेशीयवित्तपोषितसंस्थाः योग्यविदेशीयनिवेशकाः (qfii) इति अनुमोदिताः, qfii-सङ्ख्या च ८४८ अभवत् . तस्मिन् एव काले spdb axa fund, ब्रिटिश-सम्पत्त्याः प्रबन्धन-विशालकायः m&g investment company, american kingsoft fund च क्रमशः चीनीय-स्टॉक-सम्बद्धानां उत्पादानाम् आरम्भस्य घोषणां कृतवन्तः, यत् चीनीय-विपण्ये विदेशीय-संस्थानां विश्वासं प्रदर्शयति, तदपि सूचयति च भविष्ये ए-शेयर-विपण्ये बृहत्-प्रमाणेन निधिः भवितुम् अर्हति ।