समाचारं

अस्मिन् सप्ताहे संस्थाः येषु स्टॉकेषु केन्द्रीभवन्ति ते अत्र सन्ति, कृपया समये एव तान् संग्रहयन्तु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे संस्थानां व्यक्तिगत-स्टॉक-विषये नवीनतमं ध्यानं प्रकाशं प्राप्तम् ।

अधुना ए-शेयर-पूञ्जी-विपण्ये अनुकूलनीतयः बहुधा निर्गताः, विपण्य-भावना च तीव्रगत्या पुनः उत्थिता अस्ति । अस्मिन् सप्ताहे शाङ्घाई-समष्टिसूचकाङ्कः १२.८% वर्धितः, विश्वे प्रथमस्थानं प्राप्तवान् । उद्योगस्य दृष्ट्या शेनवान् इत्यस्य प्रथमस्तरीयाः उद्योगाः अस्मिन् सप्ताहे सर्वत्र वर्धिताः, यत्र खाद्य-पेय-सेवा, गैर-बैङ्क-वित्तं, अचल-संपत्तिः च उभयनगरेषु लाभस्य अग्रणीः सन्ति, यत्र साप्ताहिक-वृद्धिः २०% अधिका अभवत् बाजारस्य फलकत्वेन प्रतिभूतिविश्लेषकाणां विपण्यस्य व्यक्तिगत-स्टॉकस्य च विषये स्वस्य अनुसन्धानस्य निर्णयस्य च महत्त्वपूर्णं मार्गदर्शकं महत्त्वम् अस्ति ।

securities times·databao इत्यस्य आँकडानुसारम् अस्मिन् सप्ताहे (23 सितम्बर् तः 27 सितम्बर पर्यन्तं) 64 संस्थानां कुलम् 403 रेटिंग् कृतम्, तथा च कुल 303 स्टॉक्स् "buy" रेटिंग् दत्तम् (buy, overweight, highly recommended, प्रस्तावित)।

यस्मिन् संस्थागतं सर्वाधिकं ध्यानं वर्तते तत् जिफेङ्ग् शेयर्स् इति, यस्य रेटिङ्ग् १३ संस्थाभिः कृतम् अस्ति तदतिरिक्तं kweichow moutai, haitian flavors, qiaqia food इत्यादीनां खाद्य-पेय-भण्डारस्य मूल्याङ्कनं २ तः अधिकैः संस्थाभिः कृतम् अस्ति ।

ए-शेयर स्टॉक राजा रीसेट्: kweichow moutai बाजार मूल्यं 2 खरब युआन अतिक्रान्त

मोटरवाहनसीटेषु घरेलुनेता जिफेङ्गकम्पनी लिमिटेड् संस्थाभ्यः ध्यानं प्राप्तवती अस्ति। २२ सितम्बर् दिनाङ्के सायं कम्पनी घोषितवती यत् तस्याः होल्डिङ्ग् सहायककम्पनी ग्रामर इत्यनेन टोलेडो मोल्डिङ्ग् एण्ड् डाई कम्पनी ("टीएमडी कम्पनी") इत्यस्य १००% भागं एपीसी इत्यस्मै प्रारम्भिकलेनदेनमूल्येन ४० मिलियन अमेरिकीडॉलर् विक्रेतुं योजना कृता अस्ति

अस्य व्यवहारस्य २०२४ तमे वर्षे जिफेङ्ग-शेयर्स् इत्यस्य कार्यप्रदर्शने अधिकः प्रभावः भविष्यति । प्रारम्भिकगणनानुसारं कम्पनीयाः २८ कोटि युआन् तः ३८ कोटि युआन् यावत् हानिः भविष्यति इति अपेक्षा अस्ति, यत् २०२३ तमे वर्षे २०४ मिलियन युआन् शुद्धलाभात् अधिकं भविष्यति

अक्टोबर् २०१८ तमे वर्षे जिफेङ्ग् शेयर्स् इत्यस्य मतं आसीत् यत् टीएमडी कम्पनीयाः अधिग्रहणद्वारा ग्रामरः थर्मोप्लास्टिक-अनुप्रयोगस्य क्षेत्रे स्वस्य उत्पाद-विभागस्य, प्रक्रिया-प्रौद्योगिक्याः च महत्त्वपूर्णतया विस्तारं कर्तुं शक्नोति, उत्तर-अमेरिकायां स्वस्य विपण्यस्थानं वर्धयितुं, लाभस्य लक्ष्यं च प्राप्तुं शक्नोति इदानीं कर्षणं जातम् इव दृश्यते।

परन्तु टीएमडी कम्पनी पूर्वं ग्रामरस्य कृते महत्त्वपूर्णः रक्तस्रावबिन्दुः आसीत्, ततः परं ग्रामरस्य प्रदर्शने पुनर्प्राप्त्यर्थं अधिकं लचीलता भविष्यति, अनेके संस्थाः च तस्य पुष्टिं कृतवन्तः।

