गच्छन्तीनां कारानाम् अवरोधाय सेबं स्थापयितुं? बलात् क्रयविक्रयः विक्रयस्य मार्गः नास्ति।
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
□झोउ शुटोंग (चोंगकिंग विश्वविद्यालय)
२६ सेप्टेम्बर् दिनाङ्के "युन्नान्-प्रान्तस्य झाओटोङ्ग-नगरे मार्गे फलकृषकाः पङ्क्तिबद्धरूपेण सेबस्य व्यवस्थां कुर्वन्ति, चालकः च स्थगितुं बाध्यः अभवत्, यदा फलकृषकाः सेबं कारस्य पुरतः स्थापयन्ति स्म" इति भिडियो व्यापकचर्चाम् उत्पन्नवान् टिप्पण्यां केचन नेटिजनाः प्रश्नं कृतवन्तः यत् एतत् "मार्गनिरोधः, बलात् क्रयविक्रयः च" इति । २७ सितम्बर् दिनाङ्के प्रासंगिकाः स्थानीयाधिकारिणः सत्यापनानन्तरं ऑनलाइन-वीडियो-मध्ये यत् स्थितिं प्रतिवेदिता तत् सत्यम् इति अवदन् । (चोंगकिंग दैनिक, २७ सितम्बर)
अन्तर्जालद्वारा प्रकाशितस्य भिडियोमध्ये फलकृषकाः राजमार्गे वाहनानि अवरुद्ध्य सेबस्य उपयोगं कृतवन्तः, चालकान् सेबक्रयणं त्यक्तुं बाध्यं कर्तुं अभिप्रायं कृतवन्तः। चालकः अतीव क्रुद्धः सन् सेबं सर्वत्र विकीर्णम् आसीत् । फलकृषकाः क्रुद्धाः भूत्वा झाओटोङ्ग् सेबं तेषां स्थानीयविशेषता इति बोधयन्ति स्म । चालकाः दर्शितवन्तः यत् एतादृशाः जामाः अतीव भयानकाः सन्ति यतोहि राजमार्गे वाहनानि अतीव द्रुतगत्या अत्र गच्छन्ति। फलकृषकाः न केवलं सेबैः मार्गं अवरुद्धवन्तः, अपितु उभयतः त्रिचक्रिकाः अपि निक्षिप्तवन्तः इति ज्ञायते ।
नेटिजनानाम् प्रतिक्रियानुसारं प्रथमवारं न एतादृशाः घटनाः घटिताः, प्रत्यक्षतया च एतत् आदर्शं जातम् । गतवर्षे एकः नेटिजनः एकं फोटो साझां कृतवान् यत् राजमार्गस्य चौराहे ८० किलोग्रामं सेबं विक्रीतम्, परन्तु वस्तुतः केवलं ४० किलोग्रामं सेबं विक्रीतम्। अन्यः नेटिजनः उल्लेखितवान् यत् सः मार्गस्य पार्श्वे सेबविक्रयणं कुर्वन्तं फलकृषकं सम्मुखीकृतवान्, सः सर्वैः सेबं न क्रीणीत इति सूचितवान् यतः पुटयोः ९०% सेबं दुष्टम् अस्ति
सेबविक्रये किमपि दोषः नास्ति, परन्तु मार्गान् अवरुद्ध्य वाहनानि अवरुद्ध्य विशेषतया राजमार्गचतुष्पथेषु अपि अत्यन्तं अनुचितम् एतेन न केवलं सार्वजनिकयानस्य बाधा अभवत्, अपितु गच्छन्तीनां चालकानां मध्ये आक्रोशः अपि उत्पन्नः, अन्ततः एप्पल् इत्यस्य मर्दनं जातम् । एतत् पूर्णतया दर्शयति यत् बलात् क्रयविक्रयः न केवलं अनावश्यकविग्रहान् जनयिष्यति, अपितु सामाजिकव्यवस्थायां गम्भीररूपेण बाधां जनयिष्यति, अन्येषां व्यक्तिगतसुरक्षायाः अपि संकटं जनयिष्यति
तदतिरिक्तं नैतिकदृष्ट्या बलात् क्रयविक्रयव्यवहारः सामाजिकनीतिशास्त्रस्य अभावः एव । आधुनिकसमाजस्य प्रत्येकं व्यक्तिः अन्येषां वैधाधिकारस्य हितस्य च चयनस्य रक्षणस्य च अधिकारस्य सम्मानं कुर्यात् । परन्तु केचन व्यापारिणः चरमसाधनेन लाभं प्राप्तुं प्रयतन्ते, येन न केवलं उपभोक्तृणां विश्वासः क्षतिः भवति, अपितु सम्पूर्णे विपण्यवातावरणे अपि नकारात्मकः प्रभावः भवति
वस्तुतः बलात् क्रयविक्रयणं उपभोक्तृणां स्वतन्त्रतया मालस्य सेवायाः वा चयनस्य अधिकारस्य, न्यायपूर्णव्यवहारस्य च अधिकारस्य उल्लङ्घनं करोति । एतादृशः व्यवहारः उपभोक्तृअधिकारसंरक्षणकानूनस्य तथा लोकसुरक्षाप्रशासनदण्डकानूनस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं कर्तुं शक्नोति गम्भीरप्रकरणेषु आपराधिकअपराधेषु बलात् व्यवहारस्य शङ्का अपि भवितुम् अर्हति "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदः ४६ निर्धारयति यत् यः कोऽपि बलात् मालक्रयणं वा विक्रयणं वा करोति, अन्येषां सेवां दातुं बाध्यं करोति वा अन्येभ्यः सेवां प्राप्तुं बाध्यं करोति, सः पञ्चदिनात् न्यूनं न भवति किन्तु अधिकं न भवति दशदिनात् अधिकं, अपि च 200 युआनतः न्यूनं न भवति परन्तु 500 युआनतः अधिकं न दण्डः भवति यदि परिस्थितिः तुल्यकालिकरूपेण लघुः भवति तर्हि सः पञ्चदिनात् अधिकं न निरुद्धः भविष्यति अथवा rmb 500 अधिकं न दण्डः।
बलात् क्रयविक्रयस्य शिकाराः न केवलं गच्छन्तः चालकाः, अपितु बहवः सरलाः दयालुः च झाओटोङ्ग-फलकृषकाः अपि सन्ति । निष्पक्षं न्यायपूर्णं च विपण्यव्यवस्थां निर्वाहयितुम् सर्वेषां पक्षैः सक्रियकार्याणि कृत्वा एकत्र कार्यं कर्तव्यं यत् कानून, नैतिकता, सामाजिकदायित्वं च इत्यादिभ्यः बहुस्तरात् बलात् क्रयविक्रयस्य प्रतिरोधः करणीयः, सामाजिकसौहार्दं स्थिरतां च प्रवर्तयितुं शक्यते। एवं एव विपण्यस्य स्वस्थविकासः सुनिश्चितः भवितुम् अर्हति तथा च प्रत्येकं उपभोक्ता निष्पक्षवातावरणे स्वतन्त्रविकल्पस्य अधिकारं भोक्तुं शक्नोति।