समाचारं

चीनदेशस्य अन्तर्जाल-ई-वाणिज्यम् अन्ततः “सम्बद्धम्” अस्ति ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ|हांगकांग स्टॉक रिसर्च सोसाइटी

पाठ|हांगकांग स्टॉक रिसर्च सोसाइटी

अन्तर्जालस्य उत्तमः किं स्यात् ?

उत्तरं सरलम् अस्ति यत् सत्यं संयोजनम्।

२६ सितम्बर् दिनाङ्के मार्केट्-वार्तानुसारं जेडी लॉजिस्टिक्स्, कैनिआओ एक्स्प्रेस् च क्रमशः ताओटियन-जेडी-मञ्चैः सह सम्बद्धौ भविष्यतः । तस्मिन् एव काले jd.com "double 11" इत्यस्मात् पूर्वं alipay भुगतानम् अपि उद्घाटयिष्यति, 13 वर्षाणां अनन्तरं पुनः alibaba इत्यस्य भुक्तिप्रणाल्या सह हस्तं मिलित्वा।

यथा एव एषा वार्ता बहिः आगता, सितम्बर् २७ दिनाङ्के जेडी डॉट कॉम् १८%, जेडी लॉजिस्टिक्स् १६.५२%, अलीबाबा अपि १०% इत्येव वर्धितः । सर्वे सुखिनः इति वक्तुं शक्यते ।

आकाशगतिमानस्य शेयरमूल्यकस्य पृष्ठतः अलीबाबा-जेडी डॉटकॉम्-योः सहकार्यं कृत्वा अन्ये के विवरणाः खनितुं योग्याः सन्ति? भविष्ये चीनस्य प्रौद्योगिकी-उद्योगस्य मुख्यधारा भविष्यति वा एतादृशः सहकार्यः, मुक्तता च?

दिग्गजाः "भित्तिं ध्वस्तं कुर्वन्ति", अलीबाबा, टेन्सेन्ट्, जेडी डॉट कॉम हस्तं मिलित्वा शान्तिं कुर्वन्ति

एकदा व्यापारिणः, मूल्यनिर्धारणं, वितरणं च इत्यादिषु अनेकक्षेत्रेषु व्यापकस्पर्धां प्रारब्धवन्तः अलीबाबा-जेडी-डॉट्-कॉम्-इत्येतौ वर्षाणां युद्धानन्तरं स्वस्य मूलव्यापारान् परस्परं उद्घाटयिष्यन्ति इति मया कदापि न चिन्तितम् |.