झोङ्गताई सिक्योरिटीज इत्यनेन अस्मिन् सन्दर्भे उक्तं यत् विदेशेषु हानिषु भारं विनिवेशयितुं योजनायाः अनन्तरं जिफेङ्गसीट् इत्यस्य मोक्षबिन्दुः विदेशेषु च द्विगुणलाभः प्राप्तः अस्ति इति अपेक्षा अस्ति यत् २०२४ तः २०२६ पर्यन्तं कम्पनीयाः शुद्धलाभः मूलकम्पनीयाः कारणं भवति टीएमडी-निष्कासनेन उत्पन्नं हानिं विहाय) क्रमशः 430 मिलियन युआन्, 1.14 अरब युआन्, 1.45 अरब युआन् च भवन्ति त्रिवर्षीयवृद्धिदराः क्रमशः 109%, 167%, 27% च सन्ति। रेटिंग्।

कैयुआन् सिक्योरिटीज इत्यनेन अपि उक्तं यत् जिफेङ्ग-शेयरस्य लाभप्रदतायाः उपरि निरन्तरं संशोधनं भविष्यति, यत्र मूलकम्पन्योः कारणं शुद्धलाभः २०२४ तः २०२६ पर्यन्तं क्रमशः ६३ मिलियन युआन्, ८११ मिलियन युआन्, १.२९९ अरब युआन् च भविष्यति इति अपेक्षा अस्ति

अस्मिन् सप्ताहे मद्यक्षेत्रं पुनरुत्थानस्य अग्रणी अभवत्, सप्ताहे क्वेइचो मौटाई २८.९%, सप्ताहे शिशियुआन् च प्रायः २५% वृद्धिः अभवत् नीति-उत्प्रेरकानाम् अतिरिक्तं राष्ट्रियदिवसस्य अवकाशस्य आगमनेन उपभोक्तृक्षेत्रे उत्सवस्य प्रभावः अभवत्, मद्यक्षेत्रे च सामूहिकरूपेण पुनः उछालः अभवत्

२७ सितम्बर् दिनाङ्के क्वेइचो मौटाई इत्यस्य विपण्यमूल्यं २ खरब युआन् इत्येव अतिक्रान्तवान् तथा च एकवारं पुनः ए-शेयर-समूहस्य सूचीयां शीर्षस्थाने अभवत् क्वेइचौ मौताई इत्यनेन पूर्वं चालनानां संयोजनं कृतम् आसीत् : एकतः कम्पनी पुनः क्रयणस्य योजनां कृतवती shares for 3 billion to 6 billion yuan , शेयर्स् पुनःक्रयणं कृत्वा स्टॉकमूल्यं स्थिरीकर्तुं बाजारमूल्यप्रबन्धनं अनुकूलनं, यत् सूचीकरणात् परं प्रथमं पुनर्क्रयणम् आसीत्, अन्यतरे, kweichow moutai इत्यस्य बृहत्पेटिकानां आपूर्तिं स्थगयित्वा वाइनमूल्यानि स्थिरीकृतवान् तथा अनपैकिंग् आदेशं निरसयन्। एतेन कदमेन निवेशकानां विश्वासः बहु सुधरितः, डोङ्गगुआन् सिक्योरिटीज, सूचोव सिक्योरिटीज इत्यादीनां बहवः संस्थाः सकारात्मकं मूल्याङ्कनं दत्तवन्तः ।

अद्यतनकाले सूचीकृतानां मद्यकम्पनीनां सङ्ख्यायाः कार्यप्रदर्शनस्य वृत्तान्तस्य, शोधसंस्थानां च माध्यमेन स्वस्य २०२४ तमस्य वर्षस्य व्यावसायिकलक्ष्यसमाप्तिस्थितिः लक्ष्यरणनीतयः च प्रकटिताः सन्ति हुआइ'आन् मद्यस्य नेता जिन् शियुआन् मद्य उद्योगस्य २०२४ वार्षिकं लक्ष्यं १२.२ अरब युआन् राजस्वं भवति, तथा च अर्धवर्षस्य प्रदर्शनं प्राप्तम्, यत् पूर्णवर्षस्य लक्ष्यस्य ६०% समीपे अस्ति अरब युआन्, प्रायः ६७% सम्पन्नम्, पूर्णवर्षस्य कार्यप्रदर्शनस्य लक्ष्यं च प्राप्तम् अस्ति निश्चयः स्पष्टः अस्ति ।

गुओहाई सिक्योरिटीज इत्यनेन उक्तं यत् सः जिन्शियुआन् इत्यस्य भविष्यस्य विकासस्य लचीलापनस्य विषये आशावादी अस्ति तथा च "क्रयणम्" इति रेटिंग् निर्वाहयति।

सीमापार-गणना-विद्युत्-भण्डारः राज्यस्वामित्वयुक्तानां सम्पत्ति-पृष्ठभूमिना सह पुनः उत्थापितः भवति

अस्मिन् सप्ताहे चाइना मेटलर्जिकल कार्पोरेशन, ग्रेट् वाल मोटर्स्, याप् होल्डिङ्ग्स् इत्यादीनां दलालसंस्थाभिः ३ स्टॉक्स् उन्नयनं कृतम् ।

