चाइना ओपन-क्रीडायां राहिमोवा-विरुद्धं ६-१ इति द्रुतविजयद्वयम् : अहं बहुकालात् एतादृशं आरामदायकं क्रीडां न क्रीडितः |
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर् दिनाङ्के सायं प्रतिद्वन्द्विनं महता स्कोरेन पराजयित्वा झेङ्ग् किन्वेन् प्रेक्षकैः सह संवादं कृतवान् । बीजिंग दैनिकस्य संवाददाता डेङ्ग वेइ इत्यस्य चित्रम्
२०२४ तमस्य वर्षस्य चाइना ओपन-क्रीडायां गतरात्रौ (२८ तमे) महिलानां एकल-प्रतियोगितायाः द्वितीयः दौरः निरन्तरं कृतः, तथा च ५ क्रमाङ्कस्य बीज-क्रीडकः झेङ्ग-किन्वेन्-इत्यनेन डायमण्ड्-क्रीडाङ्गणस्य नाइटक्लब्-क्रीडायां पदार्पणं कृतम् । गृहदर्शकानां जयजयकारस्य मध्ये झेङ्ग् किन्वेन् इत्यनेन राहिमोवा इत्यस्याः ६-१ इति स्कोरेन शीघ्रमेव पराजयः कृतः, महिलानां एकलक्रीडायाः शीर्ष ३२ मध्ये सहजतया च प्रवेशः कृतः ।
झेङ्ग किन्वेन् अत्यन्तं लोकप्रियः अस्ति
ओलम्पिकस्वर्णपदकस्य आभां गृहीत्वा चाइना ओपनक्रीडायां आगत्य झेङ्ग किन्वेन् अतीव लोकप्रियः अस्ति । सायंकालस्य क्रीडायाः समये प्रायः १५,००० प्रेक्षकाणां वासः कर्तुं शक्यते इति डायमण्ड्-क्रीडाङ्गणे आयोजकसमित्याः आँकडानुसारं उपस्थिति-दरः ९५% यावत् अभवत्
अस्मिन् वर्षे चाइना ओपन-क्रीडायां झेङ्ग् किन्वेन् इत्यस्य प्रथमः मेलः अस्ति । प्रतियोगितायाः ड्रॉ-प्रसारणस्य क्षणात् आरभ्य प्रेक्षकाः प्रतीक्षां कुर्वन्ति स्म यत् झेङ्ग् किन्वेन् कदा दृश्यते इति । किन्तु पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-स्वर्णपदकं प्राप्य चीनीय-टेनिस्-क्रीडायाः कृते महतीं सफलतां प्राप्य प्रथमवारं सा गृहदर्शकानां समीपं प्रत्यागतवती अस्ति यस्मिन् काले सः चाइना ओपन-क्रीडायाः सज्जतायै बीजिंग-नगरम् आगतः तस्मिन् काले झेङ्ग् किन्वेन्-इत्यस्य पूर्णं कार्यक्रमम् आसीत् । तथापि प्रशिक्षणात् बहिः झेङ्ग किन्वेन् प्रशंसकैः सह सक्रियरूपेण संवादं कर्तुं समयं गृह्णीयात् । झेङ्ग किन्वेन् इत्यनेन उक्तं यत् गृहे क्रीडनस्य तस्याः कृते विशेषः अर्थः अस्ति, यतः एतत् लाभः प्रेरणा च भवति ।
चीन ओपन-क्रीडायां उत्तमं प्रदर्शनं कर्तुं झेङ्ग-किन्वेन्-इत्यस्य प्रेरणा यत् कारकं भवति तत् अस्मिन् वर्षे डब्ल्यूटीए-वर्ष-अन्त-अन्तिम-क्रीडायाः नामाङ्कनं कर्तुं प्रयत्नः । कतिपयदिनानि पूर्वं पत्रकारसम्मेलने झेङ्ग् किन्वेन् इत्यनेन पुनः एतस्य लक्ष्यस्य उल्लेखः कृतः । सम्प्रति झेङ्ग किन्वेन् प्रतियोगितायाः योग्यतां प्राप्तुं अद्यापि दूरम् अस्ति, अतः अस्मिन् वर्षे चाइना ओपन-क्रीडायां तस्याः अधिकानि अंकाः प्राप्तुं आवश्यकम् अस्ति ।
