वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य उत्तराणि समाचारं कवरयन्ति : बीमाकम्पनीभ्यः व्यक्तिगतपेंशनव्यवस्थायाः अनुकूलानि नवीनपदार्थानि विकसितुं आवश्यकम् अस्ति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कवर न्यूज रिपोर्टर झांग xinxin dai rui
२७ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "बीमा-उद्योगस्य उच्चगुणवत्ता-विकासाय प्रवर्धयितुं पर्यवेक्षणस्य सुदृढीकरणस्य जोखिमनिवारणस्य च विषये राज्यपरिषदः अनेकाः मताः" इति परिचयस्य कृते राज्यपरिषदः नीतीनां विषये नियमितरूपेण वृत्तान्तः आयोजितः राज्यप्रशासनस्य वित्तीयपर्यवेक्षणस्य व्यक्तिगतबीमापर्यवेक्षणविभागस्य निदेशकः लुओ यान्जुन् इत्यनेन कवरसमाचारसञ्चारकस्य प्रश्नस्य उत्तरे उक्तं यत् बीमाकम्पनीभ्यः नूतनानि अनन्यपदार्थानि विकसितुं आवश्यकानि सन्ति ये व्यक्तिगतपेंशनव्यवस्थायाः अनुकूलतां प्राप्नुवन्ति, विशेषतः बीमायाः सुविधां सुधारयितुम्।
लुओ यांजुन, वित्तीय पर्यवेक्षण राज्य प्रशासन के व्यक्तिगत बीमा पर्यवेक्षण विभाग के निदेशक। चित्रस्य स्रोतः : guoxin.com
कवर न्यूज रिपोर्टरः झाङ्ग ज़िन्क्सिन् इत्यनेन पृष्टम्। चित्रस्य स्रोतः : guoxin.com
लुओ यांजुन् इत्यनेन उक्तं यत् मम देशस्य पेन्शनबीमायाः त्रयः स्तम्भाः प्रथमस्तम्भः, मूलभूतः पेन्शनबीमा, उद्यमवार्षिकी तथा व्यावसायिकवार्षिकी तथा तृतीयस्तम्भः, व्यक्तिगतपेंशनव्यवस्थाः तथा च विविधाः वाणिज्यिकपेंशनवित्तीयसेवाः
सा परिचयं दत्तवती यत् बीमाकम्पनीभिः प्रदत्तानां तृतीयस्तम्भस्य उत्पादानाम् मुख्यवर्गद्वयं वर्तते प्रथमः वर्गः करलाभान् भोक्तुं शक्नुवन्ति उत्पादाः सन्ति, ये व्यक्तिगतपेंशनउत्पादाः सन्ति। २०२२ तमे वर्षात् आरभ्य अयं व्यवसायः प्रायोगिकः भविष्यति ।३६ नगरेषु प्रत्येकं व्यक्तिः प्रतिवर्षं १२,००० युआन् यावत् सीमां यावत् करपूर्वव्ययः कर्तुं शक्नोति ।
द्वितीयप्रकारस्य उत्पादाः उत्पादाः सन्ति येषु करप्रोत्साहनं न भवति, यत्र वार्षिकीबीमा, अनन्यव्यापारिकपेंशनबीमा, वाणिज्यिकपेन्शनाः इत्यादयः सन्ति एतेषु केचन उत्पादाः बीमाकम्पनीनां पारम्परिकव्यापाराः सन्ति, केचन च विगतवर्षद्वये प्रारब्धाः प्रायोगिकपरियोजनाः सन्ति .
"कतिपयमताः" "व्यापारिकबीमावार्षिकीणां सशक्ततया विकासं" प्रस्तावन्ति । सा व्याख्यातवती यत् "व्यावसायिकबीमावार्षिकी" इति बीमाकम्पनीभिः विकसितानां तृतीयस्तम्भानां उत्पादानाम् सामूहिकं नाम अस्ति यस्य उद्देश्यं वाणिज्यिकपेंशनबीमायाः तस्य कार्याणां च विषये जनानां अवगमनं वर्धयितुं, उद्योगस्य ब्राण्ड्-निर्माणार्थं च प्रयत्नः करणीयः जनसमूहेन विश्वसिति ।
"व्यावसायिकवार्षिकीः भिन्नाः सन्ति तथा च मूलभूतपेंशनबीमायाः प्रथमस्तम्भेन सह सम्बद्धाः सन्ति, उद्यमवार्षिकीणां द्वितीयस्तम्भेन व्यावसायिकवार्षिकीनाञ्च, यत् तृतीयस्तम्भे मुख्यभूमिकां उत्तमरीत्यां कर्तुं बीमाकम्पनीनां मार्गदर्शने सहायकं भविष्यति।
सा अवदत् यत् अग्रिमे चरणे वित्तीयनिरीक्षणस्य राज्यप्रशासनं वाणिज्यिकबीमावार्षिकीणां अभिप्रायं विस्तारं च वैज्ञानिकरूपेण परिभाषितुं समर्थननीतयः शीघ्रमेव प्रवर्तयिष्यति, तथा च बीमाकम्पनयः एक्चुअरीप्रौद्योगिक्यां, दीर्घकालीनउत्पादस्य, स्वलाभानां पूर्णं क्रीडां दातुं प्रोत्साहयिष्यति विकासः, तथा च दीर्घकालीनपूञ्जीप्रबन्धनं जनान् समृद्धान् विविधान् च पेन्शनं प्रदातुं संरक्षणं तथा च अन्तरकालिकवित्तीयनियोजनसेवाः।
व्यक्तिगतपेन्शनस्य दृष्ट्या बीमाकम्पनीभ्यः समावेशीत्वस्य सुविधायाः च सिद्धान्तानां पालनम्, व्यक्तिगतपेंशनव्यवस्थायाः अनुकूलतां कृत्वा नूतनानि अनन्यपदार्थानि विकसितुं, विशेषतया बीमायाः सुविधायां सुधारः च आवश्यकः भवति
उत्पादरूपस्य दृष्ट्या बीमाकम्पनीनां समर्थनं भवति यत् ते नूतनानि उत्पादानि निर्मातुं शक्नुवन्ति ये अवगन्तुं सरलाः, सुरक्षिताः, दृढाः च सन्ति, तथा च भिन्नवयसः ग्राहकानाम्, जोखिमप्राथमिकतानां च विभेदितानां आवश्यकतानां पूर्तये लचीलाः राजस्वविधयः सन्ति
सा अपि अवदत् यत् बीमाकम्पनयः उत्पादपरिवर्तनं त्वरितुं, प्लवमान-आय-उत्पादानाम् विकासाय, ग्राहकानाम् वैज्ञानिक-प्रभावि-जीवन-चक्र-व्यक्तिगत-संरक्षणं वित्तीय-नियोजनं च "व्यक्तिगत-संरक्षणम् + गारण्टीकृत-लाभाः +" इत्यादिभिः बहु-कार्यात्मक-डिजाइन-द्वारा सुधारयितुम् प्रोत्साहितव्याः floating income" विश्वसनीयता स्थिरता च, ग्राहकानाम् बीमाकम्पनीनां च परस्परं लाभं विजय-विजय-परिणामं च प्राप्तुं, ग्राहकानाम् मनःशान्तिं, विश्वसनीयं कम्पनी, उष्ण-उद्योगं च प्राप्तुं शक्नोति