2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर् दिनाङ्के चङ्गन् माज्दा ईजेड्-६ उत्पादमूल्यविवरणं विक्रयपूर्वं च पत्रकारसम्मेलनं आधिकारिकतया आयोजितम्, तथा च ट्रामटोङ्ग् इत्यस्मै ऑनलाइन भागं ग्रहीतुं आमन्त्रितम्
कारः द्वौ शक्तिसंस्करणौ प्रदाति: शुद्धविद्युत् तथा विस्तारिता श्रेणी शुद्धविद्युत्संस्करणं त्रयः संस्करणाः, शुद्धविद्युत् 600 zhiya संस्करणं, तथा च शुद्धविद्युत् 600 zhizun संस्करणं विस्तारितेषु विभक्तम् अस्ति range version 130, extended range 200, extended range 200 zhizun edition इत्येतयोः चत्वारि संस्करणाः सन्ति -विक्रय।कारकम्पनीनां उपभोक्तृणां आश्चर्यं कर्तुं विचारः भवितुम् अर्हति इति विचार्य अस्य कारस्य वास्तविकं आरम्भमूल्यं १६०,००० युआन् इत्यस्मात् न्यूनं भवितुम् अर्हति ।
(स्रोत: चंगन माजदा)
माज्दा ईजेड्-६ इत्यनेन पारिवारिकशैल्याः "आत्मगतिम्" इति अग्रमुखस्य डिजाइनं स्वीकृतम् यद्यपि एतत् ईंधनवाहनस्य डिजाइनशैलीं निर्वाहयति, येन एतत् 3d इलेक्ट्रोप्लेटेड् प्रकाशमानं लोगो इत्यनेन सह युग्मितम् अस्ति विलासस्य । शरीरस्य पार्श्वरेखाः चिकनीः क्रीडालुः च सन्ति कृष्णवर्णीयाः बी-स्तम्भाः पार्श्वजालकैः सह सम्यक् एकीकृताः सन्ति, यत्र गुप्तद्वारस्य हस्तकं, हैचबैक् टेलगेट्, अनुकूलनिलम्बितविद्युत्पुच्छपक्षः अन्ये च डिजाइनाः सन्ति उच्चगुणवत्तायुक्तः उत्कृष्टः च अस्ति ।
(स्रोत: चंगन माजदा)
कारस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः ४९२१/१८९०/१४८५मिमी अस्ति, यस्य चक्रस्य आधारः २८९५मि.मी 99l अग्रे ट्रंकम् अपि उपलभ्यते।
आन्तरिकस्य दृष्ट्या माज्दा ईजेड्-६ प्रौद्योगिक्याः विलासितायाः च भावः आधारितः अस्ति सम्पूर्णा श्रृङ्खला nappa चर्मसामग्री, द्वि-स्पोक् स्टीयरिंग व्हील, १४.६-इञ्च् उच्च-परिभाषा-केन्द्रीय-नियन्त्रण-पर्दे, एकेन इलेक्ट्रॉनिकेन च सुसज्जिता अस्ति जेब, १०.१-इञ्च् डिजिटल इन्स्ट्रुमेंट् पैनल, तथा च चालकस्य यात्री च सुगतिचक्रं शून्य-गुरुत्वाकर्षणं/तापितं/वायुयुक्तं/मालिश-सीट्, ५०w वायरलेस् एयर-कूलिंग् सुपरचार्जिंग्, १४ सोनी उच्चगुणवत्तायुक्ताः स्पीकराः अन्ये च विन्याससंयोजनानि विलासितायाः पूर्णानि सन्ति . ज्ञातव्यं यत् माज्दा ईजेड्-६ उपयोक्तृभिः अन्धसञ्चालनस्य सुविधायै बहूनां भौतिकस्विच्स् अवधारणं करोति ।
(स्रोत: चंगन माजदा)
येषु क्षेत्रेषु अपारम्परिककारकम्पनीनां लाभाः सन्ति तत्र बुद्धिमत्तायाः दृष्ट्या माज्दा इत्यनेन अपि उच्चानि अंकाः प्रदत्ताः । कारः e-zone बुद्धिमान् काकपिट् मञ्चेन सुसज्जितः अस्ति, यत् चतुर्-स्वर-स्वर-अन्तर्क्रियाम्, पूर्ण-दृश्य-दृश्यतां, वक्तुं च, 11 काकपिट्-मोड्, मुख-परिचय-प्रवेशः, तथा च कॅमेरा-प्रति "मौन"-इशारं समर्थयति, वाहनं निष्क्रियं कर्तुं शक्नोति सर्वे शब्दाः।
स्मार्ट-ड्राइविंग् इत्यस्य दृष्ट्या, यत् वर्तमान-मध्य-उच्च-अन्त-माडल-कृते अपरिहार्यम् अस्ति, माज्दा ईजेड्-६ इत्यस्य दावानुसारं संयुक्त-उद्यम-कार-क्षेत्रे एकमात्रं स्मार्ट-ड्राइविंग्-प्रणाल्यां सुसज्जितम् अस्ति, यत् घरेलुकारानाम् अपेक्षया तुलनीयम् अस्ति सिस्टम् हार्डवेयर् मध्ये ५ कैमरा, ५ मिलीमीटर् तरङ्ग रडार्, १२ अल्ट्रासोनिक रडार् च सन्ति, तथा च बुद्धिमान् गतिसीमा csl, बुद्धिमान् लेन् केन्द्रीकृत्य lcc, tja अनुसरणं कृत्वा यातायातस्य भीडस्य बुद्धिमान् कारः, बुद्धिमान् आफ्सेट् तथा परिहारः ldc, चालक-उद्दीपितं लेन परिवर्तनं udlc च समर्थयति नियोग।
