समाचारं

एआइ युगे चीनस्य कथा : शून्यमूलतः कोटिशः स्केलपर्यन्तं

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वीकली लेखकः वाङ्ग ज़िया

एआइ इत्यस्य कथा १९५६ तमे वर्षे आरब्धा ।

तस्मिन् ग्रीष्मकाले डार्टमाउथ् महाविद्यालये सम्मेलने प्रथमवारं कृत्रिमबुद्धेः अवधारणा प्रस्ताविता ।

समुद्रस्य परे पार्श्वे १९५६ तमे वर्षे "मार्च टु साइंस" इति आह्वानं जारीकृतम्, येन चीनस्य उदयमानस्य विज्ञानस्य, अर्धचालकाः, स्वचालनं, कम्प्यूटिङ्ग् प्रौद्योगिकी, परमाणुऊर्जा, इलेक्ट्रॉनिक्स, विमानन, रॉकेटप्रौद्योगिकी इत्यादीनां प्रौद्योगिकीनां आधारः स्थापितः

दशकशः विकासस्य अनन्तरं २०२३ तमस्य वर्षस्य समयः आगतः ।अयं वर्षं बहुभिः जनाभिः "ए.आइ.युगस्य प्रथमं वर्षम्" इति अपि उच्यते ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं मम देशस्य कुलसामाजिकसंशोधनप्रयोगविकासविकासस्य (r&d) वित्तपोषणं २०२३ तमे वर्षे ३,३२७.८ अरब युआन् यावत् भविष्यति, यत् १९९१ तमे वर्षे तुलने २३३ गुणाधिकं वर्धते, यत्र औसतवार्षिकवृद्धिः १८.६% भविष्यति २०१९ तमे वर्षे २०२२ तमे वर्षे च एषा संख्या क्रमशः २ खरबः ३ खरबः च अतिक्रान्तवती, मम देशः अमेरिकादेशस्य पश्चात् विश्वस्य द्वितीयः बृहत्तमः अनुसंधानविकासनिवेशदेशः अभवत्

७५ वर्षपूर्वं अस्माकं देशस्य वैज्ञानिकं प्रौद्योगिक्याः च आधारः प्रायः शून्यः एव आसीत् इति कल्पयितुं कठिनम् । तस्मिन् समये देशे केवलं ३० तः अधिकाः विशेषवैज्ञानिकसंशोधनसंस्थाः आसन् । देशे ५०,००० तः अधिकाः वैज्ञानिकाः प्रौद्योगिक्याः च कर्मचारिणः नास्ति, वैज्ञानिकसंशोधनविशेषज्ञाः ६०० तः अधिकाः एव सन्ति

एतेषु ७५ वर्षेषु वैज्ञानिकप्रौद्योगिकीविकासेषु बहवः उपलब्धयः निरन्तरं उद्भूताः सन्ति । पूर्वतः "द्वौ बम्बौ एकः उपग्रहः च" ।संकरतण्डुलः, अद्यतनस्य 5g प्रौद्योगिक्याः "china sky eye" इत्यस्मै... अनेकाः सफलताः मम देशस्य विज्ञानप्रौद्योगिकी-उपक्रमानाम् विकासाय मार्गं प्रशस्तं कृतवन्तः।

तथाइदं केवलं एकं तरङ्गं यत् विगत ७५ वर्षेषु वैज्ञानिक-प्रौद्योगिकी-विकासस्य ज्वारस्य मध्ये लुठितम् अस्ति । अत्याधुनिकप्रौद्योगिक्याः प्रतिनिधित्वेन मम देशस्य कृत्रिमबुद्धि-उद्योगस्य ० तः १ पर्यन्तं, ततः १ तः अनन्तपर्यन्तं च अतीतः, वर्तमानः, भविष्यः च निःसंदेहं नूतन-चीन-देशे विज्ञान-प्रौद्योगिक्याः विकासस्य एकः पक्षः अस्ति |.

