समाचारं

३००० अंकाः पुनः आगताः, परन्तु एतत् ईटीएफ निर्गन्तुं असफलम् अभवत्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे ए-शेयरस्य वृद्धिः निरन्तरं भवति स्म, शङ्घाई-कम्पोजिट्-सूचकाङ्कः शीघ्रमेव ३,००० बिन्दुभ्यः उपरि पुनः आगतः, ईटीएफ-समूहस्य कुल-बाजार-आकारः अपि ३ खरब-युआन्-अधिकः अभवत्

परन्तु नूतननिधिनिर्गमनस्य दृष्ट्या अद्य निधिघोषणा अभवत् यत् निर्गमनं असफलम् इति। वेल्स फार्गो फंड् इत्यनेन घोषितं यत् वेल्स फार्गो सीएसआई ऑल-इंडेक्स सॉफ्टवेयर ईटीएफ इत्यस्य अवधिः धनसङ्ग्रहकालात् समाप्तः अस्ति तथा च निधिदाखिलीकरणस्य शर्ताः पूरयितुं असफलः अभवत्, अतः कोषस्य अनुबन्धः प्रभावितुं न शक्नोति।

संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे निर्गमनविफलतायाः घोषणां कृत्वा नवमः कोषः अस्ति, अस्मिन् वर्षे च प्रथमः ईटीएफ-उत्पादः अस्ति यः निर्गमने विफलतां घोषयति।

अस्मिन् वर्षे प्रथमवारं ईटीएफ-निर्गमनं विफलम् अभवत्

अद्य वेल्स फार्गो फण्ड् इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य सितम्बरमासस्य २५ दिनाङ्कपर्यन्तं वेल्स फार्गो सीएसआई ऑल-इंडेक्स सॉफ्टवेयर ईटीएफ धनसङ्ग्रहकालः समाप्तः अस्ति, तथा च कोषस्य अनुबन्धः प्रभावितुं न शक्नोति यतोहि सः कोषपञ्जीकरणशर्ताः पूरयितुं असफलः भवति।

सूचना दर्शयति यत् कोषस्य अनुमोदनं २०२३ तमस्य वर्षस्य डिसेम्बरमासे अभवत् तथा च अस्मिन् वर्षे जूनमासे आधिकारिकतया प्रारम्भः अभवत् धनसङ्ग्रहस्य अवधिः २०२४ तमस्य वर्षस्य जूनमासस्य २६ तः २०२४ तमस्य वर्षस्य सितम्बरमासस्य २५ दिनाङ्कपर्यन्तं आसीत्, तथापि अन्तिमनिर्गमनं असफलम् अभवत् .