(स्रोत: चंगन माजदा)
तदतिरिक्तं, माजदा ईजेड-6 पञ्च प्रमुखपार्किङ्गसहायताकार्यं अपि समर्थयति तथा च 150+ पार्किङ्गस्थानानि चिन्वितुं शक्नोति, अपितु दूरनियन्त्रणपार्किङ्गस्य तथा अनुसरणविपर्ययकार्यस्य माध्यमेन दूरस्थपार्किङ्गं प्राप्तुं न शक्नोति।
(स्रोत: चंगन माजदा)
माज्दा ez-6 deep blue sl03 इत्यस्य समाने epa शुद्धविद्युत्मञ्चे आधारितम् अस्ति, तथा च प्रणाल्याः विद्युत्ड्राइवदक्षता, न्यूनतापमानस्य कार्यक्षमता, चार्जिंगसमये च महत्त्वपूर्णतया सुधारः कृतः अस्ति शुद्धविद्युत्संस्करणं 56.1kwh तथा 68.8kwh इत्येतयोः बैटरी स्पेसिफिकेशनद्वयं प्रदाति, यत्र क्रमशः 480km तथा 600km इत्येतयोः परिधिः अस्ति, एतत् 3c फास्ट चार्जिंग प्रौद्योगिकीम् समर्थयति तथा च 15 मिनिट् मध्ये 30% तः 80% पर्यन्तं बैटरी चार्जं कर्तुं शक्नोति शुद्धविद्युत्संस्करणस्य मोटरस्य अधिकतमशक्तिः १९०kw, अधिकतमं उत्पादनटोर्क् ३२०n·m च भवति ।
विस्तारित-परिधि-संस्करणं 1.5l-परिधि-विस्तारकेन सुसज्जितम् अस्ति बैटरी-क्षमता 18.9kwh तथा 28.4kwh, क्रमशः 130km तथा 200km शुद्ध-विद्युत्-क्रूजिंग्-परिधिनाम् अनुरूपम् अस्ति % २० निमेषेषु, तथा च व्यापकं बैटरी आयुः अस्ति माइलेजः १३०१ किलोमीटर् यावत् प्राप्तुं शक्नोति, तथा च मापितं ईंधनस्य उपभोगः केवलं ३.६l/१००कि.मी. विस्तारित-परिधि-माडलस्य अधिकतमं मोटर-शक्तिः १६०kw भवति, अधिकतमं उत्पादन-टोर्क् अपि ३२०n·m भवति ।
(स्रोत: चंगन माजदा)
अस्मिन् वर्षे जुलै-अगस्त-मासेषु घरेलु-नवीन-ऊर्जा-वाहनानां प्रवेश-दरः ५०% अतिक्रान्तवान्, येन उद्योगः नूतन-पदे प्रविष्टः अस्ति, स्पर्धा च अधिका भविष्यति इति चिह्नं भवतिस्वस्वामित्वयुक्तानां ब्राण्ड्कारकम्पनीनां तुलने विदेशेषु कारकम्पनयः सामान्यतया नूतनशक्तिं प्रति अधिकं मन्दं संक्रमणं कुर्वन्ति, येन संयुक्तोद्यमस्य नवीनऊर्जावाहनानां प्रक्षेपणगतिः उत्पादविक्रयणं च प्रभावितम् अस्ति
अस्मिन् पत्रकारसम्मेलने चङ्गन् माज्दा इत्यनेन बहुवारं उल्लेखः कृतः यत् माज्दा ईजेड्-६ इति एकमात्रं संयुक्त उद्यमकारं यस्य विन्यासाः कार्याणि च स्वदेशीयरूपेण उत्पादितानां कारानाम् समानानि सन्ति, येन संयुक्त उद्यमस्य ब्राण्ड् इत्यस्य चिन्ता तनावः च प्रकाशितः अस्मिन् अवसरे माज्दा इत्यस्य चङ्गन् माज्दा इत्यस्य घरेलुवार्षिकविक्रयलक्ष्यं ३,००,००० वाहनानां प्राप्त्यर्थम् अपि अधिकप्रतिस्पर्धात्मकानां उत्पादानाम् आवश्यकता वर्तते ।
(स्रोत: चंगन माजदा)
माजदा ईजेड-6 चङ्गन-माजदा-योः गहनसहकार्यस्य उत्पादः अस्ति उत्पादविन्यासात् पूर्वविक्रयमूल्येन च न्याय्यं चेत्, एतत् कारं शून्य-गुरुत्वाकर्षण-सीटैः, स्मार्ट-ड्राइविंग्-इत्यादिभिः कार्यैः सुसज्जितम् अस्ति, ये... घरेलु उपभोक्तृणां वर्तमान आवश्यकताः, मूल्यनिर्धारणं च अपेक्षाकृतं किफायती अस्ति, द्वयोः कारकम्पनयोः सहकार्यस्य प्रभावः "1+1>2" भवति
(स्रोत: चंगन माजदा)
माजदा-संस्थायाः ईजेड्-६ इत्यनेन अन्येषां संयुक्त-उद्यम-कार-कम्पनीनां कृते दिशां दर्शितं यत् ते चीनीय-कार-कम्पनीभिः सह सहकार्यं गभीरं कर्तुम् इच्छन्ति तथा च चीनीय-कार-कम्पनीभिः संचितस्य नूतन-ऊर्जा-प्रौद्योगिक्याः विपणन-अनुभवस्य च उपयोगं कृत्वा नूतनानां ऊर्जा-माडल-निर्माणं कर्तुम् इच्छन्ति ये आवश्यकताः अधिकतया पूरयन्ति | घरेलु उपभोक्तृणां।