डार्टमाउथतः चीनदेशं प्रति कियत् समयः भवति?

१९५६ तमे वर्षे “मार्च टु साइंस” इति आह्वानस्य अग्रे मम देशस्य विज्ञानप्रौद्योगिकी-उद्योगः १९७० तमे दशके द्रुतविकासस्य आरम्भं कृतवान् ।

१९७९ तमे वर्षे कम्प्यूटर सोसाइटी आफ् चाइना इलेक्ट्रॉनिक्स सोसाइटी (चाइना कम्प्यूटर फेडरेशनस्य पूर्ववर्ती) इत्यनेन इदानीं एव पुनः कार्याणि आरब्धानि, जिलिन् विश्वविद्यालये "कम्प्यूटर साइंस ग्रीष्मकालीनगोष्ठी" आयोजितवती

अस्याः सभायाः प्रमुखसमूहस्य नेता प्रसिद्धः बीजगणितशास्त्रज्ञः सङ्गणकवैज्ञानिकः च वाङ्ग क्षियान्घाओ अस्ति ।

यथा डार्टमाउथ-सम्मेलनस्य मूलप्रतिभागिनः पश्चात् विश्वे कृत्रिमबुद्धेः विकासं बहु प्रभावितवन्तः, तथैव अस्मिन् सङ्गणकविज्ञानस्य ग्रीष्मकालीनसंगोष्ठ्यां ये शोधकर्तारः उपस्थिताः ते पश्चात् अस्माकं देशे कृत्रिमबुद्धेः विकासस्य प्रथमाः मुख्याधाराः अभवन्

दीपिन् प्रौद्योगिकीसंशोधनसंस्थायाः निदेशकः झाङ्ग जिओरोङ्गस्य मते मम देशे कृत्रिमबुद्धेः विकासः प्रौद्योगिकीसंशोधनविकासः, उपलब्धिपरिवर्तनं औद्योगिकीकरणविकासः च इति त्रयः चरणाः विभक्ताः सन्ति। २०१२ तमे वर्षात् पूर्वं मुख्यविषयः "गुआङ्ग जी लिआङ्ग" इति आसीत् । कृत्रिमबुद्धेः विकासः मुख्यतया तकनीकीसंशोधनविकासस्तरस्य केन्द्रितः भवति प्रतिभानां संसाधनानाञ्च निरन्तरनिवेशेन सैद्धान्तिकमूलं तकनीकीअनुभवं च पूर्णतया संचितं जातम्।

(स्रोतः तु चोङ्गः)

१९८६ तमे वर्षे विश्वे उच्चप्रौद्योगिक्याः उल्लासपूर्णविकासस्य तीव्रचुनौत्यस्य सामनां कृत्वा, अन्तर्राष्ट्रीयप्रतिस्पर्धायाः च अधिकाधिकं तीव्रचुनौत्यं कृत्वा देशः मम देशस्य स्वतन्त्रनवीनीकरणक्षमतासु सुधारं कर्तुं उद्दिश्य "८६३ योजना" प्रकाशितवान् तस्मिन् समये उच्चप्रौद्योगिक्याः उष्णस्थानत्वेन बुद्धिमान् सङ्गणकविषयः ("८६३-३०६" विषयः) "८६३ योजनायां" समाविष्टः ।

८६३ कार्यक्रमे निरन्तरनिवेशेन अस्माकं देशः उच्चप्रदर्शनसङ्गणकेषु, बुद्धिमान् अन्तरफलकेषु, बुद्धिमान् अनुप्रयोगेषु च प्रमुखवैज्ञानिकसंशोधनपरिणामानां संख्यां प्राप्तुं शक्नोति तस्मिन् एव काले उच्चसङ्ख्यायाः आधारः अपि स्थापितः -टेक् उद्यमाः यथा सुगोन्, iflytek, hanwang च।

