2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस न्यूज इत्यनेन २९ सितम्बर् दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं अमेरिकी अन्तरिक्ष अन्वेषणप्रौद्योगिकीकम्पनी (spacex) इत्यस्य ड्रैगन अन्तरिक्षयानं २८ सितम्बर् दिनाङ्के स्थानीयसमये फ्लोरिडातः सफलतया प्रक्षेपणं कृतम्, अमेरिकी-रूसी-अन्तरिक्षयात्रिकान् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नेतुम्
नासा-संस्थायाः लाइव-प्रसारणस्य अनुसारं "ड्रैगन"-अन्तरिक्षयानं २८ तमे दिनाङ्के पूर्वीयसमये १३:१७ वादने (it home note: launched from २९ तमे वर्षे) "falcon 9" इति रॉकेटेन फ्लोरिडा-राज्यस्य काना-नगरात् प्रक्षेपितम् केप विलारेल अंतरिक्ष बल आधार। प्रक्षेपणानन्तरं अन्तरिक्षयानं रॉकेटं च सुचारुतया पृथक् भूत्वा अग्रे...अन्तर्राष्ट्रीय अन्तरिक्षस्थानकअग्रसर। रॉकेटस्य प्रथमः चरणः अपि सफलतया अवतरित्वा प्रक्षेपणस्थले पुनः प्राप्तः । योजनानुसारं .अन्तरिक्षयानं २९ दिनाङ्के पूर्वसमये १७:३० वादने (३० दिनाङ्के बीजिंगसमये ५:३० वादने) अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं करिष्यति ।。
"crew-9" इति कोडनामकं अयं अभियानः नवमवारं मानवयुक्तेन ड्रैगन-अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति अन्तरिक्षयात्री-परिभ्रमण-अभियानं कृतम् अस्ति अस्मिन् अभियाने अन्तरिक्षयात्रिकाणां मध्ये अमेरिकादेशस्य निक हैग्, रूसस्य अलेक्जेण्डर् गोर्बुनोव् च सन्ति । नासा-संस्थायाः अनुसारं द्वयोः अन्तरिक्षयात्रिकयोः अन्तरिक्षस्थानके २०० तः अधिकाः वैज्ञानिकप्रयोगाः प्रौद्योगिकीप्रदर्शनानि च करिष्यन्ति, यत्र रक्तस्य जठरीकरणस्य विषये शोधः, अन्तरिक्षवातावरणे वनस्पतिवृद्धौ आर्द्रतायाः प्रभावः, अन्तरिक्षयात्रिकाणां दृष्टौ परिवर्तनं च भवति
योजनानुसारं आगामिवर्षस्य फेब्रुवरीमासे ड्रैगन-अन्तरिक्षयानं पृथिव्यां पुनः आगमिष्यति तस्मिन् समये एतत् कार्यं वहन्तौ अन्तरिक्षयात्रीद्वयस्य अतिरिक्तं ।बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-अन्तरिक्षयानस्य विफलतायाः कारणेन अन्तरिक्षस्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयं अपि पुनः आनयिष्यति ।. सामान्यतया, ड्रैगन-अन्तरिक्षयानं एकस्मिन् समये चत्वारि अन्तरिक्षयात्रिकान् अन्तरिक्षे वहति, परन्तु शनिवासरस्य प्रक्षेपण-मिशन-कार्यक्रमे केवलं द्वौ अन्तरिक्षयात्रिकौ स्तः, अतिरिक्त-स्थानद्वयं च अन्तरिक्ष-स्थानके अटन्तयोः अन्तरिक्षयात्रिकयोः कृते सज्जीकृतम् अस्ति
अमेरिकी-अन्तरिक्षयानस्य निवृत्तेः अनन्तरं नासा-संस्थायाः प्रमाणितं प्रथमं मानवयुक्तं अन्तरिक्षयानं अमेरिकादेशस्य निजीकम्पनीद्वारा निर्मितम् अस्ति अन्तरिक्षस्थानकात् च ।