2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाइना सिक्योरिटीज जर्नल् इत्यस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फेडरल् रिजर्व् अधिकारिणां नवीनतमवक्तव्यैः प्रमुखः संकेतः प्रकाशितः। सेण्ट् लुईस् फेड् अध्यक्षः मुस्सालेमः एकस्मिन् साक्षात्कारे अवदत् यत्, "अमेरिका-अर्थव्यवस्था मया सम्प्रति अपेक्षितापेक्षया दुर्बलता भवितुम् अर्हति, श्रम-बाजारः अपि अपेक्षितापेक्षया दुर्बलः भवितुम् अर्हति । यदि एतत् भवति तर्हि व्याज-दर-कटनस्य द्रुततर-गतिः उचितः भवितुम् अर्हति ."
वर्तमान अमेरिकी महङ्गानि दरं निरन्तरं शीतलं भवति तथा च फेडरल् रिजर्वस्य २% लक्ष्यस्य समीपे अस्ति एतेन प्रभाविताः व्यापारिणः दावान् कुर्वन्ति यत् फेडरल् रिजर्व् नवम्बरमासे द्वितीयवारं व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति। व्याजदरस्य वायदा अनुबन्धाः सम्प्रति नवम्बरमासे ५० आधारबिन्दुदरेषु कटौतीयाः ५४% सम्भावनां प्रतिबिम्बयन्ति ।
ज्ञातव्यं यत् आगामिसप्ताहे फेडस्य अध्यक्षेन पावेल् इत्यनेन नेतृत्वे फेड्-अधिकारिणः एकैकं पश्चात् भाषणं दास्यन्ति, आगामिशुक्रवासरे रात्रौ बीजिंग-समये प्रकाशितं सेप्टेम्बरमासस्य अमेरिकी-अ-कृषि-वेतनसूची-रिपोर्ट् अपि अस्य दिशायाः अधिकसूचनानि प्रदास्यति फेडस्य अनन्तरं मौद्रिकनीतिः।
२८ दिनाङ्के चाइना सिक्योरिटीज जर्नल् इत्यस्य प्रतिवेदनानुसारं फेड्-अधिकारिणः केचन सुरागं दत्तवन्तः यत् फेड् अग्रे कदा कियत् च व्याजदरेषु कटौतीं करिष्यति इति।
सेण्ट् लुईस् फेड् अध्यक्षः मुसालेमः तेषु अधिकारिषु अन्यतमः आसीत् यः अस्मिन् मासे प्रारम्भे अस्मिन् वर्षे बहुविधदरकटनस्य भविष्यवाणीं कृतवान् । पूर्वसमये सेप्टेम्बर्-मासस्य २७ दिनाङ्के सः स्वमतं प्रकटितवान् यत् अमेरिकीव्यापारक्षेत्रं सम्प्रति "उत्तमस्थितौ" अस्ति तथा च व्यावसायिकक्रियाकलापाः सामान्यतया "स्थिराः" सन्तिसः अपि अवदत् यत् बृहत्-परिमाणेन परिच्छेदाः शीघ्रमेव आगमिष्यन्ति इव न दृश्यन्ते। परन्तु सः स्वीकृतवान् यत् फेड-सङ्घस्य सम्मुखे ये जोखिमाः सन्ति तेषां कृते व्याजदरेषु शीघ्रं कटौतीं कर्तुं आवश्यकता भवितुम् अर्हति "अमेरिका-अर्थव्यवस्था अपेक्षितापेक्षया दुर्बलः भवितुम् अर्हति, श्रम-विपण्यं च अपेक्षितापेक्षया दुर्बलतरं भवितुम् अर्हति । यदि एतत् एवम् अस्ति तर्हि व्याजदरे कटौती उचिता भवेत्।"
मुस्लेमः अवदत् - ."अधुना सर्वाधिकं महत्त्वपूर्णं वस्तु ब्रेकस्य 'पादपैडल' उद्धर्तुं, यत् क्रमेण मौद्रिकनीतिं न्यूनप्रतिबन्धकं कर्तुं भवति।"
वस्तुतः अमेरिकादेशेन अद्यतनमहङ्गानि-दत्तांशैः फेडरल्-रिजर्व-संस्थायाः द्रुततरदर-कटनस्य विपण्य-अपेक्षा अपि वर्धिता अस्ति ।
स्थानीयसमये २७ सितम्बर् दिनाङ्के फेडरल् रिजर्वस्य प्रियः महङ्गानि सूचकः अगस्तमासस्य व्यक्तिगत उपभोगव्ययमूल्यसूचकाङ्कः (pce) प्रकाशितः । आँकडा दर्शयति यत् अगस्तमासे अमेरिकी पीसीई मूल्यसूचकाङ्कः वर्षे वर्षे २.२% वर्धितः, अपेक्षितस्य २.३% अपेक्षया न्यूनः, पूर्वमूल्येन २.५% इत्यस्मात् महत्त्वपूर्णतया न्यूनः, मासे मासे ०.१% वर्धितः; अपेक्षाः पूर्वमूल्यापेक्षया ०.२% न्यूनाः च । खाद्य-ऊर्जा-मूल्यानि विहाय अगस्त-मासे अमेरिकी-कोर-पीसीई-मूल्य-सूचकाङ्कः मासे मासे ०.१% वर्धितः, यत् मे-मासात् न्यूनतमं वृद्धिः अभवत्, अपेक्षितापेक्षया ०.२% च न्यूनम्