योजनायाः प्रभावेण कृत्रिमबुद्धेः राष्ट्रियमुख्यप्रयोगशालानां प्रथमसमूहः अपि स्थापनं आरब्धम् । मम देशे सूचनाविज्ञानस्य "सुवर्णत्रिकोणः" - स्वचालनसंस्थायाः प्रतिमानमान्यतायाः राष्ट्रियमुख्यप्रयोगशाला, चीनीविज्ञानस्य अकादमी, सिंघुआविश्वविद्यालयस्य बुद्धिमान्प्रौद्योगिक्याः प्रणालीनां च राष्ट्रियमुख्यप्रयोगशाला, तथा च दृश्यस्य राष्ट्रियमुख्यप्रयोगशाला तथा पेकिंग विश्वविद्यालयस्य श्रवणसूचनाप्रक्रिया सर्वाणि अत्र सज्जीकृत्य सम्पन्नम्।

(स्रोतः तु चोङ्गः)

विश्वविद्यालयात् बहिः अधिकानि शोधसंस्थानि अपि देशे मूलं स्थापयन्ति। १९९८ तमे वर्षे माइक्रोसॉफ्ट रिसर्च चाइना (पश्चात् माइक्रोसॉफ्ट रिसर्च एशिया इति नामकरणं कृतम्) इति संस्था स्थापिता । जीरो वन थिङ्ग् इत्यस्य संस्थापकः ली कैफु प्रथमः अध्यक्षः अस्ति ।

२००४ तमे वर्षे याओ किझी सिङ्घुआ विश्वविद्यालये उन्नतसंशोधनकेन्द्रे सम्मिलितः । तदनन्तरं वर्षे याओ किझि इत्यनेन माइक्रोसॉफ्ट रिसर्च एशिया इत्यनेन सह सहकारेण "कम्प्यूटर साइंस एक्सपेरिमेल् क्लास" इत्यस्य स्थापनायाः नेतृत्वं कृतम्, ततः प्रसिद्धः "याओ क्लास" इत्यस्य जन्म अभवत् स्नातकपदवीं प्राप्त्वा अस्य वर्गस्य स्नातकाः कृत्रिमबुद्धि-उद्योगशृङ्खलायाः विभिन्नेषु कडिषु विकीर्णाः सन्ति "ए.आइ.-चतुर्णां लघु-अजगरानाम्" एकस्य मेग्वी-प्रौद्योगिक्याः संस्थापकाः, स्वयमेव चालयति-एकशृङ्गः pony.ai च सर्वे अस्य स्नातकाः सन्ति श्रेणी।

एआइ युगस्य आगमनाय अस्माकं कियत् सज्जता आवश्यकी?

२०१२ तः २०१९ पर्यन्तं मम देशस्य कृत्रिमबुद्धिः प्रौद्योगिक्याः परिदृश्येषु परिवर्तनं अनुभवितुं आरब्धा । अस्मिन् काले यथा यथा सङ्गणकदृष्टिः, संभाषणात्मकग्राहकसेवा, प्राकृतिकभाषाप्रक्रिया, वाक्विश्लेषणम् इत्यादीनि विविधानि अनुप्रयोगपरिदृश्यानि क्रमेण उद्भूताः, तथैव कृत्रिमबुद्धिप्रौद्योगिकी क्रमेण केषुचित् उद्योगेषु प्रविष्टा

सेन्सटाइम्, मेग्वीई टेक्नोलॉजी, यितु टेक्नोलॉजी, युन्कोङ्ग टेक्नोलॉजी च, "एआइ इत्यस्य चत्वारि लघु अजगराः" इति नाम्ना प्रसिद्धाः, मूलतः अस्मिन् काले स्थापिताः आसन् ।