चीनदेशस्य दिग्गजः झाङ्ग शुआई अस्मिन् वर्षे यूएस ओपन-सेमीफाइनलिस्ट्-नवारो-इत्यस्य महिला-एकल-क्रीडायाः द्वितीय-चरणस्य मध्ये निर्वाचितः अभवत् । एषा विजयः परोक्षरूपेण झेङ्ग किन्वेन् इत्यस्य "सहायतां" दत्तवती, येन नावारो इत्यनेन सह अंकान्तरं संकुचितं कर्तुं अवसरः प्राप्तः ।
केवलं द्वौ क्रीडौ हारयित्वा शीर्ष ३२ मध्ये प्रविष्टवान्
चाइना ओपन महिला एकल ड्रॉ परिणामानुसारं झेङ्ग किन्वेन् प्रथमः प्रतिद्वन्द्वी पूर्व यूएस ओपन विजेता राडुक कानु तथा क्वालिफायर मध्ये भविष्यति। परन्तु रादुकानु इत्यस्याः निवृत्तेः कारणात् झेङ्ग किन्वेन् इत्यस्याः पदार्पणे प्रतिद्वन्द्वी विश्वे ७१ तमे स्थाने रहीमोवा अभवत् ।
राखिमोवा २३ वर्षीयः अस्ति, अद्यापि तस्याः करियर-क्रीडायां एकल-उपाधिः न प्राप्ता । गतवर्षे रहीमोवा चाइना ओपन-क्रीडायां भागं गृहीत्वा महिलानां एकल-क्वालिफाइंग्-परिक्रमे उत्तीर्णा अभवत् ।
एषः क्रीडा द्वयोः पक्षयोः प्रथमः समागमः अस्ति । प्रथमे सेट् मध्ये झेङ्ग किन्वेन् सर्व् भङ्ग्य अग्रतां प्राप्तवान् । तृतीयक्रीडायाः अनन्तरं लघुवृष्टिः आरब्धा हीरकक्रीडाङ्गणस्य निवृत्ता छतम् अल्पकाले एव बन्दं जातम्, ततः शीघ्रमेव क्रीडा आरब्धा । एतेन झेङ्ग किन्वेन् प्रभावितः न अभवत्, सः प्रथमं सेट् ६-१ इति स्कोरेन क्रमशः विरामैः, गारण्टीभिः च जित्वा । द्वितीयसेट् मध्ये झेङ्ग किन्वेन् कोर्टस्य उपरि पहलं निरन्तरं कृतवान्, बहुवारं सर्व् भङ्गं कृत्वा अग्रिमसेट् २-० इति बृहत् स्कोरेन ६-१ इति स्कोरेन विजयं प्राप्य महिलानां एकलक्रीडासु शीर्ष ३२ मध्ये गतः
क्रीडायाः अनन्तरं झेङ्ग किन्वेन् उपस्थितानां प्रशंसकानां प्रति आभारं प्रकटितवान् । सा अवदत्, "यदा अहं दृष्टवती यत् अद्य आयोजनस्थलं प्रायः पूर्णम् अस्ति, तदा अहं आश्चर्यचकिता अभवम् यतोहि मम मेलनं द्रष्टुं एतावन्तः जनाः आगमिष्यन्ति इति अहं न अपेक्षितवान्। अहं सर्वेषां मम प्रेम्णः दर्शनं कर्तुं शक्नोमि। अहम् अपि अधिकं दूरं गन्तुं आशासे चीन ओपन-क्रीडायां एवं सर्वेषां मम क्रीडां द्रष्टुं अधिकाः अवसराः भवन्ति” इति ।
सम्पूर्णे क्रीडने प्रेक्षकाः प्रेक्षणशिष्टाचारं बहु सम्यक् अवलोकितवन्तः, यस्य प्रशंसा झेङ्ग किन्वेन् इत्यनेन अपि कृता । सा अवदत्, "अहं मन्ये क्रीडायाः पूर्वं सर्वे अवश्यमेव सम्यक् सज्जतां कृतवन्तः। अहं बहुकालात् एतादृशं आरामदायकं क्रीडां न क्रीडितवती। सर्वेभ्यः दर्शकेभ्यः धन्यवादः!"