2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे सिङ्घुआ पीबीसी मुख्यअर्थशास्त्रज्ञमञ्चस्य आयोजनं बीजिंगनगरे २८ सितम्बर् दिनाङ्के अभवत् । ऊर्जाप्रतिष्ठानस्य मुख्यकार्यकारी चीनदेशस्य अध्यक्षः च ज़ौ जी इत्यनेन "जलवायुपरिवर्तनं, नवीनऊर्जाउद्योगपरिवर्तनं, आर्थिकदृष्टिकोणं च" इति विषये केन्द्रितं भाषणं च उपस्थितम्, प्रदत्तम् च
भाषणस्य प्रतिलिपिः निम्नलिखितम् अस्ति ।
ज़ौ जी - अस्मिन् विषये अत्यधिकं सामग्री अस्ति, अतः अहं अतीव सरलं स्थापयिष्यामि।
प्रथमं जलवायुपरिवर्तनस्य सम्बोधनस्य, अर्थव्यवस्थायाः उन्नयनस्य च तात्कालिकतायाः आरम्भः करणीयः एषः एव तार्किकः आरम्भबिन्दुः | जलवायुपरिवर्तनस्य तात्कालिकता अर्थव्यवस्थायाः उन्नयनस्य तात्कालिकता च मिलित्वा अन्ततः "माङ्गेन" निर्धारितं भवति, तथा च विपण्यस्य प्रभावी माङ्गलिका भवितुम् अर्हति
एतयोः आपत्कालयोः मध्ये समाधानं कर्तुं मुख्यः विषयः ऊर्जारूपान्तरणम् अस्ति, यत् मुख्यतया जीवाश्म ऊर्जातः मुख्यतया अजीवाश्म ऊर्जां प्रति स्थानान्तरणं भवति दृश्यैः सौरशक्त्या च प्रतिनिधितस्य नूतन ऊर्जा-उद्योगस्य, अवश्यं च परमाणु-ऊर्जायाः जैव-द्रव्य-ऊर्जायाः च महत्त्वपूर्णा ऊर्ध्वगामिनी प्रवृत्तिः अस्ति, विशेषतः दृश्यानां च अग्रणीत्वं आवश्यकम् इति न संशयः तदतिरिक्तं ऊर्जा-अन्त-उपयोगक्षेत्राणि सन्ति, यथा औद्योगिकनिर्माणं, परिवहनविद्युत्करणं च, येषां एकत्र बन्धनं, बण्डल् च करणीयम् ।
तेषां विकासः अप्रत्याशितः आसीत् । अहं बहु स्पष्टतया स्मरामि यत् तस्मिन् समये अहं विशेषदूतस्य ज़ी झेन्हुआ इत्यस्य कृते कुज्नेट्स् वक्रं आकर्षितवान् यत् चीनदेशः निश्चितरूपेण स्वस्य शिखरं प्राप्स्यति, चीनदेशस्य च शिखरं प्राप्तुं लक्ष्यं भवितुम् अर्हति इति। तदतिरिक्तं प्रतिव्यक्तिं उत्सर्जनस्य आयस्य च शिखरस्तरस्य परिवर्तनशीलप्रवृत्तेः च सम्बन्धः अवधारणानां आधारेण तथा च तत्कालीनस्य अन्यदेशानां अर्थव्यवस्थानां च वास्तविकः अनुभवः इति भासते स्म