अस्मिन् काले कृत्रिमबुद्धेः नीतयः अपि बहुधा प्रवर्तन्ते स्म ।

२०१५ तमस्य वर्षस्य जुलैमासे राज्यपरिषद् ""इण्टरनेट् +" क्रियायाः सक्रियरूपेण प्रचारार्थं मार्गदर्शकमतानि" जारीकृतवती, यस्मिन् "अन्तर्जाल +" कृत्रिमबुद्धिः एकादश मुख्यक्रियासु अन्यतमरूपेण सूचीबद्धा तदनन्तरं वर्षस्य मार्चमासे प्रकाशितस्य "चीनगणराज्यस्य राष्ट्रिय-आर्थिक-सामाजिक-विकासस्य त्रयोदशपञ्चवर्षीययोजना" "उदयमानक्षेत्रेषु कृत्रिमबुद्धिप्रौद्योगिक्याः प्रमुखाः सफलताः" अन्तर्भवन्ति स्म

२०१७ तमस्य वर्षस्य जुलैमासे राज्यपरिषद् "नवीनपीढीयाः कृत्रिमबुद्धिविकासयोजना" जारीकृतवती, यस्मिन् उल्लेखः कृतः यत् प्रारम्भे २०२५ तमे वर्षे कृत्रिमबुद्धिकायदानानि, विनियमाः, नैतिकमान्यताः, नीतिव्यवस्था च स्थापयितुं योजना अस्ति

जून २०१९ तमे वर्षे राष्ट्रियनवीनपीढीयाः कृत्रिमबुद्धिशासनव्यावसायिकसमित्या "नवीनपीढीयाः कृत्रिमबुद्धिशासनसिद्धान्ताः" जारीकृताः, येषु अष्टसिद्धान्ताः प्रस्ताविताः येषां अनुसरणं कृत्रिमबुद्धेः विकासे प्रासंगिकपक्षेभ्यः आवश्यकम् अस्ति

२०२२ तमे वर्षे चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने उक्तं यत्, "विज्ञानं प्रौद्योगिकी च प्राथमिकं उत्पादकशक्तिः, प्रतिभा प्राथमिकसंसाधनं, नवीनता च प्राथमिकचालकशक्तिः, तथा च इति सिद्धान्तस्य पालनम् अवश्यं कर्तव्यम् अस्माभिः विज्ञानस्य शिक्षायाश्च माध्यमेन देशस्य कायाकल्पस्य रणनीतिः, प्रतिभाभिः देशस्य सुदृढीकरणस्य रणनीतिः, नवीनता-सञ्चालित-विकास-रणनीतिः च सम्यक् कार्यान्वितव्या, नूतन-विकास-अवकाशान् च उद्घाटयितव्यम्।" क्षेत्रे नूतनाः पटलाः, निरन्तरं नूतन-गति-सृज्यन्ते विकासाय च नूतनाः लाभाः” इति ।

ततः परं प्रौद्योगिकी प्राथमिकउत्पादकशक्तिरूपेण नूतनमार्गदर्शिका अभवत्, कृत्रिमबुद्धिः च प्रबलतया विकसितुं आरब्धा ।

किचाचा इत्यनेन २०१४ तः २०२३ पर्यन्तं कृत्रिमबुद्धिसम्बद्धानां कम्पनीनां संख्यां गणयित्वा ज्ञातं यत् विगतदशवर्षेषु सम्बन्धितकम्पनीनां पञ्जीकरणानां संख्या वर्षे वर्षे वर्धमाना अस्ति, येषु २०२० तमे वर्षे १९९,४०० पञ्जीकरणं कृतम्, यत् वर्षे वर्षे वृद्धिः अभवत् १५९.१९% इत्यस्य, प्रायः दश वार्षिकवृद्धिशिखरं प्राप्तवान् । "२०२० चीनस्य कृत्रिमबुद्धिविकासप्रतिवेदने" उल्लेखितम् अस्ति यत् विगतदशवर्षेषु चीनदेशेन प्रायः ३९०,००० एआइ पेटन्ट्-पत्राणां कृते आवेदनं कृतम्, विश्वे प्रथमस्थानं प्राप्तवान्