उद्योगस्य अन्तःस्थजनाः अवदन् यत् अगस्तमासे अमेरिकी-अन्तर्निहित-महङ्गानि, अमेरिकी-कोर-पीसीई-मूल्यसूचकाङ्कः च पूर्वमासात् किञ्चित् वर्धितः, येन अमेरिकी-अर्थव्यवस्था शीतला भवति इति प्रकाशयति ब्याजदरस्य वायदाव्यापारिणः नवम्बरमासे फेडद्वारा २५ आधारबिन्दुदरे कटौतीयाः अपेक्षया किञ्चित् अधिका सम्भावना पश्यन्ति।
ज्ञातव्यं यत् आगामिसप्ताहे फेडस्य अध्यक्षेन पावेल् इत्यनेन नेतृत्वे फेड्-अधिकारिणः एकैकं पश्चात् भाषणं दास्यन्ति, आगामिशुक्रवासरे रात्रौ बीजिंग-समये प्रकाशितं सेप्टेम्बरमासस्य अमेरिकी-अ-कृषि-वेतनसूची-रिपोर्ट् अपि अस्य दिशायाः अधिकसूचनानि प्रदास्यति फेडस्य अनन्तरं मौद्रिकनीतिः।
वर्तमान अमेरिकी महङ्गानि दरं निरन्तरं शीतलं भवति तथा च फेडरल् रिजर्वस्य २% लक्ष्यस्तरस्य समीपे अस्ति एतेन प्रभाविताः व्यापारिणः दावान् कुर्वन्ति यत् फेडरल् रिजर्व् नवम्बरमासे द्वितीयवारं व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति।
नवीनतमस्य ब्लूमबर्ग् सर्वेक्षणस्य अनुसारं अर्थशास्त्रज्ञाः सम्प्रति अपेक्षां कुर्वन्ति यत् अमेरिकी महङ्गानि २०२५ तमस्य वर्षस्य आरम्भे फेडरल् रिजर्वस्य लक्ष्यं प्राप्स्यति, यदा तु बेरोजगारीदरः किञ्चित् वर्धयितुं शक्नोति, यत् फेडरल् रिजर्व् इत्यनेन गतसप्ताहे प्रकाशितस्य नवीनतमस्य पूर्वानुमानस्य सङ्गतम् अस्ति
यदि फेड नवम्बरमासे व्याजदरेषु अन्यतमं ५० आधारबिन्दुभिः कटौतीं कर्तुम् इच्छति तर्हि महङ्गानि आँकडानि तेषां कृते बाधकं न भविष्यन्ति। "वास्तवतः महङ्गानि यथा शीघ्रं शीतलं भवति तथा तथा तेषां शीघ्रं दरं कटयितुं अधिकं प्रोत्साहनं भवति।"
सम्प्रति ब्याजदरस्य वायदा अनुबन्धाः नवम्बरमासे ५० आधारबिन्दुदरेषु कटौतीयाः ५४% सम्भावनां प्रतिबिम्बयन्ति, यदा तु २५ आधारबिन्दुदरेषु कटौतीयाः सम्भावना ४६% यावत् एव वर्तते
परवाहं न कृत्वा व्यापारिणः सट्टेबाजीं कुर्वन्ति यत् वर्तमानकाले ४.७५% तः ५.००% पर्यन्तं नीतिदरः वर्षस्य अन्ते ७५ आधारबिन्दुपर्यन्तं पतति, २०२५ तमस्य वर्षस्य मध्यभागे ३.००% तः ३.२५% पर्यन्तं च पतति
परन्तु इन्वेस्टर्स् एज इत्यस्य इक्विटीज-बाजार-प्रमुखः जॉन् चोङ्ग् इत्यनेन उक्तं यत् यदा मार्केट्-संस्थाः अपेक्षां कुर्वन्ति यत् फेड्-संस्थायाः नवम्बर-मासस्य बैठक्यां व्याजदरेषु अन्यैः ५० आधार-बिन्दुभिः कटौतीं करिष्यति, तदा नवीनतम-पीसीई (व्यक्तिगत-उपभोग-व्यय)-आँकडानां गहनतया अवलोकनेन क अधिकं सूक्ष्मचित्रम्। हेडलाइन पीसीई इत्यस्य न्यूनता महङ्गानि अन्तर्निहितं मुखौटं करोति ये अवशिष्टाः सन्ति, यतः तीव्रः न्यूनता ऊर्जाव्ययस्य न्यूनतायाः, वस्तूनाम् अपस्फीतेः च कारणेन अभवत्
अतः जॉन् चोङ्ग इत्यस्य मतं यत्,शीर्षकदत्तांशतः परं फेडस्य अन्यस्य ५० आधारबिन्दुकटने त्वरितस्य कारणं अल्पम् अस्ति ।
दैनिक आर्थिक समाचार व्यापक चीन प्रतिभूति जर्नल, दलाली चीन
अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।
दैनिक आर्थिकवार्ता