२५ सितम्बर् दिनाङ्के ग्रेट् वाल मोटर्स् इत्यनेन घोषितं यत् द्वितीयपीढीयाः हवल एच् ९ आधिकारिकतया प्रक्षेपणं कृतम् अस्ति तेषु अन्वेषणसंस्करणस्य मूल्यं १९९,९०० युआन्, विस्तारसंस्करणस्य मूल्यं २१५,९०० युआन्, तथा च... extreme version is 229,900 yuan मूल्यं अधिकं न्यूनीकृतम् अस्ति। तदतिरिक्तं उच्चमूल्यकविपण्ये टङ्क-ब्राण्ड् प्रथम-क्रमाङ्कस्य ऑफ-रोड्-ब्राण्ड्-रूपेण दृढतया स्थानं प्राप्नोति । वेस्ट् चाइना सिक्योरिटीजः ग्रेट् वाल मोटरस्य सफलतायाः विषये आशावादी अस्ति यत् सः ब्रेकथ्रू रणनीत्यां उपरि गच्छति, तथा च स्वस्य रेटिंग् "क्रयणम्" इति वर्धितवान् ।

याप कम्पनी लिमिटेडः वाहनभागानाम् कृते विदेशेषु गमनस्य अग्रणी अस्ति, यत्र निरन्तरं उच्चलाभांशः, वृद्धिक्षमता च अस्ति । कम्पनी २०१८ तमे वर्षे सूचीकृतेः अनन्तरं निरन्तरं लाभांशं दातुं आग्रहं कृतवती अस्ति ।अस्मिन् वर्षे अपि प्रथमं अन्तरिमलाभांशं प्रारब्धवती, यत्र सञ्चितनगदलाभांशः १.६६८ अरब युआन् यावत् अभवत्, औसतलाभांशदरः ५६.६१% च अभवत्

चाइना पोस्ट सिक्योरिटीज इत्यनेन उक्तं यत् २०२४ तमे वर्षे कम्पनीयाः लाभांशदरः सूचीकरणात् परं औसतस्तरं निर्वाहयितुं शक्नोति इति कल्पयित्वा २०२४ तमे वर्षे कम्पनीयाः कृते तस्य लाभस्य पूर्वानुमानस्य अनुसारं वर्तमानस्य शेयरमूल्यं ४.८५% लाभांशदरेण सह सङ्गतं भवति, यस्य लाभांशनिवेशमूल्यं अधिकं भवति , तथा च रेटिंग् "क्रयणम्" इति उत्थापितं भवति ।

तदतिरिक्तं, अस्मिन् सप्ताहे २ तः अधिकैः संस्थाभिः मूल्याङ्कितानां स्टॉकानां मध्ये ९ स्टॉकानां नवीनतमसमापनमूल्येषु संस्थाभिः पूर्वानुमानितस्य लक्ष्यमूल्येन तुलने ३०% अधिकस्य वृद्धेः स्थानं वर्तते, येषु चीनरेलवे आपत्कालीनकक्षः अस्ति ५०% अधिकवृद्ध्यर्थम् ।

huatie emergency इत्यनेन अद्यतननिवेशकपरस्परक्रियामञ्चे उक्तं यत् कम्पनीयाः वर्तमानः कम्प्यूटिंगशक्तिव्यापारः सुचारुतया प्रगतिशीलः अस्ति, यत्र नवहस्ताक्षरितकम्प्यूटिंगविद्युत्सेवासन्धिनां कुलमूल्यं 2.018 अरब युआन् अस्ति, यत् 3-5 अवधिपर्यन्तं दीर्घकालीनगणनाशक्तिसेवाः प्रदाति वर्षाः। अनुबन्धस्य कार्यप्रदर्शनस्य कम्पनीयाः कार्यप्रदर्शने सकारात्मकः प्रभावः भविष्यति इति अपेक्षा अस्ति ।

अस्मिन् वर्षे जुलैमासे हुआटी आपत्कालस्य नियन्त्रकभागधारकस्य हाइकोङ्ग औद्योगिकनिवेशरूपेण परिवर्तनस्य अनन्तरं वास्तविकनियंत्रकं हैनान् राज्यस्वामित्वयुक्तं सम्पत्तिपर्यवेक्षणप्रशासनआयोगे परिवर्तितम् हैनन् इत्यस्य राज्यस्वामित्वयुक्तैः सम्पत्तिभिः समर्थितः हुआटी इत्यस्य आपत्कालीनवित्तपोषणस्य दबावः क्रमेण न्यूनीकरिष्यते, तथा च उपकरणपट्टेदारीव्यापारस्य तथा कम्प्यूटिंगविद्युत्पट्टेव्यापारविन्यासस्य विकासे अधिकं त्वरिततां जनयिष्यति इति अपेक्षा अस्ति। शेयरमूल्यप्रवृत्तितः न्याय्यं चेत्, कम्पनीयाः शेयरमूल्यं २३ सितम्बर् दिनाङ्के मेमासस्य उच्चतमस्थानात् प्रायः ४०% पुनः अनुसृत्य, अस्मिन् सप्ताहे अन्तिमचतुर्णां व्यापारदिनेषु १७% अधिकं वर्धितम्

प्रतिवेदन/प्रतिक्रिया