चीनस्य अन्तर्जालसङ्घेन प्रकाशितस्य आँकडानुसारं २०२० तमे वर्षे मम देशस्य कृत्रिमबुद्धि-उद्योगस्य परिमाणं ३०३.१ अरब युआन् आसीत्, यत् वर्षे वर्षे १५% वृद्धिः अभवत्, यत् वैश्विकवृद्धेः दरात् अधिकम् अस्ति

झाङ्ग जिओरोङ्गस्य दृष्ट्या २०२० तमस्य वर्षस्य अनन्तरं यथा यथा एआइ आधारभूतसंरचना सुदृढा भवति तथा एआइ अनुप्रयोगाः अधिकाधिकं व्यापकाः भवन्ति तथा तथा मम देशस्य एआइ विकासस्य औद्योगिकीकरणस्य चरणं प्रति गमिष्यति।

(स्रोतः तु चोङ्गः)

२०२३ तमे वर्षे जननात्मक-एआइ-विकासः निरन्तरं तीव्रः भवति । एआइ मॉडल् मेली इत्यस्मात् अधिकव्यावहारिक-अनुप्रयोग-बाजार-प्रतियोगितायाः कृते गतः अस्ति । नूतनप्रतिस्पर्धात्मकपरिदृश्यस्य अन्तर्गतं "चतुर्णां लघु अजगरानाम्" अनन्तरं "बृहत्पञ्चव्याघ्राः" - झीपु, चन्द्रस्य डार्कसाइड्, जीरो वन थिङ्ग्, बैचुआन् इंटेलिजेन्स्, मिनीमैक्स च मञ्चे पदानि स्थापितवन्तः

२०२४ तमे वर्षे "अनुप्रयोगपरिदृश्यानि" "बृहत् मॉडल् नवीनतायाः" स्थाने भविष्यन्ति तथा च उद्योगे चिन्ताजनकः मूलविषयः भविष्यति । चीनीय-इञ्जिनीयरिङ्ग-अकादमी-संस्थायाः शिक्षाविदः अलीबाबा-क्लाउड्-संस्थायाः संस्थापकः च वाङ्ग-जिआन् इत्यस्य मतं यत् जीपीटी-संस्थायाः क्षमतायाः पूर्णतया अन्वेषणं न कृतम्, चीता-मोबाइल-संस्थायाः अध्यक्षः, मुख्यकार्यकारी च फू-शेङ्गः अपि मन्यते यत् गुप्तचर-विज्ञानस्य उद्भवः बहुविधमार्गान् गृह्णीयात्

चीनदेशस्य प्रौद्योगिकीकम्पनयः बहुधा एआइ प्रति गच्छन्ति।

सितम्बरमासे चीनस्य उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सूचनाप्रौद्योगिकीविकासविभागस्य उपनिदेशकः याङ्ग यजुन् २०२४ तमे वर्षे सेवाव्यापारमेलायां भागं गृहीत्वा उक्तवान् यत् चीनदेशेन प्रारम्भे अपेक्षाकृतं व्यापकं कृत्रिमबुद्धिउद्योगव्यवस्था निर्मितवती, यत्र ४५०० तः अधिकाः सन्ति सम्बद्धाः कम्पनीः, तथा च कोर-उद्योगस्य परिमाणं ६०० अरब-युआन्-पर्यन्तं प्राप्तम् अस्ति, औद्योगिकशृङ्खला च चिप्स्, एल्गोरिदम्, डाटा, प्लेटफॉर्म, एप्लिकेशन्स् इत्यादीनां प्रमुखानां अपस्ट्रीम-डाउनस्ट्रीम-लिङ्कानां कवरं करोति

सीआईसीसी रिसर्च इत्यस्य अनुमानानुसारं चीनस्य एआइ उद्योगस्य विपण्यमागधा २०३० तमे वर्षे ५.६ खरब युआन् यावत् भविष्यति, एआइ उद्योगे चीनस्य कुलनिवेशः २०२४ तः २०३० पर्यन्तं १० खरब युआन् अधिकं भविष्यति